श्री गुरू ग्रंथ साहिब दे पाठ दा भोग (मुंदावणी)

(पुटः: 1)


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕ ਮਹਲਾ ੯ ॥
सलोक महला ९ ॥

सलोक, नवम मेहल : १.

ਗੁਨ ਗੋਬਿੰਦ ਗਾਇਓ ਨਹੀ ਜਨਮੁ ਅਕਾਰਥ ਕੀਨੁ ॥
गुन गोबिंद गाइओ नही जनमु अकारथ कीनु ॥

यदि त्वं भगवतः स्तुतिं न गायसि तर्हि तव जीवनं व्यर्थं भवति ।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਭਜੁ ਮਨਾ ਜਿਹ ਬਿਧਿ ਜਲ ਕਉ ਮੀਨੁ ॥੧॥
कहु नानक हरि भजु मना जिह बिधि जल कउ मीनु ॥१॥

कथयति नानकः, ध्याय, भगवन्तं स्पन्दनं कुरु; तस्मिन् निमज्जय मनः जले मत्स्याः इव। ||१||

ਬਿਖਿਅਨ ਸਿਉ ਕਾਹੇ ਰਚਿਓ ਨਿਮਖ ਨ ਹੋਹਿ ਉਦਾਸੁ ॥
बिखिअन सिउ काहे रचिओ निमख न होहि उदासु ॥

किमर्थं त्वं पापे भ्रष्टाचारे च मग्नः असि? न त्वं विरक्तः असि, क्षणमपि !

ਕਹੁ ਨਾਨਕ ਭਜੁ ਹਰਿ ਮਨਾ ਪਰੈ ਨ ਜਮ ਕੀ ਫਾਸ ॥੨॥
कहु नानक भजु हरि मना परै न जम की फास ॥२॥

कथयति नानक, ध्याय, भगवन्तं स्पन्दनं कुरु, न त्वं मृत्युपाशं गृह्णीष्यसि। ||२||

ਤਰਨਾਪੋ ਇਉ ਹੀ ਗਇਓ ਲੀਓ ਜਰਾ ਤਨੁ ਜੀਤਿ ॥
तरनापो इउ ही गइओ लीओ जरा तनु जीति ॥

एवं गता यौवनं तव शरीरं जरामतिक्रान्तम् ।

ਕਹੁ ਨਾਨਕ ਭਜੁ ਹਰਿ ਮਨਾ ਅਉਧ ਜਾਤੁ ਹੈ ਬੀਤਿ ॥੩॥
कहु नानक भजु हरि मना अउध जातु है बीति ॥३॥

कथयति नानकः, ध्याय, भगवन्तं स्पन्दनं कुरु; तव जीवनं क्षणिकं भवति! ||३||

ਬਿਰਧਿ ਭਇਓ ਸੂਝੈ ਨਹੀ ਕਾਲੁ ਪਹੂਚਿਓ ਆਨਿ ॥
बिरधि भइओ सूझै नही कालु पहूचिओ आनि ॥

त्वं वृद्धः असि, न च त्वं मृत्युः त्वां व्याप्नोति इति अवगच्छसि ।

ਕਹੁ ਨਾਨਕ ਨਰ ਬਾਵਰੇ ਕਿਉ ਨ ਭਜੈ ਭਗਵਾਨੁ ॥੪॥
कहु नानक नर बावरे किउ न भजै भगवानु ॥४॥

कथयति नानक, त्वं उन्मत्तः असि! किमर्थं त्वं ईश्वरं न स्मरसि ध्यायसि च? ||४||

ਧਨੁ ਦਾਰਾ ਸੰਪਤਿ ਸਗਲ ਜਿਨਿ ਅਪੁਨੀ ਕਰਿ ਮਾਨਿ ॥
धनु दारा संपति सगल जिनि अपुनी करि मानि ॥

तव धनं पतिं च सर्वाणि सम्पत्तिं च यत् त्वं स्वस्य इति दापयसि

ਇਨ ਮੈ ਕਛੁ ਸੰਗੀ ਨਹੀ ਨਾਨਕ ਸਾਚੀ ਜਾਨਿ ॥੫॥
इन मै कछु संगी नही नानक साची जानि ॥५॥

एतेषु कश्चन अपि अन्ते भवता सह न गमिष्यति। सत्यमिदं विद्धि नानक। ||५||

ਪਤਿਤ ਉਧਾਰਨ ਭੈ ਹਰਨ ਹਰਿ ਅਨਾਥ ਕੇ ਨਾਥ ॥
पतित उधारन भै हरन हरि अनाथ के नाथ ॥

स पापिनां त्राता अनुग्रहः भयनाशकः अस्वामिनः स्वामी।

ਕਹੁ ਨਾਨਕ ਤਿਹ ਜਾਨੀਐ ਸਦਾ ਬਸਤੁ ਤੁਮ ਸਾਥਿ ॥੬॥
कहु नानक तिह जानीऐ सदा बसतु तुम साथि ॥६॥

कथयति नानकं तं साक्षात्करो विद्धि च सदा त्वया सह । ||६||

ਤਨੁ ਧਨੁ ਜਿਹ ਤੋ ਕਉ ਦੀਓ ਤਾਂ ਸਿਉ ਨੇਹੁ ਨ ਕੀਨ ॥
तनु धनु जिह तो कउ दीओ तां सिउ नेहु न कीन ॥

देहं धनं तेन दत्तं न तु तस्य प्रेम्णः ।

ਕਹੁ ਨਾਨਕ ਨਰ ਬਾਵਰੇ ਅਬ ਕਿਉ ਡੋਲਤ ਦੀਨ ॥੭॥
कहु नानक नर बावरे अब किउ डोलत दीन ॥७॥

कथयति नानक, त्वं उन्मत्तः असि! किमर्थम् इदानीं कम्पसे वेपसे एवम् असहायः । ||७||

ਤਨੁ ਧਨੁ ਸੰਪੈ ਸੁਖ ਦੀਓ ਅਰੁ ਜਿਹ ਨੀਕੇ ਧਾਮ ॥
तनु धनु संपै सुख दीओ अरु जिह नीके धाम ॥

देहं धनं सम्पत्तिं शान्तिं रम्यं भवनं च दत्तवान् ।

ਕਹੁ ਨਾਨਕ ਸੁਨੁ ਰੇ ਮਨਾ ਸਿਮਰਤ ਕਾਹਿ ਨ ਰਾਮੁ ॥੮॥
कहु नानक सुनु रे मना सिमरत काहि न रामु ॥८॥

कथयति नानक, शृणु मनः-किमर्थं ध्याने भगवन्तं न स्मरसि? ||८||

ਸਭ ਸੁਖ ਦਾਤਾ ਰਾਮੁ ਹੈ ਦੂਸਰ ਨਾਹਿਨ ਕੋਇ ॥
सभ सुख दाता रामु है दूसर नाहिन कोइ ॥

प्रभुः सर्वशान्ति-आराम-दाता अस्ति। अन्यः सर्वथा नास्ति।

ਕਹੁ ਨਾਨਕ ਸੁਨਿ ਰੇ ਮਨਾ ਤਿਹ ਸਿਮਰਤ ਗਤਿ ਹੋਇ ॥੯॥
कहु नानक सुनि रे मना तिह सिमरत गति होइ ॥९॥

कथयति नानक शृणु मन: तस्य स्मरणे ध्यात्वा मोक्षो भवति। ||९||