जापु साहिब

(पुटः: 9)


ਅਲੀਕ ਹੈਂ ॥
अलीक हैं ॥

त्वं असीमेश्वरः !

ਨ੍ਰਿਸ੍ਰੀਕ ਹੈਂ ॥
न्रिस्रीक हैं ॥

त्वं अप्रतिमः प्रभुः !

ਨ੍ਰਿਲੰਭ ਹੈਂ ॥
न्रिलंभ हैं ॥

त्वं Propless प्रभु असि!

ਅਸੰਭ ਹੈਂ ॥੩੯॥
असंभ हैं ॥३९॥

त्वं अजन्मा प्रभु! ३९

ਅਗੰਮ ਹੈਂ ॥
अगंम हैं ॥

त्वं अगाह्यः प्रभुः !

ਅਜੰਮ ਹੈਂ ॥
अजंम हैं ॥

त्वं अजन्मा प्रभु!

ਅਭੂਤ ਹੈਂ ॥
अभूत हैं ॥

त्वं तत्त्वहीनः प्रभुः !

ਅਛੂਤ ਹੈਂ ॥੪੦॥
अछूत हैं ॥४०॥

त्वं अदूषितः प्रभुः ! ४०

ਅਲੋਕ ਹੈਂ ॥
अलोक हैं ॥

त्वं सर्वव्यापी प्रभु!

ਅਸੋਕ ਹੈਂ ॥
असोक हैं ॥

त्वं धिक् प्रभुः !

ਅਕਰਮ ਹੈਂ ॥
अकरम हैं ॥

त्वं अकर्मणः प्रभुः !

ਅਭਰਮ ਹੈਂ ॥੪੧॥
अभरम हैं ॥४१॥

त्वं भ्रमहीनः प्रभुः ! ४१

ਅਜੀਤ ਹੈਂ ॥
अजीत हैं ॥

त्वं अजेयः प्रभु!

ਅਭੀਤ ਹੈਂ ॥
अभीत हैं ॥

त्वं निर्भयः प्रभुः !

ਅਬਾਹ ਹੈਂ ॥
अबाह हैं ॥

त्वं निश्चलः प्रभुः !

ਅਗਾਹ ਹੈਂ ॥੪੨॥
अगाह हैं ॥४२॥

त्वं अगाह्यः प्रभुः।! ४२

ਅਮਾਨ ਹੈਂ ॥
अमान हैं ॥

त्वं अप्रमेयः प्रभुः !

ਨਿਧਾਨ ਹੈਂ ॥
निधान हैं ॥

त्वं निधिप्रभुः !

ਅਨੇਕ ਹੈਂ ॥
अनेक हैं ॥

त्वं बहुविधः प्रभुः !

ਫਿਰਿ ਏਕ ਹੈਂ ॥੪੩॥
फिरि एक हैं ॥४३॥

त्वमेव एकमात्रः प्रभुः ! ४३