ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂੰ ਸਚਾ ਸਾਹਿਬੁ ਅਤਿ ਵਡਾ ਤੁਹਿ ਜੇਵਡੁ ਤੂੰ ਵਡ ਵਡੇ ॥
तूं सचा साहिबु अति वडा तुहि जेवडु तूं वड वडे ॥

सच्चे भगवन् गुरो त्वं तथा महान् । यावद्भवसि महात्मानं महत्तमः ।

ਜਿਸੁ ਤੂੰ ਮੇਲਹਿ ਸੋ ਤੁਧੁ ਮਿਲੈ ਤੂੰ ਆਪੇ ਬਖਸਿ ਲੈਹਿ ਲੇਖਾ ਛਡੇ ॥
जिसु तूं मेलहि सो तुधु मिलै तूं आपे बखसि लैहि लेखा छडे ॥

स एव त्वया सह संयुज्यते यं त्वं स्वयमेव संयोजसि । त्वं स्वयं अस्मान् आशीर्वादं क्षमस्व च, अस्माकं लेखान् विदारय च।

ਜਿਸ ਨੋ ਤੂੰ ਆਪਿ ਮਿਲਾਇਦਾ ਸੋ ਸਤਿਗੁਰੁ ਸੇਵੇ ਮਨੁ ਗਡ ਗਡੇ ॥
जिस नो तूं आपि मिलाइदा सो सतिगुरु सेवे मनु गड गडे ॥

यं त्वं स्वयमेव संयोजसि, सच्चिगुरुं सर्वात्मना सेवते।

ਤੂੰ ਸਚਾ ਸਾਹਿਬੁ ਸਚੁ ਤੂ ਸਭੁ ਜੀਉ ਪਿੰਡੁ ਚੰਮੁ ਤੇਰਾ ਹਡੇ ॥
तूं सचा साहिबु सचु तू सभु जीउ पिंडु चंमु तेरा हडे ॥

त्वं सच्चिदानन्दः सच्चः प्रभुः स्वामी च; मम आत्मा शरीरं मांसं च अस्थि च सर्वं तव।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਖੁ ਤੂੰ ਸਚਿਆ ਨਾਨਕ ਮਨਿ ਆਸ ਤੇਰੀ ਵਡ ਵਡੇ ॥੩੩॥੧॥ ਸੁਧੁ ॥
जिउ भावै तिउ रखु तूं सचिआ नानक मनि आस तेरी वड वडे ॥३३॥१॥ सुधु ॥

यदि त्वां प्रीयते तर्हि मां सत्येश्वर । नानकः मनसः आशां त्वयि एव निक्षिपते महात्तम! ||३३||१|| सुध||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग गउड़ी
लेखकः: गुरु राम दास जी
पुटः: 317
पङ्क्तिसङ्ख्या: 17 - 19

राग गउड़ी

गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।