सरसबानं बिनोदा च तदा आगच्छन्ति,
बसन्तकामोदा च रोमाञ्चकगीतानि च।
एते अष्टौ पुत्राः मया सूचीकृताः।
ततः दीपकस्य वारः आगच्छति। ||१||
कच्छयली, पाटमञ्जरी, तोडी च गायन्ति;
कामोदी, गूजरी च दीपकस्य सह गच्छतः। ||१||
कालङ्का कुन्तलं रामा च, २.
कमलाकुसमं चम्पकं च तेषां नाम;
गौरा, कानरा, कायलाना च;
एते अष्टौ दीपकस्य पुत्राः। ||१||
सर्वे मिलित्वा सिरी राग, ९.
यस्य पञ्चपत्नीभिः सह ।:
बैरारी तथा कर्णाटी, २.
गवरी-आसावरी-गीतानि;
ततः सिन्धवी अनुवर्तते।
एताः पञ्च पत्न्यः सिरी रागः । ||१||
सालूः सारङ्गः सागरा गोण्डगम्भीरः |
- सिरी रागस्य अष्टौ पुत्रेषु गुण्डः, कुम्बः, हमीरः च सन्ति । ||१||
षष्ठे मयघ राग इति गायते, २.
पञ्चपत्नीभिः सह : १.