श्री गुरू ग्रंथ साहिब दे पाठ दा भोग (रागमाला)

(पुटः: 3)


ਭੈ ਨਾਸਨ ਦੁਰਮਤਿ ਹਰਨ ਕਲਿ ਮੈ ਹਰਿ ਕੋ ਨਾਮੁ ॥
भै नासन दुरमति हरन कलि मै हरि को नामु ॥

अस्मिन् कलियुगस्य अन्धकारयुगे भगवतः नाम भयनाशकः, दुर्बुद्धेः उन्मूलनः अस्ति।

ਨਿਸਿ ਦਿਨੁ ਜੋ ਨਾਨਕ ਭਜੈ ਸਫਲ ਹੋਹਿ ਤਿਹ ਕਾਮ ॥੨੦॥
निसि दिनु जो नानक भजै सफल होहि तिह काम ॥२०॥

निशा दिवा नानक यः स्पन्दति ध्यायति च भगवतः नाम सर्वकर्माणि फलितानि पश्यति। ||२०||

ਜਿਹਬਾ ਗੁਨ ਗੋਬਿੰਦ ਭਜਹੁ ਕਰਨ ਸੁਨਹੁ ਹਰਿ ਨਾਮੁ ॥
जिहबा गुन गोबिंद भजहु करन सुनहु हरि नामु ॥

जिह्वाया विश्वेश्वरस्य गौरवपूर्णस्तुतिं स्पन्दतु; कर्णैः भगवतः नाम शृणु।

ਕਹੁ ਨਾਨਕ ਸੁਨਿ ਰੇ ਮਨਾ ਪਰਹਿ ਨ ਜਮ ਕੈ ਧਾਮ ॥੨੧॥
कहु नानक सुनि रे मना परहि न जम कै धाम ॥२१॥

नानकः वदति शृणु मनुष्य: मृत्युगृहं गन्तुं न प्रयोजनं भविष्यति। ||२१||

ਜੋ ਪ੍ਰਾਨੀ ਮਮਤਾ ਤਜੈ ਲੋਭ ਮੋਹ ਅਹੰਕਾਰ ॥
जो प्रानी ममता तजै लोभ मोह अहंकार ॥

स्वामित्वं लोभं भावसङ्गं अहङ्कारं च परित्यागं करोति स मर्त्यः

ਕਹੁ ਨਾਨਕ ਆਪਨ ਤਰੈ ਅਉਰਨ ਲੇਤ ਉਧਾਰ ॥੨੨॥
कहु नानक आपन तरै अउरन लेत उधार ॥२२॥

वदति नानकः, सः एव त्रायते, अन्येषां च बहूनां तारयति। ||२२||

ਜਿਉ ਸੁਪਨਾ ਅਰੁ ਪੇਖਨਾ ਐਸੇ ਜਗ ਕਉ ਜਾਨਿ ॥
जिउ सुपना अरु पेखना ऐसे जग कउ जानि ॥

यथा स्वप्नः शो च, तथैव अयं संसारः, भवता अवश्यं ज्ञातव्यम्।

ਇਨ ਮੈ ਕਛੁ ਸਾਚੋ ਨਹੀ ਨਾਨਕ ਬਿਨੁ ਭਗਵਾਨ ॥੨੩॥
इन मै कछु साचो नही नानक बिनु भगवान ॥२३॥

न हि एतत् किमपि सत्यं नानक ईश्वरं विना। ||२३||

ਨਿਸਿ ਦਿਨੁ ਮਾਇਆ ਕਾਰਨੇ ਪ੍ਰਾਨੀ ਡੋਲਤ ਨੀਤ ॥
निसि दिनु माइआ कारने प्रानी डोलत नीत ॥

रात्रौ दिवा च माया कृते मर्त्यः सततं भ्रमति।

ਕੋਟਨ ਮੈ ਨਾਨਕ ਕੋਊ ਨਾਰਾਇਨੁ ਜਿਹ ਚੀਤਿ ॥੨੪॥
कोटन मै नानक कोऊ नाराइनु जिह चीति ॥२४॥

कोटिषु नानक दुर्लभः कश्चित्, यः भगवन्तं चैतन्ये धारयति। ||२४||

ਜੈਸੇ ਜਲ ਤੇ ਬੁਦਬੁਦਾ ਉਪਜੈ ਬਿਨਸੈ ਨੀਤ ॥
जैसे जल ते बुदबुदा उपजै बिनसै नीत ॥

यथा जले बुदबुदाः प्रवहन्ति तिरोहिताः पुनः ।

ਜਗ ਰਚਨਾ ਤੈਸੇ ਰਚੀ ਕਹੁ ਨਾਨਕ ਸੁਨਿ ਮੀਤ ॥੨੫॥
जग रचना तैसे रची कहु नानक सुनि मीत ॥२५॥

तथा जगत् निर्मितम्; वदति नानक, शृणु हे मम मित्र! ||२५||

ਪ੍ਰਾਨੀ ਕਛੂ ਨ ਚੇਤਈ ਮਦਿ ਮਾਇਆ ਕੈ ਅੰਧੁ ॥
प्रानी कछू न चेतई मदि माइआ कै अंधु ॥

मर्त्यः भगवन्तं न स्मरति, क्षणमपि; सः माया मद्येन अन्धः भवति।

ਕਹੁ ਨਾਨਕ ਬਿਨੁ ਹਰਿ ਭਜਨ ਪਰਤ ਤਾਹਿ ਜਮ ਫੰਧ ॥੨੬॥
कहु नानक बिनु हरि भजन परत ताहि जम फंध ॥२६॥

वदति नानकः भगवन्तं न ध्यात्वा मृत्युपाशेन गृह्यते। ||२६||

ਜਉ ਸੁਖ ਕਉ ਚਾਹੈ ਸਦਾ ਸਰਨਿ ਰਾਮ ਕੀ ਲੇਹ ॥
जउ सुख कउ चाहै सदा सरनि राम की लेह ॥

यदि त्वं शाश्वतं शान्तिं स्पृहसि तर्हि भगवतः अभयारण्यम् अन्वेष्यताम्।

ਕਹੁ ਨਾਨਕ ਸੁਨਿ ਰੇ ਮਨਾ ਦੁਰਲਭ ਮਾਨੁਖ ਦੇਹ ॥੨੭॥
कहु नानक सुनि रे मना दुरलभ मानुख देह ॥२७॥

कथयति नानकः शृणु मनः-एतत् मानवशरीरं दुर्प्राप्तिम्। ||२७||

ਮਾਇਆ ਕਾਰਨਿ ਧਾਵਹੀ ਮੂਰਖ ਲੋਗ ਅਜਾਨ ॥
माइआ कारनि धावही मूरख लोग अजान ॥

माया कृते मूढाः अज्ञानिनः च परितः धावन्ति ।

ਕਹੁ ਨਾਨਕ ਬਿਨੁ ਹਰਿ ਭਜਨ ਬਿਰਥਾ ਜਨਮੁ ਸਿਰਾਨ ॥੨੮॥
कहु नानक बिनु हरि भजन बिरथा जनमु सिरान ॥२८॥

वदति नानकः भगवन्तं ध्यानं विना जीवनं व्यर्थं गच्छति। ||२८||

ਜੋ ਪ੍ਰਾਨੀ ਨਿਸਿ ਦਿਨੁ ਭਜੈ ਰੂਪ ਰਾਮ ਤਿਹ ਜਾਨੁ ॥
जो प्रानी निसि दिनु भजै रूप राम तिह जानु ॥

तं मर्त्यं ध्यायति स्पन्दति च रात्रौ दिवा - तं भगवतः मूर्तिं विद्धि।

ਹਰਿ ਜਨ ਹਰਿ ਅੰਤਰੁ ਨਹੀ ਨਾਨਕ ਸਾਚੀ ਮਾਨੁ ॥੨੯॥
हरि जन हरि अंतरु नही नानक साची मानु ॥२९॥

भगवतः विनयेन भगवतः सेवकस्य च भेदः नास्ति; सत्यमिदं विद्धि नानक। ||२९||