अकाल उसतत

(पुटः: 45)


ਕੇਸਰੀ ਪ੍ਰਵਾਹੇ ਸੁਧ ਸਨਾਹੇ ਅਗਮ ਅਥਾਹੇ ਏਕ ਬ੍ਰਿਤੇ ॥
केसरी प्रवाहे सुध सनाहे अगम अथाहे एक ब्रिते ॥

सिंहं तव वाहनवत् शुद्धकवचधारिणोऽसि, त्वं अगम्यः अगाह्यः एकस्य पारमार्थिकस्य च शक्तिः।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਆਦਿ ਕੁਮਾਰਿ ਅਗਾਧ ਬ੍ਰਿਤੇ ॥੮॥੨੧੮॥
जै जै होसी महिखासुर मरदन आदि कुमारि अगाध ब्रिते ॥८॥२१८॥

जय जय हे महिषासुरहन्ता ! अविवेकी चिन्तनस्य आदिम कुमारी।8.218।

ਸੁਰ ਨਰ ਮੁਨਿ ਬੰਦਨ ਦੁਸਟਿ ਨਿਕੰਦਨਿ ਭ੍ਰਿਸਟਿ ਬਿਨਾਸਨ ਮ੍ਰਿਤ ਮਥੇ ॥
सुर नर मुनि बंदन दुसटि निकंदनि भ्रिसटि बिनासन म्रित मथे ॥

सर्वे देवाः पुरुषाः ऋषयः त्वां प्रणमन्ति अत्याचारिणां मर्दन! दुष्टानां च मृत्युनाशकस्य अपि नाशकः।

ਕਾਵਰੂ ਕੁਮਾਰੇ ਅਧਮ ਉਧਾਰੇ ਨਰਕ ਨਿਵਾਰੇ ਆਦਿ ਕਥੇ ॥
कावरू कुमारे अधम उधारे नरक निवारे आदि कथे ॥

हे कामरूपस्य कुमारी देवते ! त्वं नीचानां मुक्तिदाता मृत्युरक्षकः आदिसत्त्व उच्यते।

ਕਿੰਕਣੀ ਪ੍ਰਸੋਹਣਿ ਸੁਰ ਨਰ ਮੋਹਣਿ ਸਿੰਘਾਰੋਹਣਿ ਬਿਤਲ ਤਲੇ ॥
किंकणी प्रसोहणि सुर नर मोहणि सिंघारोहणि बितल तले ॥

तव कटिम् अतिसुन्दरं अलङ्कारिकं तारं त्वया देवाः मनुष्याः च मोहिताः सिंहमारुह्य पातालं च व्याप्ताः।

ਜੈ ਜੈ ਹੋਸੀ ਸਭ ਠੌਰ ਨਿਵਾਸਨ ਬਾਇ ਪਤਾਲ ਅਕਾਸ ਅਨਲੇ ॥੯॥੨੧੯॥
जै जै होसी सभ ठौर निवासन बाइ पताल अकास अनले ॥९॥२१९॥

जय, जय हे सर्वव्यापी देवते! वायुना पातालगगनग्ने तत्रासि ॥९.२१९॥

ਸੰਕਟੀ ਨਿਵਾਰਨਿ ਅਧਮ ਉਧਾਰਨਿ ਤੇਜ ਪ੍ਰਕਰਖਣਿ ਤੁੰਦ ਤਬੇ ॥
संकटी निवारनि अधम उधारनि तेज प्रकरखणि तुंद तबे ॥

त्वं दुःखहर्ता नीचानां मोक्षी परममहिमा क्रुद्धस्वभावः।

ਦੁਖ ਦੋਖ ਦਹੰਤੀ ਜ੍ਵਾਲ ਜਯੰਤੀ ਆਦਿ ਅਨਾਦਿ ਅਗਾਧਿ ਅਛੇ ॥
दुख दोख दहंती ज्वाल जयंती आदि अनादि अगाधि अछे ॥

त्वं दुःखानि कलङ्कानि च दहसि, त्वं अग्निविजयी, त्वं प्राइमलः, अनादयः, अगाह्यः अप्रहार्यः च।

ਸੁਧਤਾ ਸਮਰਪਣਿ ਤਰਕ ਬਿਤਰਕਣਿ ਤਪਤ ਪ੍ਰਤਾਪਣਿ ਜਪਤ ਜਿਵੇ ॥
सुधता समरपणि तरक बितरकणि तपत प्रतापणि जपत जिवे ॥

ध्याननिरतासु तपस्विनां दण्डहर्तारं महिमादायसि।

ਜੈ ਜੈ ਹੋਸੀ ਸਸਤ੍ਰ ਪ੍ਰਕਰਖਣਿ ਆਦਿ ਅਨੀਲ ਅਗਾਧ ਅਭੈ ॥੧੦॥੨੨੦॥
जै जै होसी ससत्र प्रकरखणि आदि अनील अगाध अभै ॥१०॥२२०॥

जय, अश्म, हे बाहुसञ्चालक ! प्राइमल, स्टेनलेस, अगाध तथा निर्भय देवता! १०.२२० इति ।

ਚੰਚਲਾ ਚਖੰਗੀ ਅਲਕ ਭੁਜੰਗੀ ਤੁੰਦ ਤੁਰੰਗਣਿ ਤਿਛ ਸਰੇ ॥
चंचला चखंगी अलक भुजंगी तुंद तुरंगणि तिछ सरे ॥

चपलनेत्राङ्गा ते केशाः सर्पसदृशाः तीक्ष्णाः नुकीलाः बाणाः चपलाः घोषाः च ते।

ਕਰ ਕਸਾ ਕੁਠਾਰੇ ਨਰਕ ਨਿਵਾਰੇ ਅਧਮ ਉਧਾਰੇ ਤੂਰ ਭਜੇ ॥
कर कसा कुठारे नरक निवारे अधम उधारे तूर भजे ॥

त्वं परशुं हस्ते धारयसि , त्वं दीर्घबाहु देवते! नरकं पाहि पापान् मोचय च |

ਦਾਮਨੀ ਦਮੰਕੇ ਕੇਹਰ ਲੰਕੇ ਆਦਿ ਅਤੰਕੇ ਕ੍ਰੂਰ ਕਥੇ ॥
दामनी दमंके केहर लंके आदि अतंके क्रूर कथे ॥

त्वं सिंहपृष्ठे विद्युत् इव विराजसि, भयङ्करप्रवचनानि भयानकभावं जनयन्ति।

ਜੈ ਜੈ ਹੋਸੀ ਰਕਤਾਸੁਰ ਖੰਡਣਿ ਸੁੰਭ ਚਕ੍ਰਤਨਿ ਸੁੰਭ ਮਥੇ ॥੧੧॥੨੨੧॥
जै जै होसी रकतासुर खंडणि सुंभ चक्रतनि सुंभ मथे ॥११॥२२१॥

जय हो देवि ! राकत्विजदैत्यहन्ता दैत्यराजस्य चीरकः निसुम्भः।११।२२१।

ਬਾਰਜ ਬਿਲੋਚਨਿ ਬ੍ਰਿਤਨ ਬਿਮੋਚਨਿ ਸੋਚ ਬਿਸੋਚਨਿ ਕਉਚ ਕਸੇ ॥
बारज बिलोचनि ब्रितन बिमोचनि सोच बिसोचनि कउच कसे ॥

कमलनेत्रं ते कवचधारि! दुःखशोकचिन्तानिहरकः |

ਦਾਮਨੀ ਪ੍ਰਹਾਸੇ ਸੁਕ ਸਰ ਨਾਸੇ ਸੁ ਬ੍ਰਿਤ ਸੁਬਾਸੇ ਦੁਸਟ ਗ੍ਰਸੇ ॥
दामनी प्रहासे सुक सर नासे सु ब्रित सुबासे दुसट ग्रसे ॥

विद्युत् इव हास्यं शुकवत् नासिका च ते उत्तम आचरणं सुन्दरं वेषं च। त्वं अत्याचारिणः गृह्णासि।

ਚੰਚਲਾ ਪ੍ਰਅੰਗੀ ਬੇਦ ਪ੍ਰਸੰਗੀ ਤੇਜ ਤੁਰੰਗੀ ਖੰਡ ਅਸੁਰੰ ॥
चंचला प्रअंगी बेद प्रसंगी तेज तुरंगी खंड असुरं ॥

विद्युत्सदृशं मनोहरं शरीरं ते, विषयगतरूपेण वेदैः सह सम्बद्धः असि, हे राक्षसविनाशक देवता! ते अतिवेगाः अश्वाः आरुह्य सन्ति।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਆਦਿ ਅਨਾਦਿ ਅਗਾਧ ਉਰਧੰ ॥੧੨॥੨੨੨॥
जै जै होसी महिखासुर मरदन आदि अनादि अगाध उरधं ॥१२॥२२२॥

जय जय महिषासुरहन्ता आदिमनादम् अगाम्ये परमदेवता।१२।२२२।।

ਘੰਟਕਾ ਬਿਰਾਜੈ ਰੁਣ ਝੁਣ ਬਾਜੈ ਭ੍ਰਮ ਭੈ ਭਾਜੈ ਸੁਨਤ ਸੁਰੰ ॥
घंटका बिराजै रुण झुण बाजै भ्रम भै भाजै सुनत सुरं ॥

घण्टायाः (तव शिबिरे) सामञ्जस्यपूर्णप्रतिध्वनिं श्रुत्वा सर्वाणि भयानि मायाश्च विलुप्ताः भवन्ति।

ਕੋਕਲ ਸੁਨ ਲਾਜੈ ਕਿਲਬਿਖ ਭਾਜੈ ਸੁਖ ਉਪਰਾਜੈ ਮਧ ਉਰੰ ॥
कोकल सुन लाजै किलबिख भाजै सुख उपराजै मध उरं ॥

निशाचरः धुनम् शृणोति हीनतां अनुभवति पापानि निर्मूलितानि हृदये आनन्दः प्रवहति।