जापु साहिब

(पुटः: 7)


ਅਰੂਪ ਹੈਂ ॥
अरूप हैं ॥

त्वं निराकारः प्रभुः !

ਅਨੂਪ ਹੈਂ ॥
अनूप हैं ॥

त्वं अप्रतिमः प्रभुः !

ਅਜੂ ਹੈਂ ॥
अजू हैं ॥

त्वं अजन्मा प्रभु!

ਅਭੂ ਹੈਂ ॥੨੯॥
अभू हैं ॥२९॥

त्वं अभूतः प्रभुः ! २९

ਅਲੇਖ ਹੈਂ ॥
अलेख हैं ॥

त्वं अजवाच्यः प्रभुः !

ਅਭੇਖ ਹੈਂ ॥
अभेख हैं ॥

त्वं भ्रष्टः प्रभुः !

ਅਨਾਮ ਹੈਂ ॥
अनाम हैं ॥

त्वं नामहीनः प्रभुः !

ਅਕਾਮ ਹੈਂ ॥੩੦॥
अकाम हैं ॥३०॥

त्वं निष्कामेश्वरः ! ३०

ਅਧੇ ਹੈਂ ॥
अधे हैं ॥

त्वं Propless प्रभु असि!

ਅਭੇ ਹੈਂ ॥
अभे हैं ॥

त्वं अविवेकी प्रभु!

ਅਜੀਤ ਹੈਂ ॥
अजीत हैं ॥

त्वं अजेयः प्रभु!

ਅਭੀਤ ਹੈਂ ॥੩੧॥
अभीत हैं ॥३१॥

त्वं निर्भयः प्रभुः ! ३१

ਤ੍ਰਿਮਾਨ ਹੈਂ ॥
त्रिमान हैं ॥

त्वं सार्वत्रिक-सम्मानितः प्रभुः !

ਨਿਧਾਨ ਹੈਂ ॥
निधान हैं ॥

त्वं निधिप्रभुः !

ਤ੍ਰਿਬਰਗ ਹੈਂ ॥
त्रिबरग हैं ॥

त्वं गुणगुरु असि प्रभु!

ਅਸਰਗ ਹੈਂ ॥੩੨॥
असरग हैं ॥३२॥

त्वं अजन्मा प्रभु! ३२

ਅਨੀਲ ਹੈਂ ॥
अनील हैं ॥

त्वं निर्वर्णः प्रभुः !

ਅਨਾਦਿ ਹੈਂ ॥
अनादि हैं ॥

त्वं अनाद्यः प्रभुः !

ਅਜੇ ਹੈਂ ॥
अजे हैं ॥

त्वं अजन्मा प्रभु!

ਅਜਾਦਿ ਹੈਂ ॥੩੩॥
अजादि हैं ॥३३॥

त्वं स्वतन्त्रः प्रभुः ! ३३