अस्मिन् कलियुगस्य अन्धकारयुगे भगवतः नाम भयनाशकः, दुर्बुद्धेः उन्मूलनः अस्ति।
निशा दिवा नानक यः स्पन्दति ध्यायति च भगवतः नाम सर्वकर्माणि फलितानि पश्यति। ||२०||
जिह्वाया विश्वेश्वरस्य गौरवपूर्णस्तुतिं स्पन्दतु; कर्णैः भगवतः नाम शृणु।
नानकः वदति शृणु मनुष्य: मृत्युगृहं गन्तुं न प्रयोजनं भविष्यति। ||२१||
स्वामित्वं लोभं भावसङ्गं अहङ्कारं च परित्यागं करोति स मर्त्यः
वदति नानकः, सः एव त्रायते, अन्येषां च बहूनां तारयति। ||२२||
यथा स्वप्नः शो च, तथैव अयं संसारः, भवता अवश्यं ज्ञातव्यम्।
न हि एतत् किमपि सत्यं नानक ईश्वरं विना। ||२३||
रात्रौ दिवा च माया कृते मर्त्यः सततं भ्रमति।
कोटिषु नानक दुर्लभः कश्चित्, यः भगवन्तं चैतन्ये धारयति। ||२४||
यथा जले बुदबुदाः प्रवहन्ति तिरोहिताः पुनः ।
तथा जगत् निर्मितम्; वदति नानक, शृणु हे मम मित्र! ||२५||
मर्त्यः भगवन्तं न स्मरति, क्षणमपि; सः माया मद्येन अन्धः भवति।
वदति नानकः भगवन्तं न ध्यात्वा मृत्युपाशेन गृह्यते। ||२६||
यदि त्वं शाश्वतं शान्तिं स्पृहसि तर्हि भगवतः अभयारण्यम् अन्वेष्यताम्।
कथयति नानकः शृणु मनः-एतत् मानवशरीरं दुर्प्राप्तिम्। ||२७||
माया कृते मूढाः अज्ञानिनः च परितः धावन्ति ।
वदति नानकः भगवन्तं ध्यानं विना जीवनं व्यर्थं गच्छति। ||२८||
तं मर्त्यं ध्यायति स्पन्दति च रात्रौ दिवा - तं भगवतः मूर्तिं विद्धि।
भगवतः विनयेन भगवतः सेवकस्य च भेदः नास्ति; सत्यमिदं विद्धि नानक। ||२९||