बहुप्रहारैः रक्षति, न तु तव शरीरं कश्चित् प्रयच्छति।
शत्रुः बहुधा प्रहारं करोति, किन्तु तव शरीरं कोऽपि न प्रयच्छति।
यदा भगवता स्वहस्तेन रक्षति, परन्तु पापानाम् कश्चन अपि त्वां समीपं न आगच्छति।
किमन्यत् वदामि योनिपर्देषु अपि (शिशुं) रक्षति।।6.248।।
त्वां ध्यायन्ति यक्षाः नागाः राक्षसाः देवाः त्वां अविवेकी मत्वा।
पृथिव्याः भूताः आकाशयक्षाः पातालस्य नागाः त्वां पुरतः शिरसा नमन्ति।
न कश्चित् तव महिमासीमाम् अवगन्तुं शक्तवान् वेदाः अपि त्वां नेति, नेति इति घोषयन्ति
सर्वे अन्वेषकाः अन्वेषणे श्रान्ताः अभवन्, तेषु कश्चन अपि भगवन्तं ज्ञातुं न शक्तवान्। ७.२४९ इति ।
नारदः ब्रह्मा रुम्ना मुनिः सर्वे मिलित्वा तव स्तुतिं गायितवन्तः।
वेदाः कटेबाः च तस्य सम्प्रदायं ज्ञातुं न शक्तवन्तः सर्वे श्रान्ताः अभवन्, परन्तु भगवतः साक्षात्कारः न कृतः ।
शिवः अपि तस्य सीमां ज्ञातुं न शक्तवान् निपुणाः (सिद्धाः) नाथैः सनकादिभिः सह तं ध्यायन्ति स्म।
तं मनसि समाहितं कुरु यस्य असीमं महिमा सर्वलोकेषु प्रसृतम्।8.250।
वेदाः, पुराणाः, कटेबाः च कुरानाः राजानः च सर्वे भगवतः रहस्यं न ज्ञात्वा श्रान्ताः महता पीडिताः च सन्ति।
ते अविवेकी भगवतः रहस्यं अवगन्तुं न शक्तवन्तः, ते अतीव दुःखिताः सन्तः, अनाक्रान्तस्य भगवतः नाम पठन्ति।
स्नेहरूपचिह्नवर्णबान्धवाशोकरहितो भगवान् त्वया सह तिष्ठति।
ये तं प्राइमलं स्मृतवन्तः , अनादयः, अवेषहीनः, निर्दोषः च प्रभुः, ते स्वकुलं सर्वं नौकायानेन गतवन्तः।9.251
कोटि-कोटि-तीर्थ-स्थानेषु स्नानं कृत्वा, दानेषु बहु-दानं दत्त्वा, महत्त्वपूर्ण-उपवासं च दत्त्वा।
अनेकदेशेषु तपस्वीवेषेण परिभ्रमन् जटाधारी च प्रियः प्रभुः न साक्षात्कृतः ।
कोटि-कोटि-आसनानि स्वीकृत्य योग-अष्टपद-निरीक्षणं, मन्त्र-पाठ-काले अङ्ग-स्पर्शं, मुख-कृष्णीकरणं च।
नीचानां तु अलौकिकस्य करुणेश्वरस्य स्मरणं विना अन्ते यमस्य स्थानं गमिष्यति। १०.२५२ इति ।