श्री गुरू ग्रंथ साहिब दे पाठ दा भोग (रागमाला)

(पुटः: 10)


ਸੋਰਠਿ ਗੋਂਡ ਮਲਾਰੀ ਧੁਨੀ ॥
सोरठि गोंड मलारी धुनी ॥

सोरत्'ह, गोण्ड्, मलारी इत्यस्य रागः च;

ਪੁਨਿ ਗਾਵਹਿ ਆਸਾ ਗੁਨ ਗੁਨੀ ॥
पुनि गावहि आसा गुन गुनी ॥

ततः आसस्य तालमेलाः गायन्ति।

ਊਚੈ ਸੁਰਿ ਸੂਹਉ ਪੁਨਿ ਕੀਨੀ ॥
ऊचै सुरि सूहउ पुनि कीनी ॥

अन्ते च उच्चस्वरः सूहौ आगच्छति।

ਮੇਘ ਰਾਗ ਸਿਉ ਪਾਂਚਉ ਚੀਨੀ ॥੧॥
मेघ राग सिउ पांचउ चीनी ॥१॥

एते पञ्च मयघ राग सह। ||१||

ਬੈਰਾਧਰ ਗਜਧਰ ਕੇਦਾਰਾ ॥
बैराधर गजधर केदारा ॥

बैराधर, गजधर, कायदारा, ९.

ਜਬਲੀਧਰ ਨਟ ਅਉ ਜਲਧਾਰਾ ॥
जबलीधर नट अउ जलधारा ॥

जबलीधरं नट् जलाधारा च।

ਪੁਨਿ ਗਾਵਹਿ ਸੰਕਰ ਅਉ ਸਿਆਮਾ ॥
पुनि गावहि संकर अउ सिआमा ॥

अथ शङ्करस्य शि-आमाया च गीतानि आगच्छन्ति।

ਮੇਘ ਰਾਗ ਪੁਤ੍ਰਨ ਕੇ ਨਾਮਾ ॥੧॥
मेघ राग पुत्रन के नामा ॥१॥

एतानि मयघ रागस्य पुत्राणां नामानि सन्ति। ||१||

ਖਸਟ ਰਾਗ ਉਨਿ ਗਾਏ ਸੰਗਿ ਰਾਗਨੀ ਤੀਸ ॥
खसट राग उनि गाए संगि रागनी तीस ॥

अतः सर्वे मिलित्वा षट् रागं त्रिंशत् रागिणीं च गायन्ति,

ਸਭੈ ਪੁਤ੍ਰ ਰਾਗੰਨ ਕੇ ਅਠਾਰਹ ਦਸ ਬੀਸ ॥੧॥੧॥
सभै पुत्र रागंन के अठारह दस बीस ॥१॥१॥

अष्टचत्वारिंशत् च सर्वे रागपुत्राः | ||१||१||

ਰਾਮਕਲੀ ਮਹਲਾ ੩ ਅਨੰਦੁ ॥
रामकली महला ३ अनंदु ॥

रामकली, तृतीय मेहल, आनंद ~ आनंद का गीत : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅਨੰਦੁ ਭਇਆ ਮੇਰੀ ਮਾਏ ਸਤਿਗੁਰੂ ਮੈ ਪਾਇਆ ॥
अनंदु भइआ मेरी माए सतिगुरू मै पाइआ ॥

आनन्दितोऽस्मि मातः सच्चिगुरुं हि लब्धः |

ਸਤਿਗੁਰੁ ਤ ਪਾਇਆ ਸਹਜ ਸੇਤੀ ਮਨਿ ਵਜੀਆ ਵਾਧਾਈਆ ॥
सतिगुरु त पाइआ सहज सेती मनि वजीआ वाधाईआ ॥

मया सच्चः गुरुः प्राप्तः, सहजतया, आनन्दसङ्गीतेन मम मनः स्पन्दते।

ਰਾਗ ਰਤਨ ਪਰਵਾਰ ਪਰੀਆ ਸਬਦ ਗਾਵਣ ਆਈਆ ॥
राग रतन परवार परीआ सबद गावण आईआ ॥

रत्नयुक्ताः रागाः तत्सम्बद्धाः आकाशीयसौहार्दाः च शबादस्य वचनं गायितुं आगताः सन्ति।

ਸਬਦੋ ਤ ਗਾਵਹੁ ਹਰੀ ਕੇਰਾ ਮਨਿ ਜਿਨੀ ਵਸਾਇਆ ॥
सबदो त गावहु हरी केरा मनि जिनी वसाइआ ॥

शबद्गानानां मनसि भगवान् निवसति।

ਕਹੈ ਨਾਨਕੁ ਅਨੰਦੁ ਹੋਆ ਸਤਿਗੁਰੂ ਮੈ ਪਾਇਆ ॥੧॥
कहै नानकु अनंदु होआ सतिगुरू मै पाइआ ॥१॥

कथयति नानकः अहं आनन्दे अस्मि, यतः मया मम सच्चः गुरुः प्राप्तः। ||१||

ਏ ਮਨ ਮੇਰਿਆ ਤੂ ਸਦਾ ਰਹੁ ਹਰਿ ਨਾਲੇ ॥
ए मन मेरिआ तू सदा रहु हरि नाले ॥

हे मम मनसि भगवता सह सदा तिष्ठ।

ਹਰਿ ਨਾਲਿ ਰਹੁ ਤੂ ਮੰਨ ਮੇਰੇ ਦੂਖ ਸਭਿ ਵਿਸਾਰਣਾ ॥
हरि नालि रहु तू मंन मेरे दूख सभि विसारणा ॥

सदा भगवता सह तिष्ठ मत्तः सर्वदुःखानि विस्मृतानि भविष्यन्ति।

ਅੰਗੀਕਾਰੁ ਓਹੁ ਕਰੇ ਤੇਰਾ ਕਾਰਜ ਸਭਿ ਸਵਾਰਣਾ ॥
अंगीकारु ओहु करे तेरा कारज सभि सवारणा ॥

स त्वां स्वकीयं गृह्णीयात् सर्वं कार्याणि सम्यक् व्यवस्थितानि भविष्यन्ति ।