ਸੋਰਠਿ ਮਹਲਾ ੯ ॥
सोरठि महला ९ ॥

सोरत्'ह, नवम मेहल: १.

ਪ੍ਰੀਤਮ ਜਾਨਿ ਲੇਹੁ ਮਨ ਮਾਹੀ ॥
प्रीतम जानि लेहु मन माही ॥

हे प्रिय सखि एतत् मनसि विद्धि।

ਅਪਨੇ ਸੁਖ ਸਿਉ ਹੀ ਜਗੁ ਫਾਂਧਿਓ ਕੋ ਕਾਹੂ ਕੋ ਨਾਹੀ ॥੧॥ ਰਹਾਉ ॥
अपने सुख सिउ ही जगु फांधिओ को काहू को नाही ॥१॥ रहाउ ॥

जगत् स्वसुखेषु उलझति; न कश्चित् अन्यस्य कृते अस्ति। ||१||विराम||

ਸੁਖ ਮੈ ਆਨਿ ਬਹੁਤੁ ਮਿਲਿ ਬੈਠਤ ਰਹਤ ਚਹੂ ਦਿਸਿ ਘੇਰੈ ॥
सुख मै आनि बहुतु मिलि बैठत रहत चहू दिसि घेरै ॥

सुकाले बहवः आगत्य उपविशन्ति, चतुर्भिः पार्श्वेभिः परितः ।

ਬਿਪਤਿ ਪਰੀ ਸਭ ਹੀ ਸੰਗੁ ਛਾਡਿਤ ਕੋਊ ਨ ਆਵਤ ਨੇਰੈ ॥੧॥
बिपति परी सभ ही संगु छाडित कोऊ न आवत नेरै ॥१॥

परन्तु यदा कठिनसमयः आगच्छति तदा ते सर्वे गच्छन्ति, भवतः समीपं कोऽपि न आगच्छति। ||१||

ਘਰ ਕੀ ਨਾਰਿ ਬਹੁਤੁ ਹਿਤੁ ਜਾ ਸਿਉ ਸਦਾ ਰਹਤ ਸੰਗ ਲਾਗੀ ॥
घर की नारि बहुतु हितु जा सिउ सदा रहत संग लागी ॥

तव भार्या या त्वं बहु प्रियं त्वयि नित्यसक्तं च ।

ਜਬ ਹੀ ਹੰਸ ਤਜੀ ਇਹ ਕਾਂਇਆ ਪ੍ਰੇਤ ਪ੍ਰੇਤ ਕਰਿ ਭਾਗੀ ॥੨॥
जब ही हंस तजी इह कांइआ प्रेत प्रेत करि भागी ॥२॥

भूत! भूत!" ||२||

ਇਹ ਬਿਧਿ ਕੋ ਬਿਉਹਾਰੁ ਬਨਿਓ ਹੈ ਜਾ ਸਿਉ ਨੇਹੁ ਲਗਾਇਓ ॥
इह बिधि को बिउहारु बनिओ है जा सिउ नेहु लगाइओ ॥

एषः एव तेषां व्यवहारः - येषां वयं बहु प्रेम्णामः।

ਅੰਤ ਬਾਰ ਨਾਨਕ ਬਿਨੁ ਹਰਿ ਜੀ ਕੋਊ ਕਾਮਿ ਨ ਆਇਓ ॥੩॥੧੨॥੧੩੯॥
अंत बार नानक बिनु हरि जी कोऊ कामि न आइओ ॥३॥१२॥१३९॥

अन्तिमे क्षणे नानक न कश्चित् किमपि प्रयोजनं प्रियेश्वरं विना । ||३||१२||१३९||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग सोरठ
लेखकः: गुरु तेग बहादुर जी
पुटः: 634
पङ्क्तिसङ्ख्या: 1 - 5

राग सोरठ

सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।