जापु साहिब

(पुटः: 3)


ਨਮਸਤੰ ਅਨੇਕੈ ॥
नमसतं अनेकै ॥

नमस्ते हे बहुरूपेश्वर!

ਨਮਸਤੰ ਅਭੂਤੇ ॥
नमसतं अभूते ॥

नमोऽस्तु ते अतत्त्वेश्वर !

ਨਮਸਤੰ ਅਜੂਪੇ ॥੯॥
नमसतं अजूपे ॥९॥

नमोऽस्तु ते अबन्धनेश्वर! ९

ਨਮਸਤੰ ਨ੍ਰਿਕਰਮੇ ॥
नमसतं न्रिकरमे ॥

नमोऽस्तु ते अकृतप्रभो!

ਨਮਸਤੰ ਨ੍ਰਿਭਰਮੇ ॥
नमसतं न्रिभरमे ॥

नमस्ते ते निःसंदेह भगवन् !

ਨਮਸਤੰ ਨ੍ਰਿਦੇਸੇ ॥
नमसतं न्रिदेसे ॥

नमस्ते हे निराश्रयेश्वर !

ਨਮਸਤੰ ਨ੍ਰਿਭੇਸੇ ॥੧੦॥
नमसतं न्रिभेसे ॥१०॥

नमोऽस्तु ते विघ्नेश्वर! १०

ਨਮਸਤੰ ਨ੍ਰਿਨਾਮੇ ॥
नमसतं न्रिनामे ॥

नमोऽस्तु ते अनामेश्वर!

ਨਮਸਤੰ ਨ੍ਰਿਕਾਮੇ ॥
नमसतं न्रिकामे ॥

नमोऽस्तु ते अनिष्कामेश्वर !

ਨਮਸਤੰ ਨ੍ਰਿਧਾਤੇ ॥
नमसतं न्रिधाते ॥

नमोऽस्तु ते अतत्त्वेश्वर !

ਨਮਸਤੰ ਨ੍ਰਿਘਾਤੇ ॥੧੧॥
नमसतं न्रिघाते ॥११॥

नमोऽस्तु ते अजेय भगवन् ! ११

ਨਮਸਤੰ ਨ੍ਰਿਧੂਤੇ ॥
नमसतं न्रिधूते ॥

नमोऽस्तु ते निश्चलेश्वर!

ਨਮਸਤੰ ਅਭੂਤੇ ॥
नमसतं अभूते ॥

नमोऽस्तु ते अतत्त्वहीनेश्वर!

ਨਮਸਤੰ ਅਲੋਕੇ ॥
नमसतं अलोके ॥

नमस्ते हे अविजेता प्रभु!

ਨਮਸਤੰ ਅਸੋਕੇ ॥੧੨॥
नमसतं असोके ॥१२॥

नमस्ते नमस्ते हे शोकहीन भगवन् ! १२

ਨਮਸਤੰ ਨ੍ਰਿਤਾਪੇ ॥
नमसतं न्रितापे ॥

नमोऽस्तु ते अधो भगवन् !

ਨਮਸਤੰ ਅਥਾਪੇ ॥
नमसतं अथापे ॥

नमोऽस्तु ते अप्रतिष्ठे भगवन् !

ਨਮਸਤੰ ਤ੍ਰਿਮਾਨੇ ॥
नमसतं त्रिमाने ॥

नमोऽस्तु ते सर्वमान्य भगवन् !

ਨਮਸਤੰ ਨਿਧਾਨੇ ॥੧੩॥
नमसतं निधाने ॥१३॥

नमस्कार ते निधिपते ! १३

ਨਮਸਤੰ ਅਗਾਹੇ ॥
नमसतं अगाहे ॥

नमोऽस्तु ते अधमेश्वर!