तृतीय मेहलः १.
हे ममात्मने इदं नाम धनम्; तस्य माध्यमेन शान्तिः आगच्छति, नित्यं नित्यं।
कदापि किमपि हानिम् न आनयति; तया माध्यमेन लाभः सदा अर्जितः भवति ।
खादित्वा व्यययित्वा कदापि न न्यूनीभवति; सः निरन्तरं ददाति, नित्यं नित्यं।
यस्य संशयः सर्वथा नास्ति सः कदापि अपमानं न प्राप्नोति ।
हे नानक गुरमुख भगवतः नाम लभते, यदा भगवता प्रसाददृष्टिः प्रदाति। ||२||
बिहागरस्य मनोभावः अत्यन्तं दुःखस्य, दुःखस्य च भवति, येन शान्तिः, अवगमनस्य च आवश्यकता भवति । दुःखस्य उन्नतभावनास्थितिः केवलं सत्यार्थतृष्णया एव उपयुज्यते।