एकः सार्वभौमिकः प्रजापतिः ईश्वरः। नाम सत्यम् । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। अमृतस्य प्रतिमा, जन्मतः परं, स्वयमेव विद्यमानस्य। गुरु कृपा से ~
जपं ध्यानं च : १.
प्रभुः जगतः सृष्टेः पूर्वं सत्यम् आसीत्, युगादौ अपि सत्यम् (रूपम्) आसीत्।
सत्यम् अत्र अधुना च। हे नानक, सदा सदा सत्यम्। ||१||
चिन्तनेन सः विचारे न्यूनीकर्तुं न शक्नोति, शतसहस्राणि चिन्तयित्वा अपि।
मौनेन अन्तः मौनं न लभ्यते, प्रेम्णा अन्तः गभीरेण लीनत्वेन अपि ।
क्षुधां न शान्तं भवति लौकिकद्रव्यभारसञ्चयेन अपि।
शतसहस्राणि चतुराः युक्तयः, परन्तु तेषु एकः अपि अन्ते भवता सह न गमिष्यति ।
अतः कथं सत्यवादी भवितुम् अर्हसि ? कथं च मायावरणं विदीर्णं भवेत्।
हे नानक, लिखितं यत् त्वं तस्य आज्ञायाः हुकमम् आज्ञापयसि, तस्य इच्छामार्गेण च गच्छसि। ||१||
१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।