श्री गुरू ग्रंथ साहिब दे पाठ दा भोग (मुंदावणी)

(पुटः: 8)


ਸਾਚੇ ਸਾਹਿਬਾ ਕਿਆ ਨਾਹੀ ਘਰਿ ਤੇਰੈ ॥
साचे साहिबा किआ नाही घरि तेरै ॥

किं तव स्वर्गे गृहे नास्ति सच्चे भगवन् ।

ਘਰਿ ਤ ਤੇਰੈ ਸਭੁ ਕਿਛੁ ਹੈ ਜਿਸੁ ਦੇਹਿ ਸੁ ਪਾਵਏ ॥
घरि त तेरै सभु किछु है जिसु देहि सु पावए ॥

सर्वं तव गृहे अस्ति; ते गृह्णन्ति, यस्मै त्वं ददासि।

ਸਦਾ ਸਿਫਤਿ ਸਲਾਹ ਤੇਰੀ ਨਾਮੁ ਮਨਿ ਵਸਾਵਏ ॥
सदा सिफति सलाह तेरी नामु मनि वसावए ॥

नित्यं तव स्तुतिं महिमानं गायन्, तव नाम मनसि निहितं भवति।

ਨਾਮੁ ਜਿਨ ਕੈ ਮਨਿ ਵਸਿਆ ਵਾਜੇ ਸਬਦ ਘਨੇਰੇ ॥
नामु जिन कै मनि वसिआ वाजे सबद घनेरे ॥

शबदस्य दिव्यः रागः तेषां कृते स्पन्दते, येषां मनसि नाम तिष्ठति।

ਕਹੈ ਨਾਨਕੁ ਸਚੇ ਸਾਹਿਬ ਕਿਆ ਨਾਹੀ ਘਰਿ ਤੇਰੈ ॥੩॥
कहै नानकु सचे साहिब किआ नाही घरि तेरै ॥३॥

कथयति नानक सच्चे भगवन् गुरो किं तव गृहे नास्ति। ||३||

ਸਾਚਾ ਨਾਮੁ ਮੇਰਾ ਆਧਾਰੋ ॥
साचा नामु मेरा आधारो ॥

सत्यनाम एव मम एकमात्रं समर्थनम् अस्ति।

ਸਾਚੁ ਨਾਮੁ ਅਧਾਰੁ ਮੇਰਾ ਜਿਨਿ ਭੁਖਾ ਸਭਿ ਗਵਾਈਆ ॥
साचु नामु अधारु मेरा जिनि भुखा सभि गवाईआ ॥

सत्यनाम एव मम एकमात्रं समर्थनम्; सर्वा क्षुधां तर्पयति।

ਕਰਿ ਸਾਂਤਿ ਸੁਖ ਮਨਿ ਆਇ ਵਸਿਆ ਜਿਨਿ ਇਛਾ ਸਭਿ ਪੁਜਾਈਆ ॥
करि सांति सुख मनि आइ वसिआ जिनि इछा सभि पुजाईआ ॥

मम मनसि शान्तिं शान्तिं च आनयत्; मम सर्वान् कामान् पूरितवान्।

ਸਦਾ ਕੁਰਬਾਣੁ ਕੀਤਾ ਗੁਰੂ ਵਿਟਹੁ ਜਿਸ ਦੀਆ ਏਹਿ ਵਡਿਆਈਆ ॥
सदा कुरबाणु कीता गुरू विटहु जिस दीआ एहि वडिआईआ ॥

अहं गुरवे सदा यज्ञोऽस्मि यस्य तादृशं गौरवमहात्म्यं वर्तते।

ਕਹੈ ਨਾਨਕੁ ਸੁਣਹੁ ਸੰਤਹੁ ਸਬਦਿ ਧਰਹੁ ਪਿਆਰੋ ॥
कहै नानकु सुणहु संतहु सबदि धरहु पिआरो ॥

कथयति नानकः शृणुत हे सन्ताः; शबदं प्रति प्रेम निहितं कुर्वन्तु।

ਸਾਚਾ ਨਾਮੁ ਮੇਰਾ ਆਧਾਰੋ ॥੪॥
साचा नामु मेरा आधारो ॥४॥

सत्यनाम एव मम एकमात्रं समर्थनम् अस्ति। ||४||

ਵਾਜੇ ਪੰਚ ਸਬਦ ਤਿਤੁ ਘਰਿ ਸਭਾਗੈ ॥
वाजे पंच सबद तितु घरि सभागै ॥

पञ्च शब्दाः पञ्च आदिना शब्दाः तस्मिन् धन्ये गृहे स्पन्दन्ते।

ਘਰਿ ਸਭਾਗੈ ਸਬਦ ਵਾਜੇ ਕਲਾ ਜਿਤੁ ਘਰਿ ਧਾਰੀਆ ॥
घरि सभागै सबद वाजे कला जितु घरि धारीआ ॥

तस्मिन् धन्ये गृहे शबद् स्पन्दते; सः तस्मिन् स्वस्य सर्वशक्तिमान् प्रविशति।

ਪੰਚ ਦੂਤ ਤੁਧੁ ਵਸਿ ਕੀਤੇ ਕਾਲੁ ਕੰਟਕੁ ਮਾਰਿਆ ॥
पंच दूत तुधु वसि कीते कालु कंटकु मारिआ ॥

त्वया वयं पञ्च कामराक्षसान् वशीकृत्य मृत्युं पीडयन्तं हन्ति ।

ਧੁਰਿ ਕਰਮਿ ਪਾਇਆ ਤੁਧੁ ਜਿਨ ਕਉ ਸਿ ਨਾਮਿ ਹਰਿ ਕੈ ਲਾਗੇ ॥
धुरि करमि पाइआ तुधु जिन कउ सि नामि हरि कै लागे ॥

तादृशं पूर्वनिर्धारितं दैवं येषां ते भगवति नाम्ना सक्ताः।

ਕਹੈ ਨਾਨਕੁ ਤਹ ਸੁਖੁ ਹੋਆ ਤਿਤੁ ਘਰਿ ਅਨਹਦ ਵਾਜੇ ॥੫॥
कहै नानकु तह सुखु होआ तितु घरि अनहद वाजे ॥५॥

नानकः वदति, ते शान्तिं प्राप्नुवन्ति, अप्रहृतः शब्दप्रवाहः च तेषां गृहेषु स्पन्दते। ||५||

ਅਨਦੁ ਸੁਣਹੁ ਵਡਭਾਗੀਹੋ ਸਗਲ ਮਨੋਰਥ ਪੂਰੇ ॥
अनदु सुणहु वडभागीहो सगल मनोरथ पूरे ॥

आनन्दस्य गीतं शृणुत महाभागाः; तव सर्वाणि आकांक्षाणि पूर्णानि भविष्यन्ति।

ਪਾਰਬ੍ਰਹਮੁ ਪ੍ਰਭੁ ਪਾਇਆ ਉਤਰੇ ਸਗਲ ਵਿਸੂਰੇ ॥
पारब्रहमु प्रभु पाइआ उतरे सगल विसूरे ॥

लब्धः परमेश्वरः सर्वदुःखाः विस्मृताः ।

ਦੂਖ ਰੋਗ ਸੰਤਾਪ ਉਤਰੇ ਸੁਣੀ ਸਚੀ ਬਾਣੀ ॥
दूख रोग संताप उतरे सुणी सची बाणी ॥

वेदना व्याधिः दुःखं च गता सत्यं बनिं शृण्वन् |

ਸੰਤ ਸਾਜਨ ਭਏ ਸਰਸੇ ਪੂਰੇ ਗੁਰ ਤੇ ਜਾਣੀ ॥
संत साजन भए सरसे पूरे गुर ते जाणी ॥

सन्ताः मित्राणि च सम्यक् गुरुं ज्ञात्वा आनन्दे भवन्ति।