जापु साहिब

(पुटः: 6)


ਨਮਸਤੰ ਕ੍ਰਿਤਾਰੰ ॥
नमसतं क्रितारं ॥

नमोऽस्तु ते कर्ता भगवन्।!

ਨਮੋ ਸਰਬ ਧੰਧੇ ॥
नमो सरब धंधे ॥

नमस्ते हे प्रवृत्त भगवन् !

ਨਮੋਸਤ ਅਬੰਧੇ ॥੨੪॥
नमोसत अबंधे ॥२४॥

नमोऽस्तु ते विरक्तेश्वर! २४

ਨਮਸਤੰ ਨ੍ਰਿਸਾਕੇ ॥
नमसतं न्रिसाके ॥

नमस्ते नमस्ते भगवन्!

ਨਮਸਤੰ ਨ੍ਰਿਬਾਕੇ ॥
नमसतं न्रिबाके ॥

नमोऽस्तु ते निर्भयेश्वर!

ਨਮਸਤੰ ਰਹੀਮੇ ॥
नमसतं रहीमे ॥

नमोऽस्तु ते उदारप्रभो!

ਨਮਸਤੰ ਕਰੀਮੇ ॥੨੫॥
नमसतं करीमे ॥२५॥

नमोऽस्तु ते दयालु भगवन् ! 25

ਨਮਸਤੰ ਅਨੰਤੇ ॥
नमसतं अनंते ॥

नमोऽस्तु ते अनन्त भगवन् !

ਨਮਸਤੰ ਮਹੰਤੇ ॥
नमसतं महंते ॥

नमस्ते ते महाप्रभो!

ਨਮਸਤਸਤੁ ਰਾਗੇ ॥
नमसतसतु रागे ॥

नमस्ते हे कान्ती भगवन् !

ਨਮਸਤੰ ਸੁਹਾਗੇ ॥੨੬॥
नमसतं सुहागे ॥२६॥

नमस्ते ते विश्वगुरु भगवन् ! २६

ਨਮੋ ਸਰਬ ਸੋਖੰ ॥
नमो सरब सोखं ॥

नमोऽस्तु ते विनाशकेश्वर!

ਨਮੋ ਸਰਬ ਪੋਖੰ ॥
नमो सरब पोखं ॥

नमस्ते नमस्ते हे पोषकेश्वर!

ਨਮੋ ਸਰਬ ਕਰਤਾ ॥
नमो सरब करता ॥

नमस्कार ते प्रजापति प्रभु!

ਨਮੋ ਸਰਬ ਹਰਤਾ ॥੨੭॥
नमो सरब हरता ॥२७॥

नमोऽस्तु ते महानुग्रही प्रभु! 27

ਨਮੋ ਜੋਗ ਜੋਗੇ ॥
नमो जोग जोगे ॥

नमस्ते ते महायोगी भगवन् !

ਨਮੋ ਭੋਗ ਭੋਗੇ ॥
नमो भोग भोगे ॥

नमस्कार ते महानुग्रही प्रभु!

ਨਮੋ ਸਰਬ ਦਿਆਲੇ ॥
नमो सरब दिआले ॥

नमोऽस्तु ते कृपालु भगवन् !

ਨਮੋ ਸਰਬ ਪਾਲੇ ॥੨੮॥
नमो सरब पाले ॥२८॥

नमस्ते नमस्ते हे पोषणकर्तृप्रभो! २८

ਚਾਚਰੀ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
चाचरी छंद ॥ त्व प्रसादि ॥

चारि स्तन्जा । तव अनुग्रहेण