सोरत्'ह, नवम मेहल: १.
हे प्रिय सखि एतत् मनसि विद्धि।
जगत् स्वसुखेषु उलझति; न कश्चित् अन्यस्य कृते अस्ति। ||१||विराम||
सुकाले बहवः आगत्य उपविशन्ति, चतुर्भिः पार्श्वेभिः परितः ।
परन्तु यदा कठिनसमयः आगच्छति तदा ते सर्वे गच्छन्ति, भवतः समीपं कोऽपि न आगच्छति। ||१||
तव भार्या या त्वं बहु प्रियं त्वयि नित्यसक्तं च ।
भूत! भूत!" ||२||
एषः एव तेषां व्यवहारः - येषां वयं बहु प्रेम्णामः।
अन्तिमे क्षणे नानक न कश्चित् किमपि प्रयोजनं प्रियेश्वरं विना । ||३||१२||१३९||
सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।