श्री गुरू ग्रंथ साहिब दे पाठ दा भोग (मुंदावणी)

(पुटः: 7)


ਜੇ ਕੋ ਖਾਵੈ ਜੇ ਕੋ ਭੁੰਚੈ ਤਿਸ ਕਾ ਹੋਇ ਉਧਾਰੋ ॥
जे को खावै जे को भुंचै तिस का होइ उधारो ॥

भुक्त्वा भुक्त्वा त्राता भवेत् ।

ਏਹ ਵਸਤੁ ਤਜੀ ਨਹ ਜਾਈ ਨਿਤ ਨਿਤ ਰਖੁ ਉਰਿ ਧਾਰੋ ॥
एह वसतु तजी नह जाई नित नित रखु उरि धारो ॥

एतत् वस्तु कदापि त्यक्तुं न शक्यते; एतत् सर्वदा नित्यं मनसि धारयतु।

ਤਮ ਸੰਸਾਰੁ ਚਰਨ ਲਗਿ ਤਰੀਐ ਸਭੁ ਨਾਨਕ ਬ੍ਰਹਮ ਪਸਾਰੋ ॥੧॥
तम संसारु चरन लगि तरीऐ सभु नानक ब्रहम पसारो ॥१॥

कृष्णः जगत्-सागरः लङ्घितः, भगवतः पादग्रहणेन; हे नानक सर्वं ईश्वरस्य विस्तारः। ||१||

ਸਲੋਕ ਮਹਲਾ ੫ ॥
सलोक महला ५ ॥

सलोक, पञ्चम मेहलः १.

ਤੇਰਾ ਕੀਤਾ ਜਾਤੋ ਨਾਹੀ ਮੈਨੋ ਜੋਗੁ ਕੀਤੋਈ ॥
तेरा कीता जातो नाही मैनो जोगु कीतोई ॥

न मया प्रशंसितं यत् त्वया मम कृते कृतं भगवन्; केवलं त्वमेव मां योग्यं कर्तुं शक्नोषि।

ਮੈ ਨਿਰਗੁਣਿਆਰੇ ਕੋ ਗੁਣੁ ਨਾਹੀ ਆਪੇ ਤਰਸੁ ਪਇਓਈ ॥
मै निरगुणिआरे को गुणु नाही आपे तरसु पइओई ॥

अहं अयोग्यः - मम मूल्यं गुणाः वा सर्वथा नास्ति। त्वं मयि दयां कृतवान्।

ਤਰਸੁ ਪਇਆ ਮਿਹਰਾਮਤਿ ਹੋਈ ਸਤਿਗੁਰੁ ਸਜਣੁ ਮਿਲਿਆ ॥
तरसु पइआ मिहरामति होई सतिगुरु सजणु मिलिआ ॥

त्वया मयि करुणामाशिषं दत्त्वा सत्यगुरुं मित्रं मिलितवान् ।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਤਾਂ ਜੀਵਾਂ ਤਨੁ ਮਨੁ ਥੀਵੈ ਹਰਿਆ ॥੧॥
नानक नामु मिलै तां जीवां तनु मनु थीवै हरिआ ॥१॥

नानक यदि नाम धन्योऽस्मि, जीवामि, मम शरीरं मनः च प्रफुल्लितं भवति। ||१||

ਰਾਮਕਲੀ ਮਹਲਾ ੩ ਅਨੰਦੁ ॥
रामकली महला ३ अनंदु ॥

रामकली, तृतीय मेहल, आनंद ~ आनंद का गीत : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅਨੰਦੁ ਭਇਆ ਮੇਰੀ ਮਾਏ ਸਤਿਗੁਰੂ ਮੈ ਪਾਇਆ ॥
अनंदु भइआ मेरी माए सतिगुरू मै पाइआ ॥

आनन्दितोऽस्मि मातः सच्चिगुरुं हि लब्धः |

ਸਤਿਗੁਰੁ ਤ ਪਾਇਆ ਸਹਜ ਸੇਤੀ ਮਨਿ ਵਜੀਆ ਵਾਧਾਈਆ ॥
सतिगुरु त पाइआ सहज सेती मनि वजीआ वाधाईआ ॥

मया सच्चः गुरुः प्राप्तः, सहजतया, आनन्दसङ्गीतेन मम मनः स्पन्दते।

ਰਾਗ ਰਤਨ ਪਰਵਾਰ ਪਰੀਆ ਸਬਦ ਗਾਵਣ ਆਈਆ ॥
राग रतन परवार परीआ सबद गावण आईआ ॥

रत्नयुक्ताः रागाः तत्सम्बद्धाः आकाशीयसौहार्दाः च शबादस्य वचनं गायितुं आगताः सन्ति।

ਸਬਦੋ ਤ ਗਾਵਹੁ ਹਰੀ ਕੇਰਾ ਮਨਿ ਜਿਨੀ ਵਸਾਇਆ ॥
सबदो त गावहु हरी केरा मनि जिनी वसाइआ ॥

शबद्गानानां मनसि भगवान् निवसति।

ਕਹੈ ਨਾਨਕੁ ਅਨੰਦੁ ਹੋਆ ਸਤਿਗੁਰੂ ਮੈ ਪਾਇਆ ॥੧॥
कहै नानकु अनंदु होआ सतिगुरू मै पाइआ ॥१॥

कथयति नानकः अहं आनन्दे अस्मि, यतः मया मम सच्चः गुरुः प्राप्तः। ||१||

ਏ ਮਨ ਮੇਰਿਆ ਤੂ ਸਦਾ ਰਹੁ ਹਰਿ ਨਾਲੇ ॥
ए मन मेरिआ तू सदा रहु हरि नाले ॥

हे मम मनसि भगवता सह सदा तिष्ठ।

ਹਰਿ ਨਾਲਿ ਰਹੁ ਤੂ ਮੰਨ ਮੇਰੇ ਦੂਖ ਸਭਿ ਵਿਸਾਰਣਾ ॥
हरि नालि रहु तू मंन मेरे दूख सभि विसारणा ॥

सदा भगवता सह तिष्ठ मत्तः सर्वदुःखानि विस्मृतानि भविष्यन्ति।

ਅੰਗੀਕਾਰੁ ਓਹੁ ਕਰੇ ਤੇਰਾ ਕਾਰਜ ਸਭਿ ਸਵਾਰਣਾ ॥
अंगीकारु ओहु करे तेरा कारज सभि सवारणा ॥

स त्वां स्वकीयं गृह्णीयात् सर्वं कार्याणि सम्यक् व्यवस्थितानि भविष्यन्ति ।

ਸਭਨਾ ਗਲਾ ਸਮਰਥੁ ਸੁਆਮੀ ਸੋ ਕਿਉ ਮਨਹੁ ਵਿਸਾਰੇ ॥
सभना गला समरथु सुआमी सो किउ मनहु विसारे ॥

अस्माकं प्रभुः स्वामी च सर्वशक्तिमान् अस्ति, अतः भवतः मनसा किमर्थं विस्मरति?

ਕਹੈ ਨਾਨਕੁ ਮੰਨ ਮੇਰੇ ਸਦਾ ਰਹੁ ਹਰਿ ਨਾਲੇ ॥੨॥
कहै नानकु मंन मेरे सदा रहु हरि नाले ॥२॥

कथयति नानक हे मे मनः भगवता सह सदा तिष्ठ। ||२||