जापु साहिब

(पुटः: 5)


ਨਮੋ ਸਰਬ ਦਿਆਲੇ ॥
नमो सरब दिआले ॥

नमोऽस्तु ते सर्वथा उदारप्रभो!

ਨਮੋ ਸਰਬ ਰੂਪੇ ॥
नमो सरब रूपे ॥

नमस्ते ते मुल्लतिरूपेश्वर!

ਨਮੋ ਸਰਬ ਭੂਪੇ ॥੧੯॥
नमो सरब भूपे ॥१९॥

नमोऽस्तु ते विश्वराज भगवन् ! १९

ਨਮੋ ਸਰਬ ਖਾਪੇ ॥
नमो सरब खापे ॥

नमोऽस्तु ते विनाशकेश्वर!

ਨਮੋ ਸਰਬ ਥਾਪੇ ॥
नमो सरब थापे ॥

नमस्ते हे संस्थापक प्रभु!

ਨਮੋ ਸਰਬ ਕਾਲੇ ॥
नमो सरब काले ॥

नमस्ते नमस्ते हे विनाशक प्रभु!

ਨਮੋ ਸਰਬ ਪਾਲੇ ॥੨੦॥
नमो सरब पाले ॥२०॥

नमोऽस्तु ते सर्वपोषकेश्वर ! २०

ਨਮਸਤਸਤੁ ਦੇਵੈ ॥
नमसतसतु देवै ॥

नमस्ते दिव्य भगवन् !

ਨਮਸਤੰ ਅਭੇਵੈ ॥
नमसतं अभेवै ॥

नमस्ते ते रहस्यमयेश्वर!

ਨਮਸਤੰ ਅਜਨਮੇ ॥
नमसतं अजनमे ॥

नमोऽस्तु ते अजन्मेश्वर !

ਨਮਸਤੰ ਸੁਬਨਮੇ ॥੨੧॥
नमसतं सुबनमे ॥२१॥

नमस्ते हे प्रियतम प्रभु! २१

ਨਮੋ ਸਰਬ ਗਉਨੇ ॥
नमो सरब गउने ॥

नमोऽस्तु ते सर्वव्यापी भगवन् !

ਨਮੋ ਸਰਬ ਭਉਨੇ ॥
नमो सरब भउने ॥

नमोऽस्तु ते सर्वव्यापक भगवन् !

ਨਮੋ ਸਰਬ ਰੰਗੇ ॥
नमो सरब रंगे ॥

नमोऽस्तु ते सर्वप्रिय भगवन् !

ਨਮੋ ਸਰਬ ਭੰਗੇ ॥੨੨॥
नमो सरब भंगे ॥२२॥

नमोऽस्तु ते सर्वनाशकाय! २२

ਨਮੋ ਕਾਲ ਕਾਲੇ ॥
नमो काल काले ॥

नमोऽस्तु ते मृत्युनाशकेश्वर!

ਨਮਸਤਸਤੁ ਦਿਆਲੇ ॥
नमसतसतु दिआले ॥

नमस्ते ते परोपकारी भगवन् !

ਨਮਸਤੰ ਅਬਰਨੇ ॥
नमसतं अबरने ॥

नमस्ते नमस्ते हे निर्वर्ण भगवन् !

ਨਮਸਤੰ ਅਮਰਨੇ ॥੨੩॥
नमसतं अमरने ॥२३॥

नमस्ते नमस्ते भगवन्! 23

ਨਮਸਤੰ ਜਰਾਰੰ ॥
नमसतं जरारं ॥

नमोऽस्तु ते सर्वशक्तिमान् प्रभु!