धनासरी, पंचम मेहलः १.
यः त्वां प्रेषितवान्, सः इदानीं त्वां स्मरणं कृतवान्; इदानीं शान्तिं सुखं च गृहं प्रति गच्छतु।
आनन्देन आनन्देन च तस्य गौरवपूर्णस्तुतिं गायन्तु; अनेन दिव्यधुनेन त्वं राज्यं शाश्वतं प्राप्स्यसि । ||१||
गृहं प्रति आगच्छ सखि |
भगवता स्वयम् शत्रून् अपाकृताः, ते दुर्भाग्याः अतीताः । ||विरामः||
ईश्वरः प्रजापतिः प्रभुः भवतः महिमाम् अकरोत्, भवतः धावनं, दौर्गन्धं च समाप्तम्।
भवतः गृहे आनन्दः भवति; वाद्ययन्त्राणि नित्यं वादयन्ति, तव पतिः भगवता त्वां उन्नतिं कृतवान्। ||२||
दृढाः स्थिराः च तिष्ठन्तु, न च कदापि भ्रमन्तु; गुरुवचनं भवतः समर्थनरूपेण गृहाण।
भवन्तः सर्वत्र ताडिताः अभिनन्दिताः च भविष्यन्ति, भगवतः प्राङ्गणे भवतः मुखं दीप्तं भविष्यति । ||३||
सर्वाणि भूतानि तस्य एव; स एव तान् परिणमयति, सः एव तेषां साहाय्यं, आश्रयं च भवति ।
प्रजापतिः प्रभुः अद्भुतं चमत्कारं कृतवान्; तस्य महिमामहात्म्यं नानक सत्यम्। ||४||४||२८||
धनसरी सर्वथा निश्चिन्तत्वस्य भावः । अस्माकं जीवने ये वस्तूनि सन्ति तेभ्यः सन्तुष्टेः, 'समृद्धतायाः' च भावात् एषा संवेदना उत्पद्यते, श्रोत्रे भविष्यस्य विषये सकारात्मकं आशावादीं च दृष्टिकोणं ददाति।