ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਘਘਾ ਘਾਲਹੁ ਮਨਹਿ ਏਹ ਬਿਨੁ ਹਰਿ ਦੂਸਰ ਨਾਹਿ ॥
घघा घालहु मनहि एह बिनु हरि दूसर नाहि ॥

घाघः - एतत् मनसि स्थापयतु यत् भगवन्तं विना अन्यः कोऽपि नास्ति।

ਨਹ ਹੋਆ ਨਹ ਹੋਵਨਾ ਜਤ ਕਤ ਓਹੀ ਸਮਾਹਿ ॥
नह होआ नह होवना जत कत ओही समाहि ॥

कदापि नासीत्, न भविष्यति। सः सर्वत्र व्याप्तः अस्ति।

ਘੂਲਹਿ ਤਉ ਮਨ ਜਉ ਆਵਹਿ ਸਰਨਾ ॥
घूलहि तउ मन जउ आवहि सरना ॥

तस्मिन् लीनः भविष्यसि यदि तस्य अभयारण्यमागच्छसि।

ਨਾਮ ਤਤੁ ਕਲਿ ਮਹਿ ਪੁਨਹਚਰਨਾ ॥
नाम ततु कलि महि पुनहचरना ॥

अस्मिन् कलियुगस्य कृष्णयुगे केवलं नाम भगवतः नाम एव भवतः वास्तविकं प्रयोजनं भविष्यति ।

ਘਾਲਿ ਘਾਲਿ ਅਨਿਕ ਪਛੁਤਾਵਹਿ ॥
घालि घालि अनिक पछुतावहि ॥

एतावन्तः जनाः निरन्तरं कार्यं कुर्वन्ति, दासाः च भवन्ति, परन्तु ते अन्ते पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छन्ति।

ਬਿਨੁ ਹਰਿ ਭਗਤਿ ਕਹਾ ਥਿਤਿ ਪਾਵਹਿ ॥
बिनु हरि भगति कहा थिति पावहि ॥

भक्तिपूजां विना कथं स्थिरतां प्राप्नुयुः ।

ਘੋਲਿ ਮਹਾ ਰਸੁ ਅੰਮ੍ਰਿਤੁ ਤਿਹ ਪੀਆ ॥
घोलि महा रसु अंम्रितु तिह पीआ ॥

ते एव परमं तत्त्वम् आस्वादयन्ति, अम्ब्रोसीयामृते च पिबन्ति,

ਨਾਨਕ ਹਰਿ ਗੁਰਿ ਜਾ ਕਉ ਦੀਆ ॥੨੦॥
नानक हरि गुरि जा कउ दीआ ॥२०॥

यस्मै भगवान् गुरुः प्रयच्छति नानक। ||२०||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग गउड़ी
लेखकः: गुरु अर्जन देव जी
पुटः: 254
पङ्क्तिसङ्ख्या: 7 - 10

राग गउड़ी

गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।