अस्माकं प्रभुः स्वामी च सर्वशक्तिमान् अस्ति, अतः भवतः मनसा किमर्थं विस्मरति?
कथयति नानक हे मे मनः भगवता सह सदा तिष्ठ। ||२||
किं तव स्वर्गे गृहे नास्ति सच्चे भगवन् ।
सर्वं तव गृहे अस्ति; ते गृह्णन्ति, यस्मै त्वं ददासि।
नित्यं तव स्तुतिं महिमानं गायन्, तव नाम मनसि निहितं भवति।
शबदस्य दिव्यः रागः तेषां कृते स्पन्दते, येषां मनसि नाम तिष्ठति।
कथयति नानक सच्चे भगवन् गुरो किं तव गृहे नास्ति। ||३||
सत्यनाम एव मम एकमात्रं समर्थनम् अस्ति।
सत्यनाम एव मम एकमात्रं समर्थनम्; सर्वा क्षुधां तर्पयति।
मम मनसि शान्तिं शान्तिं च आनयत्; मम सर्वान् कामान् पूरितवान्।
अहं गुरवे सदा यज्ञोऽस्मि यस्य तादृशं गौरवमहात्म्यं वर्तते।
कथयति नानकः शृणुत हे सन्ताः; शबदं प्रति प्रेम निहितं कुर्वन्तु।
सत्यनाम एव मम एकमात्रं समर्थनम् अस्ति। ||४||
पञ्च शब्दाः पञ्च आदिना शब्दाः तस्मिन् धन्ये गृहे स्पन्दन्ते।
तस्मिन् धन्ये गृहे शबद् स्पन्दते; सः तस्मिन् स्वस्य सर्वशक्तिमान् प्रविशति।
त्वया वयं पञ्च कामराक्षसान् वशीकृत्य मृत्युं पीडयन्तं हन्ति ।
तादृशं पूर्वनिर्धारितं दैवं येषां ते भगवति नाम्ना सक्ताः।
नानकः वदति, ते शान्तिं प्राप्नुवन्ति, अप्रहृतः शब्दप्रवाहः च तेषां गृहेषु स्पन्दते। ||५||
आनन्दस्य गीतं शृणुत महाभागाः; तव सर्वाणि आकांक्षाणि पूर्णानि भविष्यन्ति।
लब्धः परमेश्वरः सर्वदुःखाः विस्मृताः ।