अकाल उसतत

(पुटः: 47)


ਡੁਕਡੁਕੀ ਦਮੰਕੈ ਬਾਘ ਬਬੰਕੈ ਭੁਜਾ ਫਰੰਕੈ ਸੁਧ ਗਤੇ ॥
डुकडुकी दमंकै बाघ बबंकै भुजा फरंकै सुध गते ॥

प्रहृतं तव स्तम्भं गर्जति सिंहं स्फुरति बाहू शुद्धानुशासनदेवते!

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਆਦਿ ਜੁਗਾਦਿ ਅਨਾਦਿ ਮਤੇ ॥੧੮॥੨੨੮॥
जै जै होसी महिखासुर मरदन आदि जुगादि अनादि मते ॥१८॥२२८॥

जय जय हे महिषासुरहन्ता ! आदौ युगादौ बुद्ध्यावताराय च अनादौ अपि।।18।228।।

ਚਛਰਾਸੁਰ ਮਾਰਣਿ ਨਰਕ ਨਿਵਾਰਣਿ ਪਤਿਤ ਉਧਾਰਣਿ ਏਕ ਭਟੇ ॥
चछरासुर मारणि नरक निवारणि पतित उधारणि एक भटे ॥

चिछारसुरहन्ता त्वं अद्वितीय योद्धा त्वं नरकरक्षी पापानां मुक्तिदाता।

ਪਾਪਾਨ ਬਿਹੰਡਣਿ ਦੁਸਟ ਪ੍ਰਚੰਡਣਿ ਖੰਡ ਅਖੰਡਣਿ ਕਾਲ ਕਟੇ ॥
पापान बिहंडणि दुसट प्रचंडणि खंड अखंडणि काल कटे ॥

त्वं पापनाशकः अत्याचारिणां दण्डकः अखण्डस्य भङ्गकः मृत्युचॉपरः अपि असि।

ਚੰਦ੍ਰਾਨਨ ਚਾਰੇ ਨਰਕ ਨਿਵਾਰੇ ਪਤਿਤ ਉਧਾਰੇ ਮੁੰਡ ਮਥੇ ॥
चंद्रानन चारे नरक निवारे पतित उधारे मुंड मथे ॥

चन्द्राद्विनोदतरं मुखं त्वं नरकरक्षिका पापमोक्षिणी मुण्डसुरस्य मर्दक।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਧੂਮ੍ਰ ਬਿਧੁੰਸਨਿ ਆਦਿ ਕਥੇ ॥੧੯॥੨੨੯॥
जै जै होसी महिखासुर मरदन धूम्र बिधुंसनि आदि कथे ॥१९॥२२९॥

जय जय हे महिषासुरहन्ता ! धूमार लोचननाशक त्वं आदिदेवता प्रोक्तः। १९.२२९ इति ।

ਰਕਤਾਸੁਰ ਮਰਦਨ ਚੰਡ ਚਕਰਦਨ ਦਾਨਵ ਅਰਦਨ ਬਿੜਾਲ ਬਧੇ ॥
रकतासुर मरदन चंड चकरदन दानव अरदन बिड़ाल बधे ॥

राकत्विजस्य स्थायि चन्दस्य मशराय राक्षसनाशक वधूहन्ने नमः।

ਸਰ ਧਾਰ ਬਿਬਰਖਣ ਦੁਰਜਨ ਧਰਖਣ ਅਤੁਲ ਅਮਰਖਣ ਧਰਮ ਧੁਜੇ ॥
सर धार बिबरखण दुरजन धरखण अतुल अमरखण धरम धुजे ॥

त्वं दण्डवृष्टिं करोषि दुष्टजनं च मूर्च्छितं करोषि, त्वं अप्रमेयक्रोधदेवता धर्मध्वजरक्षिका च।

ਧੂਮ੍ਰਾਛ ਬਿਧੁੰਸਨਿ ਸ੍ਰੌਣਤ ਚੁੰਸਨ ਸੁੰਭ ਨਪਾਤ ਨਿਸੁੰਭ ਮਥੇ ॥
धूम्राछ बिधुंसनि स्रौणत चुंसन सुंभ नपात निसुंभ मथे ॥

धूमर लोचन राक्षस नाशक रकात्विज रक्तपानाय राक्षसराज निसुम्भ घातक मर्दने।

ਜੈ ਜੈ ਹੋਸੀ ਮਹਿਖਾਸੁਰ ਮਰਦਨ ਆਦਿ ਅਨੀਲ ਅਗਾਧ ਕਥੇ ॥੨੦॥੨੩੦॥
जै जै होसी महिखासुर मरदन आदि अनील अगाध कथे ॥२०॥२३०॥

अश्मशरे महिषासुरहन्ता प्रिमल-अनिष्कल-अगाह्य इति वर्णितः। २०.२३० इति ।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਪਾਧੜੀ ਛੰਦ ॥
त्व प्रसादि ॥ पाधड़ी छंद ॥

BY THY GACE PAADHARI स्तन्जा

ਤੁਮ ਕਹੋ ਦੇਵ ਸਰਬੰ ਬਿਚਾਰ ॥
तुम कहो देव सरबं बिचार ॥

सर्वान् विचारान् कथयामि गुरुदेव (अथवा हे गुरुदेव ) ।

ਜਿਮ ਕੀਓ ਆਪ ਕਰਤੇ ਪਸਾਰ ॥
जिम कीओ आप करते पसार ॥

सर्वाणि चिन्तनानि कथयतु) कथं प्रजापतिना जगतः विस्तारः निर्मितः?

ਜਦਪਿ ਅਭੂਤ ਅਨਭੈ ਅਨੰਤ ॥
जदपि अभूत अनभै अनंत ॥

यद्यपि भगवान् निर्तत्त्वं निर्भयं अनन्तं च, !

ਤਉ ਕਹੋ ਜਥਾ ਮਤ ਤ੍ਰੈਣ ਤੰਤ ॥੧॥੨੩੧॥
तउ कहो जथा मत त्रैण तंत ॥१॥२३१॥

अथ कथं संसारस्य स्वरूपं विस्तारितवान् ? १.२३१ इति ।

ਕਰਤਾ ਕਰੀਮ ਕਾਦਰ ਕ੍ਰਿਪਾਲ ॥
करता करीम कादर क्रिपाल ॥

स कर्ता, उपकारी, पराक्रमी, दयालुः च !

ਅਦ੍ਵੈ ਅਭੂਤ ਅਨਭੈ ਦਿਆਲ ॥
अद्वै अभूत अनभै दिआल ॥

सः अद्वैतः, अतत्त्वः, निर्भयः, सौम्यः च अस्ति।

ਦਾਤਾ ਦੁਰੰਤ ਦੁਖ ਦੋਖ ਰਹਤ ॥
दाता दुरंत दुख दोख रहत ॥

स दाता, अनन्तः, दुःख-कलङ्क-विहीनः च।!

ਜਿਹ ਨੇਤਿ ਨੇਤਿ ਸਭ ਬੇਦ ਕਹਤ ॥੨॥੨੩੨॥
जिह नेति नेति सभ बेद कहत ॥२॥२३२॥

सर्वे वेदाः तं नेति नेति (न एतत्, न इदम् .अनन्तम्) इति वदन्ति।2.232.

ਕਈ ਊਚ ਨੀਚ ਕੀਨੋ ਬਨਾਉ ॥
कई ऊच नीच कीनो बनाउ ॥

ऊर्ध्वनीचप्रदेशेषु बहूनि भूतानि सृष्टानि तेन।!