भुक्त्वा भुक्त्वा त्राता भवेत् ।
एतत् वस्तु कदापि त्यक्तुं न शक्यते; एतत् सर्वदा नित्यं मनसि धारयतु।
कृष्णः जगत्-सागरः लङ्घितः, भगवतः पादग्रहणेन; हे नानक सर्वं ईश्वरस्य विस्तारः। ||१||
सलोक, पञ्चम मेहलः १.
न मया प्रशंसितं यत् त्वया मम कृते कृतं भगवन्; केवलं त्वमेव मां योग्यं कर्तुं शक्नोषि।
अहं अयोग्यः - मम मूल्यं गुणाः वा सर्वथा नास्ति। त्वं मयि दयां कृतवान्।
त्वया मयि करुणामाशिषं दत्त्वा सत्यगुरुं मित्रं मिलितवान् ।
नानक यदि नाम धन्योऽस्मि, जीवामि, मम शरीरं मनः च प्रफुल्लितं भवति। ||१||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग माला : १.
प्रत्येकं रागस्य पञ्च भार्याः सन्ति, .
अष्टौ च पुत्राः, ये विशिष्टस्वरनिर्गमाः।
प्रथमस्थाने राग भैरवः ।
तस्य पञ्च रागिणीनां स्वरैः सह भवति- १.
प्रथमं भैरवी, बिलावली च;
ततः पुन्नी-आकी-बङ्गली-गीतानि;
अथ असलायखी ।
एते भैरवस्य पञ्च पत्नयः।
पञ्चम-हरख-दिसाख-शब्दाः;
बङ्गालम्, मध, माधव च गीतानि। ||१||