ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਪਵਣੁ ਗੁਰੂ ਪਾਣੀ ਪਿਤਾ ਮਾਤਾ ਧਰਤਿ ਮਹਤੁ ॥
पवणु गुरू पाणी पिता माता धरति महतु ॥

वायुः गुरुः, जलं पिता, पृथिवी च सर्वेषां महामाता।

ਦਿਵਸੁ ਰਾਤਿ ਦੁਇ ਦਾਈ ਦਾਇਆ ਖੇਲੈ ਸਗਲ ਜਗਤੁ ॥
दिवसु राति दुइ दाई दाइआ खेलै सगल जगतु ॥

अहोरात्रौ द्वौ परिचारिकौ, येषां अङ्के सर्वं जगत् क्रीडति।

ਚੰਗਿਆਈਆ ਬੁਰਿਆਈਆ ਵਾਚੈ ਧਰਮੁ ਹਦੂਰਿ ॥
चंगिआईआ बुरिआईआ वाचै धरमु हदूरि ॥

सुकृतं दुष्कृतं च-धर्मेश्वरसन्निधौ अभिलेखः पठ्यते।

ਕਰਮੀ ਆਪੋ ਆਪਣੀ ਕੇ ਨੇੜੈ ਕੇ ਦੂਰਿ ॥
करमी आपो आपणी के नेड़ै के दूरि ॥

स्वकर्मानुगुणं केचन समीपं गच्छन्ति, केचन दूरं वाह्यन्ते ।

ਜਿਨੀ ਨਾਮੁ ਧਿਆਇਆ ਗਏ ਮਸਕਤਿ ਘਾਲਿ ॥
जिनी नामु धिआइआ गए मसकति घालि ॥

ये नाम भगवतः नाम ध्यात्वा भ्रूस्वेदेन कार्यं कृत्वा प्रस्थिताः

ਨਾਨਕ ਤੇ ਮੁਖ ਉਜਲੇ ਕੇਤੀ ਛੁਟੀ ਨਾਲਿ ॥੧॥
नानक ते मुख उजले केती छुटी नालि ॥१॥

-हे नानक, भगवतः प्राङ्गणे तेषां मुखं दीप्तं भवति, तेषां सह बहवः तारिताः भवन्ति! ||१||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: जप
लेखकः: गुरु नानक देव जी
पुटः: 8
पङ्क्तिसङ्ख्या: 10 - 12

जप

१५ शताब्द्यां गुरुनानकदेवजीद्वारा प्रकटितः जापजीसाहबः ईश्वरस्य गहनतमः व्याख्यानः अस्ति । एकं सार्वभौमिकं स्तोत्रं यत् मूलमन्तरेण आरभ्यते, तस्य ३८ पौरीः १ सलोक् च सन्ति, तस्मिन् शुद्धतमरूपेण ईश्वरस्य वर्णनं भवति ।