अकाल उसतत

(पुटः: 51)


ਰੋਗਨ ਤੇ ਅਰ ਸੋਗਨ ਤੇ ਜਲ ਜੋਗਨ ਤੇ ਬਹੁ ਭਾਂਤਿ ਬਚਾਵੈ ॥
रोगन ते अर सोगन ते जल जोगन ते बहु भांति बचावै ॥

बहुप्रहारैः रक्षति, न तु तव शरीरं कश्चित् प्रयच्छति।

ਸਤ੍ਰ ਅਨੇਕ ਚਲਾਵਤ ਘਾਵ ਤਊ ਤਨ ਏਕ ਨ ਲਾਗਨ ਪਾਵੈ ॥
सत्र अनेक चलावत घाव तऊ तन एक न लागन पावै ॥

शत्रुः बहुधा प्रहारं करोति, किन्तु तव शरीरं कोऽपि न प्रयच्छति।

ਰਾਖਤ ਹੈ ਅਪਨੋ ਕਰ ਦੈ ਕਰ ਪਾਪ ਸੰਬੂਹ ਨ ਭੇਟਨ ਪਾਵੈ ॥
राखत है अपनो कर दै कर पाप संबूह न भेटन पावै ॥

यदा भगवता स्वहस्तेन रक्षति, परन्तु पापानाम् कश्चन अपि त्वां समीपं न आगच्छति।

ਔਰ ਕੀ ਬਾਤ ਕਹਾ ਕਹ ਤੋ ਸੌ ਸੁ ਪੇਟ ਹੀ ਕੇ ਪਟ ਬੀਚ ਬਚਾਵੈ ॥੬॥੨੪੮॥
और की बात कहा कह तो सौ सु पेट ही के पट बीच बचावै ॥६॥२४८॥

किमन्यत् वदामि योनिपर्देषु अपि (शिशुं) रक्षति।।6.248।।

ਜਛ ਭੁਜੰਗ ਸੁ ਦਾਨਵ ਦੇਵ ਅਭੇਵ ਤੁਮੈ ਸਭ ਹੀ ਕਰ ਧਿਆਵੈ ॥
जछ भुजंग सु दानव देव अभेव तुमै सभ ही कर धिआवै ॥

त्वां ध्यायन्ति यक्षाः नागाः राक्षसाः देवाः त्वां अविवेकी मत्वा।

ਭੂਮਿ ਅਕਾਸ ਪਤਾਲ ਰਸਾਤਲ ਜਛ ਭੁਜੰਗ ਸਭੈ ਸਿਰ ਨਿਆਵੈ ॥
भूमि अकास पताल रसातल जछ भुजंग सभै सिर निआवै ॥

पृथिव्याः भूताः आकाशयक्षाः पातालस्य नागाः त्वां पुरतः शिरसा नमन्ति।

ਪਾਇ ਸਕੈ ਨਹੀ ਪਾਰ ਪ੍ਰਭਾ ਹੂ ਕੋ ਨੇਤ ਹੀ ਨੇਤਹ ਬੇਦ ਬਤਾਵੈ ॥
पाइ सकै नही पार प्रभा हू को नेत ही नेतह बेद बतावै ॥

न कश्चित् तव महिमासीमाम् अवगन्तुं शक्तवान् वेदाः अपि त्वां नेति, नेति इति घोषयन्ति

ਖੋਜ ਥਕੇ ਸਭ ਹੀ ਖੁਜੀਆ ਸੁਰ ਹਾਰ ਪਰੇ ਹਰਿ ਹਾਥ ਨ ਆਵੈ ॥੭॥੨੪੯॥
खोज थके सभ ही खुजीआ सुर हार परे हरि हाथ न आवै ॥७॥२४९॥

सर्वे अन्वेषकाः अन्वेषणे श्रान्ताः अभवन्, तेषु कश्चन अपि भगवन्तं ज्ञातुं न शक्तवान्। ७.२४९ इति ।

ਨਾਰਦ ਸੇ ਚਤੁਰਾਨਨ ਸੇ ਰੁਮਨਾ ਰਿਖ ਸੇ ਸਭ ਹੂੰ ਮਿਲਿ ਗਾਇਓ ॥
नारद से चतुरानन से रुमना रिख से सभ हूं मिलि गाइओ ॥

नारदः ब्रह्मा रुम्ना मुनिः सर्वे मिलित्वा तव स्तुतिं गायितवन्तः।

ਬੇਦ ਕਤੇਬ ਨ ਭੇਦ ਲਖਿਓ ਸਭ ਹਾਰ ਪਰੇ ਹਰਿ ਹਾਥ ਨ ਆਇਓ ॥
बेद कतेब न भेद लखिओ सभ हार परे हरि हाथ न आइओ ॥

वेदाः कटेबाः च तस्य सम्प्रदायं ज्ञातुं न शक्तवन्तः सर्वे श्रान्ताः अभवन्, परन्तु भगवतः साक्षात्कारः न कृतः ।

ਪਾਇ ਸਕੈ ਨਹੀ ਪਾਰ ਉਮਾਪਤਿ ਸਿਧ ਸਨਾਥ ਸਨੰਤਨ ਧਿਆਇਓ ॥
पाइ सकै नही पार उमापति सिध सनाथ सनंतन धिआइओ ॥

शिवः अपि तस्य सीमां ज्ञातुं न शक्तवान् निपुणाः (सिद्धाः) नाथैः सनकादिभिः सह तं ध्यायन्ति स्म।

ਧਿਆਨ ਧਰੋ ਤਿਹ ਕੋ ਮਨ ਮੈਂ ਜਿਹ ਕੋ ਅਮਿਤੋਜਿ ਸਭੈ ਜਗੁ ਛਾਇਓ ॥੮॥੨੫੦॥
धिआन धरो तिह को मन मैं जिह को अमितोजि सभै जगु छाइओ ॥८॥२५०॥

तं मनसि समाहितं कुरु यस्य असीमं महिमा सर्वलोकेषु प्रसृतम्।8.250।

ਬੇਦ ਪੁਰਾਨ ਕਤੇਬ ਕੁਰਾਨ ਅਭੇਦ ਨ੍ਰਿਪਾਨ ਸਭੈ ਪਚ ਹਾਰੇ ॥
बेद पुरान कतेब कुरान अभेद न्रिपान सभै पच हारे ॥

वेदाः, पुराणाः, कटेबाः च कुरानाः राजानः च सर्वे भगवतः रहस्यं न ज्ञात्वा श्रान्ताः महता पीडिताः च सन्ति।

ਭੇਦ ਨ ਪਾਇ ਸਕਿਓ ਅਨਭੇਦ ਕੋ ਖੇਦਤ ਹੈ ਅਨਛੇਦ ਪੁਕਾਰੇ ॥
भेद न पाइ सकिओ अनभेद को खेदत है अनछेद पुकारे ॥

ते अविवेकी भगवतः रहस्यं अवगन्तुं न शक्तवन्तः, ते अतीव दुःखिताः सन्तः, अनाक्रान्तस्य भगवतः नाम पठन्ति।

ਰਾਗ ਨ ਰੂਪ ਨ ਰੇਖ ਨ ਰੰਗ ਨ ਸਾਕ ਨ ਸੋਗ ਨ ਸੰਗਿ ਤਿਹਾਰੇ ॥
राग न रूप न रेख न रंग न साक न सोग न संगि तिहारे ॥

स्नेहरूपचिह्नवर्णबान्धवाशोकरहितो भगवान् त्वया सह तिष्ठति।

ਆਦਿ ਅਨਾਦਿ ਅਗਾਧ ਅਭੇਖ ਅਦ੍ਵੈਖ ਜਪਿਓ ਤਿਨ ਹੀ ਕੁਲ ਤਾਰੇ ॥੯॥੨੫੧॥
आदि अनादि अगाध अभेख अद्वैख जपिओ तिन ही कुल तारे ॥९॥२५१॥

ये तं प्राइमलं स्मृतवन्तः , अनादयः, अवेषहीनः, निर्दोषः च प्रभुः, ते स्वकुलं सर्वं नौकायानेन गतवन्तः।9.251

ਤੀਰਥ ਕੋਟ ਕੀਏ ਇਸਨਾਨ ਦੀਏ ਬਹੁ ਦਾਨ ਮਹਾ ਬ੍ਰਤ ਧਾਰੇ ॥
तीरथ कोट कीए इसनान दीए बहु दान महा ब्रत धारे ॥

कोटि-कोटि-तीर्थ-स्थानेषु स्नानं कृत्वा, दानेषु बहु-दानं दत्त्वा, महत्त्वपूर्ण-उपवासं च दत्त्वा।

ਦੇਸ ਫਿਰਿਓ ਕਰ ਭੇਸ ਤਪੋਧਨ ਕੇਸ ਧਰੇ ਨ ਮਿਲੇ ਹਰਿ ਪਿਆਰੇ ॥
देस फिरिओ कर भेस तपोधन केस धरे न मिले हरि पिआरे ॥

अनेकदेशेषु तपस्वीवेषेण परिभ्रमन् जटाधारी च प्रियः प्रभुः न साक्षात्कृतः ।

ਆਸਨ ਕੋਟ ਕਰੇ ਅਸਟਾਂਗ ਧਰੇ ਬਹੁ ਨਿਆਸ ਕਰੇ ਮੁਖ ਕਾਰੇ ॥
आसन कोट करे असटांग धरे बहु निआस करे मुख कारे ॥

कोटि-कोटि-आसनानि स्वीकृत्य योग-अष्टपद-निरीक्षणं, मन्त्र-पाठ-काले अङ्ग-स्पर्शं, मुख-कृष्णीकरणं च।

ਦੀਨ ਦਇਆਲ ਅਕਾਲ ਭਜੇ ਬਿਨੁ ਅੰਤ ਕੋ ਅੰਤ ਕੇ ਧਾਮ ਸਿਧਾਰੇ ॥੧੦॥੨੫੨॥
दीन दइआल अकाल भजे बिनु अंत को अंत के धाम सिधारे ॥१०॥२५२॥

नीचानां तु अलौकिकस्य करुणेश्वरस्य स्मरणं विना अन्ते यमस्य स्थानं गमिष्यति। १०.२५२ इति ।