BY THY GRACE KABITT इति
सः शस्त्राणि चालयति, शिरसि वितानधारिणः पृथिव्याः सार्वभौमान् मोहयति, महाबलशत्रून् च मर्दयति।
स दानदाता, महासम्मानवर्धनं करोति, अधिकप्रयत्ने चोदनादाता मृत्युजालच्छेदकः।
युद्धविजेता विपक्षस्य विनाशकः, महाबुद्धिदाता यशस्विनां गौरवम्।
ज्ञानज्ञः स परमबुद्धेः दाता देवः मृत्युमृत्युः परममृत्युः च (महा कालः)।१।२५३।
पूर्वनिवासिनः तव अन्तं ज्ञातुं न शक्तवन्तः, हिङ्गला-हिमालय-पर्वतानां जनाः त्वां स्मर्यन्ते, गोर-गार्डेज-निवासिनः तव नामस्य स्तुतिं गायन्ति।
योगिनः योगं कुर्वन्ति, बहवः प्राणायामं कर्तुं लीनाः भवन्ति, अरबवासिनः च तव नाम स्मरन्ति।
फ्रान्स-इंग्लैण्ड-देशयोः जनाः त्वां पूजयन्ति, कन्धार-कुरैशी-निवासिनः त्वां जानन्ति पश्चिमपक्षस्य जनाः त्वां प्रति स्वकर्तव्यं स्वीकुर्वन्ति।
महाराष्ट्र-मगध-निवासिनः अगाध-स्नेहेन तपं कुर्वन्ति द्रावर-तिलङ्ग-देशवासिनः त्वां धर्मस्य धामत्वेन परिचिनोति।२।२५४
बङ्गालस्य बङ्गलाः, फिरङ्गिस्तानस्य फिरङ्गीः, दिल्लीनगरस्य दिलवालीः च तव आज्ञायाः अनुयायिनः सन्ति ।
रोहुपर्वतस्य रोहेलाः, मगधस्य मघेलाः, बङ्गस्य वीराः बङ्गाः, बुन्धेलखण्डस्य बुन्धेलाः च तव भक्त्या पापं नाशयन्ति।
गोरखाः तव स्तुतिं गायन्ति, चीन-मञ्चूरिया-निवासिनः तव पुरतः शिरः नमन्ति, तिब्बतीः च त्वां स्मरणेन स्वशरीर-दुःखानि नाशयन्ति।
ये त्वां ध्यायन्ति स्म ते सिद्धं महिमानं लब्धवन्तः सिद्धं महिमानं प्राप्तवन्तः, ते धनं फलपुष्पैः गृहेषु महतीं समृद्धिम् अनुभवन्ति।।3.255।।
त्वं देवेषु इन्द्रः, दातृषु शिवः, गङ्गां धारयन् अपि च विकृतः।
त्वं वर्णकान्तिः शब्दसौन्दर्यनिपुणः, न कस्यचित् पुरतः नीचः, किन्तु साधुस्य आज्ञाकारी।
तव सीमां ज्ञातुं न शक्नोति अनन्तमहिमा भगवन्! त्वं सर्वविद्याप्रदाता तस्मादनसीम उच्यते।
गजस्य क्रन्दनं त्वां किञ्चित्कालानन्तरं गच्छति, पिपीलिका तुरही तु तस्य पुरतः श्रूयते ॥४.२५६॥
अनेकेन्द्राः, अनेके चतुःशिरा ब्रह्मा, अनेके कृष्णावताराः, तस्य द्वारे राम नाम बहवः च सन्ति।
तत्र बहवः चन्द्राः, अनेके राशिचक्राः, बहवः प्रकाशकाः सूर्याः च सन्ति, अनेके तपस्विनः, स्टोइकाः, योगिनः च तस्य द्वारे तपसा स्वशरीरं भक्षयन्ति।
अत्र बहवः मुहम्मदाः, व्यासाः इत्यादयः बहवः निपुणाः, बहवः कुमाराः (कुबेर्) अपि च बहवः उच्चगोत्रस्य बहवः च यक्षाः इति उच्यन्ते ।