सिंहं तव वाहनवत् शुद्धकवचधारिणोऽसि, त्वं अगम्यः अगाह्यः एकस्य पारमार्थिकस्य च शक्तिः।
जय जय हे महिषासुरहन्ता ! अविवेकी चिन्तनस्य आदिम कुमारी।8.218।
सर्वे देवाः पुरुषाः ऋषयः त्वां प्रणमन्ति अत्याचारिणां मर्दन! दुष्टानां च मृत्युनाशकस्य अपि नाशकः।
हे कामरूपस्य कुमारी देवते ! त्वं नीचानां मुक्तिदाता मृत्युरक्षकः आदिसत्त्व उच्यते।
तव कटिम् अतिसुन्दरं अलङ्कारिकं तारं त्वया देवाः मनुष्याः च मोहिताः सिंहमारुह्य पातालं च व्याप्ताः।
जय, जय हे सर्वव्यापी देवते! वायुना पातालगगनग्ने तत्रासि ॥९.२१९॥
त्वं दुःखहर्ता नीचानां मोक्षी परममहिमा क्रुद्धस्वभावः।
त्वं दुःखानि कलङ्कानि च दहसि, त्वं अग्निविजयी, त्वं प्राइमलः, अनादयः, अगाह्यः अप्रहार्यः च।
ध्याननिरतासु तपस्विनां दण्डहर्तारं महिमादायसि।
जय, अश्म, हे बाहुसञ्चालक ! प्राइमल, स्टेनलेस, अगाध तथा निर्भय देवता! १०.२२० इति ।
चपलनेत्राङ्गा ते केशाः सर्पसदृशाः तीक्ष्णाः नुकीलाः बाणाः चपलाः घोषाः च ते।
त्वं परशुं हस्ते धारयसि , त्वं दीर्घबाहु देवते! नरकं पाहि पापान् मोचय च |
त्वं सिंहपृष्ठे विद्युत् इव विराजसि, भयङ्करप्रवचनानि भयानकभावं जनयन्ति।
जय हो देवि ! राकत्विजदैत्यहन्ता दैत्यराजस्य चीरकः निसुम्भः।११।२२१।
कमलनेत्रं ते कवचधारि! दुःखशोकचिन्तानिहरकः |
विद्युत् इव हास्यं शुकवत् नासिका च ते उत्तम आचरणं सुन्दरं वेषं च। त्वं अत्याचारिणः गृह्णासि।
विद्युत्सदृशं मनोहरं शरीरं ते, विषयगतरूपेण वेदैः सह सम्बद्धः असि, हे राक्षसविनाशक देवता! ते अतिवेगाः अश्वाः आरुह्य सन्ति।
जय जय महिषासुरहन्ता आदिमनादम् अगाम्ये परमदेवता।१२।२२२।।
घण्टायाः (तव शिबिरे) सामञ्जस्यपूर्णप्रतिध्वनिं श्रुत्वा सर्वाणि भयानि मायाश्च विलुप्ताः भवन्ति।
निशाचरः धुनम् शृणोति हीनतां अनुभवति पापानि निर्मूलितानि हृदये आनन्दः प्रवहति।