ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। नाम सत्यम् । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। अमृतस्य प्रतिमा, जन्मतः परं, स्वयमेव विद्यमानस्य। गुरु कृपा से ~

॥ ਜਪੁ ॥
॥ जपु ॥

जपं ध्यानं च : १.

ਆਦਿ ਸਚੁ ਜੁਗਾਦਿ ਸਚੁ ॥
आदि सचु जुगादि सचु ॥

प्रभुः जगतः सृष्टेः पूर्वं सत्यम् आसीत्, युगादौ अपि सत्यम् (रूपम्) आसीत्।

ਹੈ ਭੀ ਸਚੁ ਨਾਨਕ ਹੋਸੀ ਭੀ ਸਚੁ ॥੧॥
है भी सचु नानक होसी भी सचु ॥१॥

सत्यम् अत्र अधुना च। हे नानक, सदा सदा सत्यम्। ||१||

ਸੋਚੈ ਸੋਚਿ ਨ ਹੋਵਈ ਜੇ ਸੋਚੀ ਲਖ ਵਾਰ ॥
सोचै सोचि न होवई जे सोची लख वार ॥

चिन्तनेन सः विचारे न्यूनीकर्तुं न शक्नोति, शतसहस्राणि चिन्तयित्वा अपि।

ਚੁਪੈ ਚੁਪ ਨ ਹੋਵਈ ਜੇ ਲਾਇ ਰਹਾ ਲਿਵ ਤਾਰ ॥
चुपै चुप न होवई जे लाइ रहा लिव तार ॥

मौनेन अन्तः मौनं न लभ्यते, प्रेम्णा अन्तः गभीरेण लीनत्वेन अपि ।

ਭੁਖਿਆ ਭੁਖ ਨ ਉਤਰੀ ਜੇ ਬੰਨਾ ਪੁਰੀਆ ਭਾਰ ॥
भुखिआ भुख न उतरी जे बंना पुरीआ भार ॥

क्षुधां न शान्तं भवति लौकिकद्रव्यभारसञ्चयेन अपि।

ਸਹਸ ਸਿਆਣਪਾ ਲਖ ਹੋਹਿ ਤ ਇਕ ਨ ਚਲੈ ਨਾਲਿ ॥
सहस सिआणपा लख होहि त इक न चलै नालि ॥

शतसहस्राणि चतुराः युक्तयः, परन्तु तेषु एकः अपि अन्ते भवता सह न गमिष्यति ।

ਕਿਵ ਸਚਿਆਰਾ ਹੋਈਐ ਕਿਵ ਕੂੜੈ ਤੁਟੈ ਪਾਲਿ ॥
किव सचिआरा होईऐ किव कूड़ै तुटै पालि ॥

अतः कथं सत्यवादी भवितुम् अर्हसि ? कथं च मायावरणं विदीर्णं भवेत्।

ਹੁਕਮਿ ਰਜਾਈ ਚਲਣਾ ਨਾਨਕ ਲਿਖਿਆ ਨਾਲਿ ॥੧॥
हुकमि रजाई चलणा नानक लिखिआ नालि ॥१॥

हे नानक, लिखितं यत् त्वं तस्य आज्ञायाः हुकमम् आज्ञापयसि, तस्य इच्छामार्गेण च गच्छसि। ||१||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: जप
लेखकः: गुरु नानक देव जी
पुटः: 1
पङ्क्तिसङ्ख्या: 1 - 7

जप

१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।