सर्वे तं चिन्तयन्ति, किन्तु तस्य सीमां कोऽपि ज्ञातुं न शक्नोति, अतः अनन्तं भगवन्तं निरर्थकं मन्यन्ते।5.257।
सः सिद्धः सत्त्वः, असहायः, असीमा च, तस्य अन्तः अज्ञातः, अतः सः अनन्तः इति वर्णितः।
अद्वैतः अमरः परमो सम्यक् तेजस्वी परमशोभानिधिः शाश्वतः मतः।
यन्त्ररहितः जातिरहितः पितृमातरहीनः सिद्धसौन्दर्यस्य स्फुटः इति कल्पितः।
सः राजनैतिकतन्त्रस्य वैभवनिवासः अस्ति वा मोहकमहिला वा सर्वेषां प्रेरणा वा इति वक्तुं न शक्यते। ६.२५८ इति ।
किं सः वैभवस्य वृक्षः अस्ति ? सः क्रियाकलापस्य टङ्कः अस्ति वा ? किं सः शुद्धिस्थानम् अस्ति ? किं सः शक्तिनां सारः अस्ति ?
किं सः कामसिद्धेः निधिः? सः अनुशासनस्य महिमा अस्ति वा ? किं सः तपस्वी गौरवम्? किं सः उदारबुद्धेः स्वामी अस्ति ?
किं तस्य सुन्दरं रूपं वर्तते ? सः राजानां राजा अस्ति वा ? सः एव सौन्दर्यः अस्ति वा ? किं सः दुर्बुद्धेः नाशकः ?
सः निर्धनानाम् दाता अस्ति वा ? किं सः शत्रून् नाशकः ? सः सन्तानाम् रक्षकः अस्ति वा ? किं सः गुणपर्वतः ? ७.२५९ इति ।
मोक्षावतारः स बुद्धिधनः क्रोधनाशकः अप्रहार्यः शाश्वतः।
कार्यकर्त्ता गुणदा च सः। शत्रुनाशकः अग्निप्रज्वालकः च।;
सः मृत्युमृत्युः शत्रुभङ्गकः च; मित्ररक्षकः उत्कृष्टतायाः वशकः च ।
सः योगस्य नियन्त्रणं प्राप्तुं रहस्यात्मकं चित्रम् अस्ति, सः एव महिमाम् अतिक्रान्तस्य रहस्यसूत्रम् अस्ति; मोहिनीमोहिणः सम्यग्बोधकः ॥८.२६०॥
सः सौन्दर्यस्य धाम बुद्धेः बोधकः च; मोक्षस्य गृहं बुद्धिनिवासः च।
स देवदेवः अविवेकी पारमार्थिकः च; स राक्षसानां देवता शुद्धेः टङ्कः।
सः जीवनस्य त्राता विश्वासस्य च दाता अस्ति; मृत्युदेवस्य चॉपरः कामपूरकः |
स वैभवस्य तीव्रीकरणकर्ता अखण्डस्य भङ्गकः च; स नृपप्रतिष्ठितः स्वयं तु न पुंसो न स्त्री।९।२६१।।
सः जगतः धारकः, क्लेशस्य च हरकः अस्ति; सान्त्वदादाता च अग्निप्रज्वालकः।
तस्य सीमाः सीमाः च ज्ञातुं न शक्यन्ते; यदि वयं तस्य चिन्तनं कुर्मः तर्हि सः सर्वेषां विचाराणां निवासस्थानम् अस्ति।
हिङ्गलहिमालयस्य भूताः तस्य स्तुतिं गायन्ति; हबशदेशस्य हल्बनगरस्य च जनाः तं ध्यायन्ति। पूर्वनिवासिनः तस्य अन्तं न जानन्ति सर्वान् आशां त्यक्त्वा निराशाः अभवन्।