सः अप्रशंसनीयः सत्ता अव्यक्तः च प्रभुः,!
देवानां प्रेरकः सर्वेषां नाशकः च। 1. 267;
सः अत्र, तत्र, सर्वत्र सार्वभौमः अस्ति; स वनेषु तृणखण्डेषु च प्रफुल्लते।!
वसन्तस्य तेजः इव सः तत्र तत्र विकीर्णः
सः अनन्तः परमेश्वरः वने तृणपक्षिमृगाणां कट्यान्तः अस्ति। !
इह तत्र सर्वत्र च प्रफुल्लते सुन्दरं सर्वज्ञम् | 2. 268
मयूराः प्रफुल्लितपुष्पाणि दृष्ट्वा हर्षिताः भवन्ति । !
प्रणतशिरसा कामदेवस्य प्रभावं स्वीकुर्वन्ति
हे पोषक दयालु भगवन् ! तव स्वभावः अद्भुतः अस्ति, !
हे दयानिधिं सिद्ध कृपालु भगवते! 3. 269
यत्र यत्र पश्यामि तत्र तत्र तव स्पर्शं अनुभवामि देवप्रेरक।!
तव असीमितं महिमा मनः मोहयति
त्वं क्रोधविहीनोऽसि दयानिधि! त्वम् अत्र तत्र सर्वत्र च प्रफुल्लितोऽसि, !
हे सुन्दरे सर्वज्ञे भगवन् ! 4. 270
त्वं वनानां तृणखण्डानां च राजा जलभूमिपते परम! !
सर्वत्र तव स्पर्शं अनुभवामि दयानिधे
स्फुरति ज्योतिः सम्यक् महिमा भगवन् !!
द्यौः पृथिवी च तव नाम पुनः पुनः । 5. 271
सर्वेषु सप्तसु स्वर्गेषु सप्तसु पातालेषु च !
तस्य कर्मजालं अदृश्यतया प्रसारितम्।