देवदेवः परदेवदेवः पारमार्थिकः अविवेकी अद्वैतः अमरः प्रभुः। १०.२६२.;
सः मायाप्रभावरहितः, सः निपुणः पारमार्थिकः च प्रभुः; भृत्यपालकः यमस्य जालस्य चोपकारः।
स देवदेवः परदेवदेवः, पृथिव्याः भोक्ता महाशक्तिप्रदाता च।;
स नृपराजः परमलङ्कारालंकारः, स वृक्षवल्कलधारिणां योगिनां परमो योगी।;
सः कामपूरकः दुष्टबुद्धेः हरकः; सिद्धिसहचरः दुराचारनाशनः ॥११.२६३॥
अवधः क्षीर इव छत्रनेर् नगरं सर्पिष इव; यमुनातटाः शोभन्ते चन्द्रस्य तेजः इव।
रमदेशः सुन्दरः हंसनी (कन्या) इव अस्ति, हुसैनाबादनगरं हीरकवत्; गङ्गायाः विस्मयप्रवाहः सप्तसमुद्रान् अविश्वासं जनयति।
पलायुगढः पारा इव रामपुरः च सिवर इव; सुरंगाबादः नाइट्रे इव अस्ति (सुरुचिपूर्णतया झूलति)।
कोट चण्डरी चम्पापुष्प इव (Michelia Champacca), चन्दगढः चन्द्रप्रकाश इव, किन्तु तव महिमा भगवन्! इति मालती (लता) सुन्दरं पुष्पम्। १२.२६४.;
कैलाश, कुमायुन्, काशीपुर इत्यादीनि स्थानानि स्फटिकवत् स्पष्टानि सन्ति, सुरंगाबादं च काचवत् ललितं दृश्यते।;
हिमस्य शुक्लतायाः सह हिमालयः, क्षीरमार्गवत् हलबनेरः, हंसवत् हाजीपुरः च मनः मोहयति।;
चम्पवती चन्दनवत्, चन्द्रगिरी चन्द्रवत् च चन्दगढनगरं चन्द्रप्रकाशवत् दृश्यते।;
गङ्गाधरः (गन्धरः) गङ्गा इव बुलान्दाबादः च क्रेन इव दृश्यते; ते सर्वे तव स्तुतिवैभवस्य प्रतीकाः ॥१३.२६५॥
फारसीजनाः फिरङ्गिस्तान-फ्रांस्-देशयोः निवासिनः च, द्वयोः भिन्नयोः वर्णयोः जनाः, मक्रान्-नगरस्य मृडाङ्गी-जनाः (निवासिनः) च तव स्तुतिगीतानि गायन्ति
भक्खर-कन्धर-गक्खर-अरब-आदीनां जनाः केवलं वायुमार्गेण निवसन्तः तव नाम स्मरन्ति।
पूर्वे पलायुः कामरूपकुमायुन् इत्यादिषु सर्वेषु स्थानेषु यत्र यत्र गच्छामः तत्र त्वं तत्र असि।
त्वं सम्यक् महिमा यन्त्रमन्त्राणां प्रभावरहितः भगवन्! तव स्तुतिसीमा न ज्ञातुं शक्यन्ते ॥१४.२६६॥
BY THY GACE PAADHARI स्तन्जा
सः अद्वैतः, अविनाशी, स्थिरासनं च अस्ति।!
अद्वैतोऽनन्तोऽप्रमेयस्य (अतुल्यस्य) स्तुतिस्य च