भुक्त्वा भुक्त्वा त्राता भवेत् ।
एतत् वस्तु कदापि त्यक्तुं न शक्यते; एतत् सर्वदा नित्यं मनसि धारयतु।
कृष्णः जगत्-सागरः लङ्घितः, भगवतः पादग्रहणेन; हे नानक सर्वं ईश्वरस्य विस्तारः। ||१||
सलोक, पञ्चम मेहलः १.
न मया प्रशंसितं यत् त्वया मम कृते कृतं भगवन्; केवलं त्वमेव मां योग्यं कर्तुं शक्नोषि।
अहं अयोग्यः - मम मूल्यं गुणाः वा सर्वथा नास्ति। त्वं मयि दयां कृतवान्।
त्वया मयि करुणामाशिषं दत्त्वा सत्यगुरुं मित्रं मिलितवान् ।
नानक यदि नाम धन्योऽस्मि, जीवामि, मम शरीरं मनः च प्रफुल्लितं भवति। ||१||
रामकली, तृतीय मेहल, आनंद ~ आनंद का गीत : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आनन्दितोऽस्मि मातः सच्चिगुरुं हि लब्धः |
मया सच्चः गुरुः प्राप्तः, सहजतया, आनन्दसङ्गीतेन मम मनः स्पन्दते।
रत्नयुक्ताः रागाः तत्सम्बद्धाः आकाशीयसौहार्दाः च शबादस्य वचनं गायितुं आगताः सन्ति।
शबद्गानानां मनसि भगवान् निवसति।
कथयति नानकः अहं आनन्दे अस्मि, यतः मया मम सच्चः गुरुः प्राप्तः। ||१||
हे मम मनसि भगवता सह सदा तिष्ठ।
सदा भगवता सह तिष्ठ मत्तः सर्वदुःखानि विस्मृतानि भविष्यन्ति।
स त्वां स्वकीयं गृह्णीयात् सर्वं कार्याणि सम्यक् व्यवस्थितानि भविष्यन्ति ।
अस्माकं प्रभुः स्वामी च सर्वशक्तिमान् अस्ति, अतः भवतः मनसा किमर्थं विस्मरति?
कथयति नानक हे मे मनः भगवता सह सदा तिष्ठ। ||२||