प्रहृतं तव स्तम्भं गर्जति सिंहं स्फुरति बाहू शुद्धानुशासनदेवते!
जय जय हे महिषासुरहन्ता ! आदौ युगादौ बुद्ध्यावताराय च अनादौ अपि।।18।228।।
चिछारसुरहन्ता त्वं अद्वितीय योद्धा त्वं नरकरक्षी पापानां मुक्तिदाता।
त्वं पापनाशकः अत्याचारिणां दण्डकः अखण्डस्य भङ्गकः मृत्युचॉपरः अपि असि।
चन्द्राद्विनोदतरं मुखं त्वं नरकरक्षिका पापमोक्षिणी मुण्डसुरस्य मर्दक।
जय जय हे महिषासुरहन्ता ! धूमार लोचननाशक त्वं आदिदेवता प्रोक्तः। १९.२२९ इति ।
राकत्विजस्य स्थायि चन्दस्य मशराय राक्षसनाशक वधूहन्ने नमः।
त्वं दण्डवृष्टिं करोषि दुष्टजनं च मूर्च्छितं करोषि, त्वं अप्रमेयक्रोधदेवता धर्मध्वजरक्षिका च।
धूमर लोचन राक्षस नाशक रकात्विज रक्तपानाय राक्षसराज निसुम्भ घातक मर्दने।
अश्मशरे महिषासुरहन्ता प्रिमल-अनिष्कल-अगाह्य इति वर्णितः। २०.२३० इति ।
BY THY GACE PAADHARI स्तन्जा
सर्वान् विचारान् कथयामि गुरुदेव (अथवा हे गुरुदेव ) ।
सर्वाणि चिन्तनानि कथयतु) कथं प्रजापतिना जगतः विस्तारः निर्मितः?
यद्यपि भगवान् निर्तत्त्वं निर्भयं अनन्तं च, !
अथ कथं संसारस्य स्वरूपं विस्तारितवान् ? १.२३१ इति ।
स कर्ता, उपकारी, पराक्रमी, दयालुः च !
सः अद्वैतः, अतत्त्वः, निर्भयः, सौम्यः च अस्ति।
स दाता, अनन्तः, दुःख-कलङ्क-विहीनः च।!
सर्वे वेदाः तं नेति नेति (न एतत्, न इदम् .अनन्तम्) इति वदन्ति।2.232.
ऊर्ध्वनीचप्रदेशेषु बहूनि भूतानि सृष्टानि तेन।!