जापु साहिब

(पुटः: 8)


ਅਜਨਮ ਹੈਂ ॥
अजनम हैं ॥

त्वं अजन्मा प्रभु!

ਅਬਰਨ ਹੈਂ ॥
अबरन हैं ॥

त्वं निर्वर्णः प्रभुः !

ਅਭੂਤ ਹੈਂ ॥
अभूत हैं ॥

त्वं तत्त्वहीनः प्रभुः !

ਅਭਰਨ ਹੈਂ ॥੩੪॥
अभरन हैं ॥३४॥

त्वं सिद्धः प्रभुः असि! ३४

ਅਗੰਜ ਹੈਂ ॥
अगंज हैं ॥

त्वं अजेयः प्रभुः !

ਅਭੰਜ ਹੈਂ ॥
अभंज हैं ॥

त्वं अखण्डः प्रभुः !

ਅਝੂਝ ਹੈਂ ॥
अझूझ हैं ॥

त्वं अजेयः प्रभु!

ਅਝੰਝ ਹੈਂ ॥੩੫॥
अझंझ हैं ॥३५॥

त्वं तनावहीनः प्रभुः! ३५

ਅਮੀਕ ਹੈਂ ॥
अमीक हैं ॥

त्वं गहनतमः प्रभुः असि!

ਰਫੀਕ ਹੈਂ ॥
रफीक हैं ॥

त्वं मित्रतमः प्रभुः !

ਅਧੰਧ ਹੈਂ ॥
अधंध हैं ॥

त्वं कलह न्यूनः प्रभुः!

ਅਬੰਧ ਹੈਂ ॥੩੬॥
अबंध हैं ॥३६॥

त्वं बन्धनहीनः प्रभुः ! ३६

ਨ੍ਰਿਬੂਝ ਹੈਂ ॥
न्रिबूझ हैं ॥

त्वं अचिन्त्यः प्रभुः !

ਅਸੂਝ ਹੈਂ ॥
असूझ हैं ॥

त्वं अज्ञेयः प्रभुः !

ਅਕਾਲ ਹੈਂ ॥
अकाल हैं ॥

त्वं अमरः प्रभुः !

ਅਜਾਲ ਹੈਂ ॥੩੭॥
अजाल हैं ॥३७॥

त्वं अबाध्यः प्रभुः ! ३७

ਅਲਾਹ ਹੈਂ ॥
अलाह हैं ॥

त्वं अबाध्यः प्रभुः !

ਅਜਾਹ ਹੈਂ ॥
अजाह हैं ॥

त्वं स्थानहीनः प्रभुः !

ਅਨੰਤ ਹੈਂ ॥
अनंत हैं ॥

त्वं अनन्त प्रभु!

ਮਹੰਤ ਹੈਂ ॥੩੮॥
महंत हैं ॥३८॥

त्वं महान् प्रभुः असि! ३८