मर्त्यः मायां उलझति; सः विश्वेश्वरस्य नाम विस्मृतवान् अस्ति।
कथयति नानकः भगवन्तं न ध्यात्वा किम् अस्य मानवजीवनस्य प्रयोजनम्। ||३०||
मर्त्यः भगवन्तं न चिन्तयति; सः माया मद्येन अन्धः भवति।
वदति नानकः भगवन्तं न ध्यात्वा मृत्युपाशं गृह्यते। ||३१||
सुकाले परितः बहवः सहचराः सन्ति, परन्तु दुर्काले तु सर्वथा कोऽपि नास्ति ।
कथयति नानकः स्पन्दस्व भगवन्तं ध्याय; सः अन्ते भवतः एकमात्रः साहाय्यं समर्थनं च भविष्यति। ||३२||
मर्त्यजनाः असंख्यजीवनेषु नष्टाः भ्रान्ताः च भ्रमन्ति; तेषां मृत्युभयं कदापि न निवर्तते।
कथयति नानक स्पन्दस्व ध्याय भगवन्तं निर्भयेश्वरे वसिष्यसि। ||३३||
एतावता मया प्रयत्नः कृतः, परन्तु मम मनसः अभिमानः न निवृत्तः ।
दुरात्मने लीनास्मि नानक | हे देव, त्राहि मां ! ||३४||
बाल्यकालः, यौवनं, वृद्धावस्था च - एतान् जीवनस्य त्रयः चरणाः इति ज्ञातव्यम्।
वदति नानकः भगवन्तं ध्यानं विना सर्वं निष्प्रयोजनम्; भवन्तः एतस्य प्रशंसा अवश्यं कुर्वन्तु। ||३५||
त्वया यत् कर्तव्यम् आसीत् तत् न कृतम्; त्वं लोभजाले संलग्नः असि।
नानक, तव कालः गतः गतः; किमर्थं रोदिसि इदानीं अन्धमूर्ख? ||३६||
मनः मायां लीनः - न पलायितुं न शक्नोति सखे।
नानक, भित्ति चित्रितं चित्रमिव - तत् त्यक्तुं न शक्नोति। ||३७||
पुरुषः किमपि कामयति, परन्तु किमपि भिन्नं भवति।
सः अन्येषां वञ्चनाय षड्यन्त्रं करोति नानक, परन्तु तस्य स्थाने पाशं स्वस्य कण्ठे स्थापयति। ||३८||
जनाः शान्तिं सुखं च प्राप्तुं सर्वविधप्रयत्नाः कुर्वन्ति, परन्तु कोऽपि दुःखं अर्जयितुं न प्रयतते ।
कथयति नानक, शृणु मन: यत् ईश्वरं प्रीयते तत् सम्भवति। ||३९||