ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਏ ਮਨ ਇਹੁ ਧਨੁ ਨਾਮੁ ਹੈ ਜਿਤੁ ਸਦਾ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥
ए मन इहु धनु नामु है जितु सदा सदा सुखु होइ ॥

हे ममात्मने इदं नाम धनम्; तस्य माध्यमेन शान्तिः आगच्छति, नित्यं नित्यं।

ਤੋਟਾ ਮੂਲਿ ਨ ਆਵਈ ਲਾਹਾ ਸਦ ਹੀ ਹੋਇ ॥
तोटा मूलि न आवई लाहा सद ही होइ ॥

कदापि किमपि हानिम् न आनयति; तया माध्यमेन लाभः सदा अर्जितः भवति ।

ਖਾਧੈ ਖਰਚਿਐ ਤੋਟਿ ਨ ਆਵਈ ਸਦਾ ਸਦਾ ਓਹੁ ਦੇਇ ॥
खाधै खरचिऐ तोटि न आवई सदा सदा ओहु देइ ॥

खादित्वा व्यययित्वा कदापि न न्यूनीभवति; सः निरन्तरं ददाति, नित्यं नित्यं।

ਸਹਸਾ ਮੂਲਿ ਨ ਹੋਵਈ ਹਾਣਤ ਕਦੇ ਨ ਹੋਇ ॥
सहसा मूलि न होवई हाणत कदे न होइ ॥

यस्य संशयः सर्वथा नास्ति सः कदापि अपमानं न प्राप्नोति ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਈਐ ਜਾ ਕਉ ਨਦਰਿ ਕਰੇਇ ॥੨॥
नानक गुरमुखि पाईऐ जा कउ नदरि करेइ ॥२॥

हे नानक गुरमुख भगवतः नाम लभते, यदा भगवता प्रसाददृष्टिः प्रदाति। ||२||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग बिहागड़ा
लेखकः: गुरु अमर दास जी
पुटः: 555
पङ्क्तिसङ्ख्या: 13 - 15

राग बिहागड़ा

बिहागरस्य मनोभावः अत्यन्तं दुःखस्य, दुःखस्य च भवति, येन शान्तिः, अवगमनस्य च आवश्यकता भवति । दुःखस्य उन्नतभावनास्थितिः केवलं सत्यार्थतृष्णया एव उपयुज्यते।