श्री गुरू ग्रंथ साहिब दे पाठ दा भोग (रागमाला)

(पुटः: 7)


ਜੇ ਕੋ ਖਾਵੈ ਜੇ ਕੋ ਭੁੰਚੈ ਤਿਸ ਕਾ ਹੋਇ ਉਧਾਰੋ ॥
जे को खावै जे को भुंचै तिस का होइ उधारो ॥

भुक्त्वा भुक्त्वा त्राता भवेत् ।

ਏਹ ਵਸਤੁ ਤਜੀ ਨਹ ਜਾਈ ਨਿਤ ਨਿਤ ਰਖੁ ਉਰਿ ਧਾਰੋ ॥
एह वसतु तजी नह जाई नित नित रखु उरि धारो ॥

एतत् वस्तु कदापि त्यक्तुं न शक्यते; एतत् सर्वदा नित्यं मनसि धारयतु।

ਤਮ ਸੰਸਾਰੁ ਚਰਨ ਲਗਿ ਤਰੀਐ ਸਭੁ ਨਾਨਕ ਬ੍ਰਹਮ ਪਸਾਰੋ ॥੧॥
तम संसारु चरन लगि तरीऐ सभु नानक ब्रहम पसारो ॥१॥

कृष्णः जगत्-सागरः लङ्घितः, भगवतः पादग्रहणेन; हे नानक सर्वं ईश्वरस्य विस्तारः। ||१||

ਸਲੋਕ ਮਹਲਾ ੫ ॥
सलोक महला ५ ॥

सलोक, पञ्चम मेहलः १.

ਤੇਰਾ ਕੀਤਾ ਜਾਤੋ ਨਾਹੀ ਮੈਨੋ ਜੋਗੁ ਕੀਤੋਈ ॥
तेरा कीता जातो नाही मैनो जोगु कीतोई ॥

न मया प्रशंसितं यत् त्वया मम कृते कृतं भगवन्; केवलं त्वमेव मां योग्यं कर्तुं शक्नोषि।

ਮੈ ਨਿਰਗੁਣਿਆਰੇ ਕੋ ਗੁਣੁ ਨਾਹੀ ਆਪੇ ਤਰਸੁ ਪਇਓਈ ॥
मै निरगुणिआरे को गुणु नाही आपे तरसु पइओई ॥

अहं अयोग्यः - मम मूल्यं गुणाः वा सर्वथा नास्ति। त्वं मयि दयां कृतवान्।

ਤਰਸੁ ਪਇਆ ਮਿਹਰਾਮਤਿ ਹੋਈ ਸਤਿਗੁਰੁ ਸਜਣੁ ਮਿਲਿਆ ॥
तरसु पइआ मिहरामति होई सतिगुरु सजणु मिलिआ ॥

त्वया मयि करुणामाशिषं दत्त्वा सत्यगुरुं मित्रं मिलितवान् ।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਤਾਂ ਜੀਵਾਂ ਤਨੁ ਮਨੁ ਥੀਵੈ ਹਰਿਆ ॥੧॥
नानक नामु मिलै तां जीवां तनु मनु थीवै हरिआ ॥१॥

नानक यदि नाम धन्योऽस्मि, जीवामि, मम शरीरं मनः च प्रफुल्लितं भवति। ||१||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਗ ਮਾਲਾ ॥
राग माला ॥

राग माला : १.

ਰਾਗ ਏਕ ਸੰਗਿ ਪੰਚ ਬਰੰਗਨ ॥
राग एक संगि पंच बरंगन ॥

प्रत्येकं रागस्य पञ्च भार्याः सन्ति, .

ਸੰਗਿ ਅਲਾਪਹਿ ਆਠਉ ਨੰਦਨ ॥
संगि अलापहि आठउ नंदन ॥

अष्टौ च पुत्राः, ये विशिष्टस्वरनिर्गमाः।

ਪ੍ਰਥਮ ਰਾਗ ਭੈਰਉ ਵੈ ਕਰਹੀ ॥
प्रथम राग भैरउ वै करही ॥

प्रथमस्थाने राग भैरवः ।

ਪੰਚ ਰਾਗਨੀ ਸੰਗਿ ਉਚਰਹੀ ॥
पंच रागनी संगि उचरही ॥

तस्य पञ्च रागिणीनां स्वरैः सह भवति- १.

ਪ੍ਰਥਮ ਭੈਰਵੀ ਬਿਲਾਵਲੀ ॥
प्रथम भैरवी बिलावली ॥

प्रथमं भैरवी, बिलावली च;

ਪੁੰਨਿਆਕੀ ਗਾਵਹਿ ਬੰਗਲੀ ॥
पुंनिआकी गावहि बंगली ॥

ततः पुन्नी-आकी-बङ्गली-गीतानि;

ਪੁਨਿ ਅਸਲੇਖੀ ਕੀ ਭਈ ਬਾਰੀ ॥
पुनि असलेखी की भई बारी ॥

अथ असलायखी ।

ਏ ਭੈਰਉ ਕੀ ਪਾਚਉ ਨਾਰੀ ॥
ए भैरउ की पाचउ नारी ॥

एते भैरवस्य पञ्च पत्नयः।

ਪੰਚਮ ਹਰਖ ਦਿਸਾਖ ਸੁਨਾਵਹਿ ॥
पंचम हरख दिसाख सुनावहि ॥

पञ्चम-हरख-दिसाख-शब्दाः;

ਬੰਗਾਲਮ ਮਧੁ ਮਾਧਵ ਗਾਵਹਿ ॥੧॥
बंगालम मधु माधव गावहि ॥१॥

बङ्गालम्, मध, माधव च गीतानि। ||१||