श्री गुरू ग्रंथ साहिब दे पाठ दा भोग (रागमाला)

(पुटः: 8)


ਲਲਤ ਬਿਲਾਵਲ ਗਾਵਹੀ ਅਪੁਨੀ ਅਪੁਨੀ ਭਾਂਤਿ ॥
ललत बिलावल गावही अपुनी अपुनी भांति ॥

ललटं बिलावलं च - प्रत्येकं स्वकीयं रागं विसृजति।

ਅਸਟ ਪੁਤ੍ਰ ਭੈਰਵ ਕੇ ਗਾਵਹਿ ਗਾਇਨ ਪਾਤ੍ਰ ॥੧॥
असट पुत्र भैरव के गावहि गाइन पात्र ॥१॥

यदा एते अष्टौ भैरवपुत्राः सिद्धैः संगीतकारैः गायिताः भवन्ति। ||१||

ਦੁਤੀਆ ਮਾਲਕਉਸਕ ਆਲਾਪਹਿ ॥
दुतीआ मालकउसक आलापहि ॥

द्वितीये कुले मालाकौसकः, २.

ਸੰਗਿ ਰਾਗਨੀ ਪਾਚਉ ਥਾਪਹਿ ॥
संगि रागनी पाचउ थापहि ॥

यः स्वस्य पञ्च रागिणीः आनयति- १.

ਗੋਂਡਕਰੀ ਅਰੁ ਦੇਵਗੰਧਾਰੀ ॥
गोंडकरी अरु देवगंधारी ॥

गोण्डकरी तथा दयव गन्धारी, ९.

ਗੰਧਾਰੀ ਸੀਹੁਤੀ ਉਚਾਰੀ ॥
गंधारी सीहुती उचारी ॥

गन्धारी-सीहूतियोः स्वराः, २.

ਧਨਾਸਰੀ ਏ ਪਾਚਉ ਗਾਈ ॥
धनासरी ए पाचउ गाई ॥

धनासरी गीतं च पञ्चमम्।

ਮਾਲ ਰਾਗ ਕਉਸਕ ਸੰਗਿ ਲਾਈ ॥
माल राग कउसक संगि लाई ॥

मालाकौसकस्य एषा श्रृङ्खला सह आनयति : १.

ਮਾਰੂ ਮਸਤਅੰਗ ਮੇਵਾਰਾ ॥
मारू मसतअंग मेवारा ॥

मारू, मस्ता-आङ्ग तथा मयवारा, २.

ਪ੍ਰਬਲਚੰਡ ਕਉਸਕ ਉਭਾਰਾ ॥
प्रबलचंड कउसक उभारा ॥

प्रबल, चन्दकौसक, ९.

ਖਉਖਟ ਅਉ ਭਉਰਾਨਦ ਗਾਏ ॥
खउखट अउ भउरानद गाए ॥

खौ, खट तथा बौरानाद गायन।

ਅਸਟ ਮਾਲਕਉਸਕ ਸੰਗਿ ਲਾਏ ॥੧॥
असट मालकउसक संगि लाए ॥१॥

एते मालकौसकस्य पुत्राष्टौ । ||१||

ਪੁਨਿ ਆਇਅਉ ਹਿੰਡੋਲੁ ਪੰਚ ਨਾਰਿ ਸੰਗਿ ਅਸਟ ਸੁਤ ॥
पुनि आइअउ हिंडोलु पंच नारि संगि असट सुत ॥

ततः पञ्चपत्नीभिः अष्टभिः पुत्रैः सह हिन्दोलः आगच्छति;

ਉਠਹਿ ਤਾਨ ਕਲੋਲ ਗਾਇਨ ਤਾਰ ਮਿਲਾਵਹੀ ॥੧॥
उठहि तान कलोल गाइन तार मिलावही ॥१॥

मधुरस्वरस्य कोरसस्य गायने तरङ्गैः उत्तिष्ठति। ||१||

ਤੇਲੰਗੀ ਦੇਵਕਰੀ ਆਈ ॥
तेलंगी देवकरी आई ॥

तत्र तैलङ्गी, दर्वाकरी च आगच्छन्ति;

ਬਸੰਤੀ ਸੰਦੂਰ ਸੁਹਾਈ ॥
बसंती संदूर सुहाई ॥

बसन्ती, संदूर च अनुवर्तन्ते;

ਸਰਸ ਅਹੀਰੀ ਲੈ ਭਾਰਜਾ ॥
सरस अहीरी लै भारजा ॥

ततः अहीरी, स्त्रियाः उत्तमः।

ਸੰਗਿ ਲਾਈ ਪਾਂਚਉ ਆਰਜਾ ॥
संगि लाई पांचउ आरजा ॥

एताः पञ्च भार्याः एकत्र आगच्छन्ति।

ਸੁਰਮਾਨੰਦ ਭਾਸਕਰ ਆਏ ॥
सुरमानंद भासकर आए ॥

पुत्राः- सुरमानन्दः भास्करः च आगच्छन्ति, .

ਚੰਦ੍ਰਬਿੰਬ ਮੰਗਲਨ ਸੁਹਾਏ ॥
चंद्रबिंब मंगलन सुहाए ॥

चन्द्रबिन्बं च मङ्गलनं च अनुवर्तते।