अकाल उसतत

(पुटः: 55)


ਅਛੈ ਸਰੂਪ ਅਬ੍ਯਕਤ ਨਾਥ ॥
अछै सरूप अब्यकत नाथ ॥

सः अप्रशंसनीयः सत्ता अव्यक्तः च प्रभुः,!

ਆਜਾਨ ਬਾਹੁ ਸਰਬਾ ਪ੍ਰਮਾਥ ॥੧॥੨੬੭॥
आजान बाहु सरबा प्रमाथ ॥१॥२६७॥

देवानां प्रेरकः सर्वेषां नाशकः च। 1. 267;

ਜਹ ਤਹ ਮਹੀਪ ਬਨ ਤਿਨ ਪ੍ਰਫੁਲ ॥
जह तह महीप बन तिन प्रफुल ॥

सः अत्र, तत्र, सर्वत्र सार्वभौमः अस्ति; स वनेषु तृणखण्डेषु च प्रफुल्लते।!

ਸੋਭਾ ਬਸੰਤ ਜਹ ਤਹ ਪ੍ਰਡੁਲ ॥
सोभा बसंत जह तह प्रडुल ॥

वसन्तस्य तेजः इव सः तत्र तत्र विकीर्णः

ਬਨ ਤਨ ਦੁਰੰਤ ਖਗ ਮ੍ਰਿਗ ਮਹਾਨ ॥
बन तन दुरंत खग म्रिग महान ॥

सः अनन्तः परमेश्वरः वने तृणपक्षिमृगाणां कट्यान्तः अस्ति। !

ਜਹ ਤਹ ਪ੍ਰਫੁਲ ਸੁੰਦਰ ਸੁਜਾਨ ॥੨॥੨੬੮॥
जह तह प्रफुल सुंदर सुजान ॥२॥२६८॥

इह तत्र सर्वत्र च प्रफुल्लते सुन्दरं सर्वज्ञम् | 2. 268

ਫੁਲਤੰ ਪ੍ਰਫੁਲ ਲਹਿ ਲਹਿਤ ਮੌਰ ॥
फुलतं प्रफुल लहि लहित मौर ॥

मयूराः प्रफुल्लितपुष्पाणि दृष्ट्वा हर्षिताः भवन्ति । !

ਸਿਰ ਢੁਲਹਿ ਜਾਨ ਮਨ ਮਥਹਿ ਚੌਰ ॥
सिर ढुलहि जान मन मथहि चौर ॥

प्रणतशिरसा कामदेवस्य प्रभावं स्वीकुर्वन्ति

ਕੁਦਰਤ ਕਮਾਲ ਰਾਜਕ ਰਹੀਮ ॥
कुदरत कमाल राजक रहीम ॥

हे पोषक दयालु भगवन् ! तव स्वभावः अद्भुतः अस्ति, !

ਕਰੁਣਾ ਨਿਧਾਨ ਕਾਮਲ ਕਰੀਮ ॥੩॥੨੬੯॥
करुणा निधान कामल करीम ॥३॥२६९॥

हे दयानिधिं सिद्ध कृपालु भगवते! 3. 269

ਜਂਹ ਤਂਹ ਬਿਲੋਕ ਤਂਹ ਤਂਹ ਪ੍ਰਸੋਹ ॥
जंह तंह बिलोक तंह तंह प्रसोह ॥

यत्र यत्र पश्यामि तत्र तत्र तव स्पर्शं अनुभवामि देवप्रेरक।!

ਅਜਾਨੁ ਬਾਹੁ ਅਮਿਤੋਜ ਮੋਹ ॥
अजानु बाहु अमितोज मोह ॥

तव असीमितं महिमा मनः मोहयति

ਰੋਸੰ ਬਿਰਹਤ ਕਰਣਾ ਨਿਧਾਨ ॥
रोसं बिरहत करणा निधान ॥

त्वं क्रोधविहीनोऽसि दयानिधि! त्वम् अत्र तत्र सर्वत्र च प्रफुल्लितोऽसि, !

ਜਂਹ ਤਂਹ ਪ੍ਰਫੁਲ ਸੁੰਦਰ ਸੁਜਾਨ ॥੪॥੨੭੦॥
जंह तंह प्रफुल सुंदर सुजान ॥४॥२७०॥

हे सुन्दरे सर्वज्ञे भगवन् ! 4. 270

ਬਨ ਤਿਨ ਮਹੀਪ ਜਲ ਥਲ ਮਹਾਨ ॥
बन तिन महीप जल थल महान ॥

त्वं वनानां तृणखण्डानां च राजा जलभूमिपते परम! !

ਜਂਹ ਤਂਹ ਪ੍ਰਸੋਹ ਕਰੁਣਾ ਨਿਧਾਨ ॥
जंह तंह प्रसोह करुणा निधान ॥

सर्वत्र तव स्पर्शं अनुभवामि दयानिधे

ਜਗਮਗਤ ਤੇਜ ਪੂਰਨ ਪ੍ਰਤਾਪ ॥
जगमगत तेज पूरन प्रताप ॥

स्फुरति ज्योतिः सम्यक् महिमा भगवन् !!

ਅੰਬਰ ਜਿਮੀਨ ਜਿਹ ਜਪਤ ਜਾਪ ॥੫॥੨੭੧॥
अंबर जिमीन जिह जपत जाप ॥५॥२७१॥

द्यौः पृथिवी च तव नाम पुनः पुनः । 5. 271

ਸਾਤੋ ਅਕਾਸ ਸਾਤੋ ਪਤਾਰ ॥
सातो अकास सातो पतार ॥

सर्वेषु सप्तसु स्वर्गेषु सप्तसु पातालेषु च !

ਬਿਥਰਿਓ ਅਦਿਸਟ ਜਿਹ ਕਰਮ ਜਾਰਿ ॥
बिथरिओ अदिसट जिह करम जारि ॥

तस्य कर्मजालं अदृश्यतया प्रसारितम्।