ਭੁਗਤਿ ਗਿਆਨੁ ਦਇਆ ਭੰਡਾਰਣਿ ਘਟਿ ਘਟਿ ਵਾਜਹਿ ਨਾਦ ॥
भुगति गिआनु दइआ भंडारणि घटि घटि वाजहि नाद ॥

आध्यात्मिक प्रज्ञा भवतः भोजनं भवतु, करुणा भवतः परिचरः भवतु। नादस्य ध्वनि-प्रवाहः एकैकं हृदये स्पन्दते।

ਆਪਿ ਨਾਥੁ ਨਾਥੀ ਸਭ ਜਾ ਕੀ ਰਿਧਿ ਸਿਧਿ ਅਵਰਾ ਸਾਦ ॥
आपि नाथु नाथी सभ जा की रिधि सिधि अवरा साद ॥

स एव सर्वेषां परमगुरुः; धनं चमत्कारिकं चमत्कारं च अन्ये सर्वे बाह्यरसाः भोगाः च सर्वे तारे मणिवत् ।

ਸੰਜੋਗੁ ਵਿਜੋਗੁ ਦੁਇ ਕਾਰ ਚਲਾਵਹਿ ਲੇਖੇ ਆਵਹਿ ਭਾਗ ॥
संजोगु विजोगु दुइ कार चलावहि लेखे आवहि भाग ॥

तेन सह संयोगः, तस्मात् वियोगः च तस्य इच्छायाः आधारेण आगच्छतु। वयं यत् अस्माकं दैवे लिखितं तत् प्राप्तुं आगच्छामः।

ਆਦੇਸੁ ਤਿਸੈ ਆਦੇਸੁ ॥
आदेसु तिसै आदेसु ॥

तं नमामि, विनयेन नमामि।

ਆਦਿ ਅਨੀਲੁ ਅਨਾਦਿ ਅਨਾਹਤਿ ਜੁਗੁ ਜੁਗੁ ਏਕੋ ਵੇਸੁ ॥੨੯॥
आदि अनीलु अनादि अनाहति जुगु जुगु एको वेसु ॥२९॥

आदिमः शुद्धः ज्योतिः अनादितः अन्तहीनः। सर्वेषु युगेषु सः एक एव च । ||२९||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: जप
लेखकः: गुरु नानक देव जी
पुटः: 6 - 7
पङ्क्तिसङ्ख्या: 18 - 1

जप

१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।