श्री गुरू ग्रंथ साहिब दे पाठ दा भोग (रागमाला)

(पुटः: 2)


ਜਿਹ ਸਿਮਰਤ ਗਤਿ ਪਾਈਐ ਤਿਹ ਭਜੁ ਰੇ ਤੈ ਮੀਤ ॥
जिह सिमरत गति पाईऐ तिह भजु रे तै मीत ॥

ध्याने तं स्मरन् मोक्षो भवति; स्पन्दनं ध्यात्वा च तं सखि |

ਕਹੁ ਨਾਨਕ ਸੁਨੁ ਰੇ ਮਨਾ ਅਉਧ ਘਟਤ ਹੈ ਨੀਤ ॥੧੦॥
कहु नानक सुनु रे मना अउध घटत है नीत ॥१०॥

कथयति नानक, शृणु मनः- तव जीवनं व्यतीतम् अस्ति! ||१०||

ਪਾਂਚ ਤਤ ਕੋ ਤਨੁ ਰਚਿਓ ਜਾਨਹੁ ਚਤੁਰ ਸੁਜਾਨ ॥
पांच तत को तनु रचिओ जानहु चतुर सुजान ॥

तव शरीरं पञ्चधातुमयम्; त्वं चतुरः बुद्धिमान् च - एतत् सम्यक् ज्ञातव्यम्।

ਜਿਹ ਤੇ ਉਪਜਿਓ ਨਾਨਕਾ ਲੀਨ ਤਾਹਿ ਮੈ ਮਾਨੁ ॥੧੧॥
जिह ते उपजिओ नानका लीन ताहि मै मानु ॥११॥

विश्वासं कुरु - यस्मात् प्रभवसि तस्मिन् नानके पुनरपि विलीयिष्यसि। ||११||

ਘਟ ਘਟ ਮੈ ਹਰਿ ਜੂ ਬਸੈ ਸੰਤਨ ਕਹਿਓ ਪੁਕਾਰਿ ॥
घट घट मै हरि जू बसै संतन कहिओ पुकारि ॥

प्रियः प्रभुः एकैकं हृदये तिष्ठति; सन्ताः एतत् सत्यं इति घोषयन्ति।

ਕਹੁ ਨਾਨਕ ਤਿਹ ਭਜੁ ਮਨਾ ਭਉ ਨਿਧਿ ਉਤਰਹਿ ਪਾਰਿ ॥੧੨॥
कहु नानक तिह भजु मना भउ निधि उतरहि पारि ॥१२॥

कथयति नानकः तं ध्यात्वा स्पन्दस्व, भयङ्करं लोकाब्धिं लङ्घयिष्यसि। ||१२||

ਸੁਖੁ ਦੁਖੁ ਜਿਹ ਪਰਸੈ ਨਹੀ ਲੋਭੁ ਮੋਹੁ ਅਭਿਮਾਨੁ ॥
सुखु दुखु जिह परसै नही लोभु मोहु अभिमानु ॥

सुखदुःखेन लोभेन भावसङ्गेन अहङ्कारदर्पेण च न स्पृष्टः

ਕਹੁ ਨਾਨਕ ਸੁਨੁ ਰੇ ਮਨਾ ਸੋ ਮੂਰਤਿ ਭਗਵਾਨ ॥੧੩॥
कहु नानक सुनु रे मना सो मूरति भगवान ॥१३॥

- वदति नानक, शृणु, मन: सः एव ईश्वरस्य प्रतिबिम्बः अस्ति। ||१३||

ਉਸਤਤਿ ਨਿੰਦਿਆ ਨਾਹਿ ਜਿਹਿ ਕੰਚਨ ਲੋਹ ਸਮਾਨਿ ॥
उसतति निंदिआ नाहि जिहि कंचन लोह समानि ॥

स्तुतिनिन्दापरः यः सुवर्णलोहं च समानं पश्यति

ਕਹੁ ਨਾਨਕ ਸੁਨਿ ਰੇ ਮਨਾ ਮੁਕਤਿ ਤਾਹਿ ਤੈ ਜਾਨਿ ॥੧੪॥
कहु नानक सुनि रे मना मुकति ताहि तै जानि ॥१४॥

- वदति नानक, शृणु, मन: विद्धि तादृशः व्यक्तिः मुक्तः अस्ति। ||१४||

ਹਰਖੁ ਸੋਗੁ ਜਾ ਕੈ ਨਹੀ ਬੈਰੀ ਮੀਤ ਸਮਾਨਿ ॥
हरखु सोगु जा कै नही बैरी मीत समानि ॥

असुखदुःखैश्च यो मित्रशत्रुविवेक्षते

ਕਹੁ ਨਾਨਕ ਸੁਨਿ ਰੇ ਮਨਾ ਮੁਕਤਿ ਤਾਹਿ ਤੈ ਜਾਨਿ ॥੧੫॥
कहु नानक सुनि रे मना मुकति ताहि तै जानि ॥१५॥

- वदति नानक, शृणु, मन: विद्धि तादृशः व्यक्तिः मुक्तः अस्ति। ||१५||

ਭੈ ਕਾਹੂ ਕਉ ਦੇਤ ਨਹਿ ਨਹਿ ਭੈ ਮਾਨਤ ਆਨ ॥
भै काहू कउ देत नहि नहि भै मानत आन ॥

यो न बिभेति कस्मिंश्चित्, अन्यस्मात् अपि न बिभेति

ਕਹੁ ਨਾਨਕ ਸੁਨਿ ਰੇ ਮਨਾ ਗਿਆਨੀ ਤਾਹਿ ਬਖਾਨਿ ॥੧੬॥
कहु नानक सुनि रे मना गिआनी ताहि बखानि ॥१६॥

- वदति नानक, शृणु, मन: तं आध्यात्मिक ज्ञानी कहें। ||१६||

ਜਿਹਿ ਬਿਖਿਆ ਸਗਲੀ ਤਜੀ ਲੀਓ ਭੇਖ ਬੈਰਾਗ ॥
जिहि बिखिआ सगली तजी लीओ भेख बैराग ॥

सर्वं पापं भ्रष्टं च त्यक्त्वा तटस्थवैराग्यवस्त्रधारी

ਕਹੁ ਨਾਨਕ ਸੁਨੁ ਰੇ ਮਨਾ ਤਿਹ ਨਰ ਮਾਥੈ ਭਾਗੁ ॥੧੭॥
कहु नानक सुनु रे मना तिह नर माथै भागु ॥१७॥

- वदति नानकः शृणु मनः- ललाटे शुभं दैवं लिखितम्। ||१७||

ਜਿਹਿ ਮਾਇਆ ਮਮਤਾ ਤਜੀ ਸਭ ਤੇ ਭਇਓ ਉਦਾਸੁ ॥
जिहि माइआ ममता तजी सभ ते भइओ उदासु ॥

मायास्वामित्वं च त्यक्त्वा सर्वविरक्तः |

ਕਹੁ ਨਾਨਕ ਸੁਨੁ ਰੇ ਮਨਾ ਤਿਹ ਘਟਿ ਬ੍ਰਹਮ ਨਿਵਾਸੁ ॥੧੮॥
कहु नानक सुनु रे मना तिह घटि ब्रहम निवासु ॥१८॥

- वदति नानक, शृणु, मन: ईश्वरः तस्य हृदये तिष्ठति। ||१८||

ਜਿਹਿ ਪ੍ਰਾਨੀ ਹਉਮੈ ਤਜੀ ਕਰਤਾ ਰਾਮੁ ਪਛਾਨਿ ॥
जिहि प्रानी हउमै तजी करता रामु पछानि ॥

अहङ्कारं त्यक्त्वा प्रजापतिं विजानति स मर्त्यः |

ਕਹੁ ਨਾਨਕ ਵਹੁ ਮੁਕਤਿ ਨਰੁ ਇਹ ਮਨ ਸਾਚੀ ਮਾਨੁ ॥੧੯॥
कहु नानक वहु मुकति नरु इह मन साची मानु ॥१९॥

- वदति नानकः, सः व्यक्तिः मुक्तः भवति; हे मनसि सत्यमिदं विद्धि। ||१९||