पौरी : १.
सच्चे भगवन् गुरो त्वं तथा महान् । यावद्भवसि महात्मानं महत्तमः ।
स एव त्वया सह संयुज्यते यं त्वं स्वयमेव संयोजसि । त्वं स्वयं अस्मान् आशीर्वादं क्षमस्व च, अस्माकं लेखान् विदारय च।
यं त्वं स्वयमेव संयोजसि, सच्चिगुरुं सर्वात्मना सेवते।
त्वं सच्चिदानन्दः सच्चः प्रभुः स्वामी च; मम आत्मा शरीरं मांसं च अस्थि च सर्वं तव।
यदि त्वां प्रीयते तर्हि मां सत्येश्वर । नानकः मनसः आशां त्वयि एव निक्षिपते महात्तम! ||३३||१|| सुध||
गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।