पौरी : १.
घाघः - एतत् मनसि स्थापयतु यत् भगवन्तं विना अन्यः कोऽपि नास्ति।
कदापि नासीत्, न भविष्यति। सः सर्वत्र व्याप्तः अस्ति।
तस्मिन् लीनः भविष्यसि यदि तस्य अभयारण्यमागच्छसि।
अस्मिन् कलियुगस्य कृष्णयुगे केवलं नाम भगवतः नाम एव भवतः वास्तविकं प्रयोजनं भविष्यति ।
एतावन्तः जनाः निरन्तरं कार्यं कुर्वन्ति, दासाः च भवन्ति, परन्तु ते अन्ते पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छन्ति।
भक्तिपूजां विना कथं स्थिरतां प्राप्नुयुः ।
ते एव परमं तत्त्वम् आस्वादयन्ति, अम्ब्रोसीयामृते च पिबन्ति,
यस्मै भगवान् गुरुः प्रयच्छति नानक। ||२०||
गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।