जापु साहिब

(पुटः: 4)


ਨਮਸਤੰ ਅਬਾਹੇ ॥
नमसतं अबाहे ॥

नमोऽस्तु ते निश्चलेश्वर!

ਨਮਸਤੰ ਤ੍ਰਿਬਰਗੇ ॥
नमसतं त्रिबरगे ॥

नमोऽस्तु ते गुणपूर्ण भगवन् !

ਨਮਸਤੰ ਅਸਰਗੇ ॥੧੪॥
नमसतं असरगे ॥१४॥

नमोऽस्तु ते अजन्मेश्वर ! १४

ਨਮਸਤੰ ਪ੍ਰਭੋਗੇ ॥
नमसतं प्रभोगे ॥

नमोऽस्तु ते भोक्ता भगवन् !

ਨਮਸਤੰ ਸੁਜੋਗੇ ॥
नमसतं सुजोगे ॥

नमस्ते ते सुसंयुक्त भगवन् !

ਨਮਸਤੰ ਅਰੰਗੇ ॥
नमसतं अरंगे ॥

नमस्ते नमस्ते हे निर्वर्ण भगवन् !

ਨਮਸਤੰ ਅਭੰਗੇ ॥੧੫॥
नमसतं अभंगे ॥१५॥

नमोऽस्तु ते अमरेश्वर! १५

ਨਮਸਤੰ ਅਗੰਮੇ ॥
नमसतं अगंमे ॥

नमोऽस्तु ते अगाह भगवन् !

ਨਮਸਤਸਤੁ ਰੰਮੇ ॥
नमसतसतु रंमे ॥

नमोऽस्तु ते सर्वव्यापी भगवन् !

ਨਮਸਤੰ ਜਲਾਸਰੇ ॥
नमसतं जलासरे ॥

नमोऽस्तु ते जलपोषकेश्वर!

ਨਮਸਤੰ ਨਿਰਾਸਰੇ ॥੧੬॥
नमसतं निरासरे ॥१६॥

नमस्ते नमस्ते भगवन्! 16

ਨਮਸਤੰ ਅਜਾਤੇ ॥
नमसतं अजाते ॥

नमस्ते नमस्ते हे जातिहीन भगवन् !

ਨਮਸਤੰ ਅਪਾਤੇ ॥
नमसतं अपाते ॥

नमस्ते नमस्ते हे रेखाहीनेश्वर!

ਨਮਸਤੰ ਅਮਜਬੇ ॥
नमसतं अमजबे ॥

नमोऽस्तु ते निरधर्मेश्वर!

ਨਮਸਤਸਤੁ ਅਜਬੇ ॥੧੭॥
नमसतसतु अजबे ॥१७॥

नमोऽस्तु ते अद्भुतेश्वर! 17

ਅਦੇਸੰ ਅਦੇਸੇ ॥
अदेसं अदेसे ॥

नमस्ते हे निराश्रयेश्वर !

ਨਮਸਤੰ ਅਭੇਸੇ ॥
नमसतं अभेसे ॥

नमोऽस्तु ते विघ्नेश्वर!

ਨਮਸਤੰ ਨ੍ਰਿਧਾਮੇ ॥
नमसतं न्रिधामे ॥

नमस्ते नमस्ते हे नियतेश्वर!

ਨਮਸਤੰ ਨ੍ਰਿਬਾਮੇ ॥੧੮॥
नमसतं न्रिबामे ॥१८॥

नमस्ते नमस्ते हे पतिपत्नी प्रभु! १८

ਨਮੋ ਸਰਬ ਕਾਲੇ ॥
नमो सरब काले ॥

नमोऽस्तु ते सर्वनाशकेश्वर!