श्री गुरू ग्रंथ साहिब दे पाठ दा भोग (मुंदावणी)

(पुटः: 6)


ਰਾਮੁ ਗਇਓ ਰਾਵਨੁ ਗਇਓ ਜਾ ਕਉ ਬਹੁ ਪਰਵਾਰੁ ॥
रामु गइओ रावनु गइओ जा कउ बहु परवारु ॥

रामचन्दः अपि रावनः अपि स्वर्गं गतः, यद्यपि तस्य बहवः बन्धुजनाः आसन् ।

ਕਹੁ ਨਾਨਕ ਥਿਰੁ ਕਛੁ ਨਹੀ ਸੁਪਨੇ ਜਿਉ ਸੰਸਾਰੁ ॥੫੦॥
कहु नानक थिरु कछु नही सुपने जिउ संसारु ॥५०॥

नानकः वदति, किमपि शाश्वतं न तिष्ठति; जगत् स्वप्नवत् अस्ति। ||५०||

ਚਿੰਤਾ ਤਾ ਕੀ ਕੀਜੀਐ ਜੋ ਅਨਹੋਨੀ ਹੋਇ ॥
चिंता ता की कीजीऐ जो अनहोनी होइ ॥

जनाः चिन्तिताः भवन्ति, यदा किमपि अप्रत्याशितम् भवति।

ਇਹੁ ਮਾਰਗੁ ਸੰਸਾਰ ਕੋ ਨਾਨਕ ਥਿਰੁ ਨਹੀ ਕੋਇ ॥੫੧॥
इहु मारगु संसार को नानक थिरु नही कोइ ॥५१॥

इति जगतः मार्गः नानक; न किमपि स्थिरं स्थायित्वं वा भवति। ||५१||

ਜੋ ਉਪਜਿਓ ਸੋ ਬਿਨਸਿ ਹੈ ਪਰੋ ਆਜੁ ਕੈ ਕਾਲਿ ॥
जो उपजिओ सो बिनसि है परो आजु कै कालि ॥

यत्सृष्टं तत् नश्यति; सर्वे विनश्यन्ति, अद्य वा श्वः वा।

ਨਾਨਕ ਹਰਿ ਗੁਨ ਗਾਇ ਲੇ ਛਾਡਿ ਸਗਲ ਜੰਜਾਲ ॥੫੨॥
नानक हरि गुन गाइ ले छाडि सगल जंजाल ॥५२॥

भगवतः महिमा स्तुतिं गाय नानक, अन्यान् सर्वान् उलझनान् त्यक्त्वा। ||५२||

ਦੋਹਰਾ ॥
दोहरा ॥

दोहराः १.

ਬਲੁ ਛੁਟਕਿਓ ਬੰਧਨ ਪਰੇ ਕਛੂ ਨ ਹੋਤ ਉਪਾਇ ॥
बलु छुटकिओ बंधन परे कछू न होत उपाइ ॥

क्षीणं मे बलं बन्धने च; अहं किमपि कर्तुं न शक्नोमि।

ਕਹੁ ਨਾਨਕ ਅਬ ਓਟ ਹਰਿ ਗਜ ਜਿਉ ਹੋਹੁ ਸਹਾਇ ॥੫੩॥
कहु नानक अब ओट हरि गज जिउ होहु सहाइ ॥५३॥

वदति नानकः, अधुना, भगवता मम समर्थनम् अस्ति; सः मम साहाय्यं करिष्यति यथा सः गजं कृतवान् । ||५३||

ਬਲੁ ਹੋਆ ਬੰਧਨ ਛੁਟੇ ਸਭੁ ਕਿਛੁ ਹੋਤ ਉਪਾਇ ॥
बलु होआ बंधन छुटे सभु किछु होत उपाइ ॥

मम बलं पुनः प्राप्तम्, मम बन्धनानि च भग्नाः; अधुना, अहं सर्वं कर्तुं शक्नोमि।

ਨਾਨਕ ਸਭੁ ਕਿਛੁ ਤੁਮਰੈ ਹਾਥ ਮੈ ਤੁਮ ਹੀ ਹੋਤ ਸਹਾਇ ॥੫੪॥
नानक सभु किछु तुमरै हाथ मै तुम ही होत सहाइ ॥५४॥

नानक: सर्वं तव हस्ते एव भगवन्; त्वं मम सहायकः समर्थकः च असि। ||५४||

ਸੰਗ ਸਖਾ ਸਭਿ ਤਜਿ ਗਏ ਕੋਊ ਨ ਨਿਬਹਿਓ ਸਾਥਿ ॥
संग सखा सभि तजि गए कोऊ न निबहिओ साथि ॥

मम सहचराः सहचराः च सर्वे मां परित्यजन्ति; न कश्चित् मया सह तिष्ठति।

ਕਹੁ ਨਾਨਕ ਇਹ ਬਿਪਤਿ ਮੈ ਟੇਕ ਏਕ ਰਘੁਨਾਥ ॥੫੫॥
कहु नानक इह बिपति मै टेक एक रघुनाथ ॥५५॥

नानकः वदति, अस्मिन् दुःखदघटने भगवता एव मम समर्थनम् अस्ति। ||५५||

ਨਾਮੁ ਰਹਿਓ ਸਾਧੂ ਰਹਿਓ ਰਹਿਓ ਗੁਰੁ ਗੋਬਿੰਦੁ ॥
नामु रहिओ साधू रहिओ रहिओ गुरु गोबिंदु ॥

नाम अवशिष्यते; पवित्राः सन्तः अवशिष्टाः सन्ति; गुरुः विश्वेश्वरः तिष्ठति।

ਕਹੁ ਨਾਨਕ ਇਹ ਜਗਤ ਮੈ ਕਿਨ ਜਪਿਓ ਗੁਰ ਮੰਤੁ ॥੫੬॥
कहु नानक इह जगत मै किन जपिओ गुर मंतु ॥५६॥

कथयति नानक, लोके गुरुमन्त्रजपकाः कथं दुर्लभाः। ||५६||

ਰਾਮ ਨਾਮੁ ਉਰ ਮੈ ਗਹਿਓ ਜਾ ਕੈ ਸਮ ਨਹੀ ਕੋਇ ॥
राम नामु उर मै गहिओ जा कै सम नही कोइ ॥

मया भगवतः नाम हृदये निहितम्; तस्य समं किमपि नास्ति।

ਜਿਹ ਸਿਮਰਤ ਸੰਕਟ ਮਿਟੈ ਦਰਸੁ ਤੁਹਾਰੋ ਹੋਇ ॥੫੭॥੧॥
जिह सिमरत संकट मिटै दरसु तुहारो होइ ॥५७॥१॥

तत्स्मरणेन ध्यायन् मम क्लेशाः अपहृताः; भवतः दर्शनस्य भगवद्दर्शनं मया प्राप्तम्। ||५७||१||

ਮੁੰਦਾਵਣੀ ਮਹਲਾ ੫ ॥
मुंदावणी महला ५ ॥

मुण्डावनी, पञ्चम मेहलः १.

ਥਾਲ ਵਿਚਿ ਤਿੰਨਿ ਵਸਤੂ ਪਈਓ ਸਤੁ ਸੰਤੋਖੁ ਵੀਚਾਰੋ ॥
थाल विचि तिंनि वसतू पईओ सतु संतोखु वीचारो ॥

अस्मिन् प्लेटे सत्यं, सन्तुष्टिः, चिन्तनं च इति त्रीणि वस्तूनि स्थापितानि सन्ति ।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਠਾਕੁਰ ਕਾ ਪਇਓ ਜਿਸ ਕਾ ਸਭਸੁ ਅਧਾਰੋ ॥
अंम्रित नामु ठाकुर का पइओ जिस का सभसु अधारो ॥

अस्माकं भगवतः गुरुस्य च नाम नामस्य अम्ब्रोसियल अमृतम् अपि तस्मिन् स्थापितं अस्ति; सर्वेषां समर्थनम् एव।