अकाल उसतत

(पुटः: 48)


ਸਭ ਵਾਰ ਪਾਰ ਜਾ ਕੋ ਪ੍ਰਭਾਉ ॥
सभ वार पार जा को प्रभाउ ॥

तस्य महिमा सर्वत्र तत्र तत्र प्रसरति।

ਸਭ ਜੀਵ ਜੰਤ ਜਾਨੰਤ ਜਾਹਿ ॥
सभ जीव जंत जानंत जाहि ॥

सर्वे भूताः प्राणिनः च तं विदुः। हे मूर्खचित्त !

ਮਨ ਮੂੜ ਕਿਉ ਨ ਸੇਵੰਤ ਤਾਹਿ ॥੩॥੨੩੩॥
मन मूड़ किउ न सेवंत ताहि ॥३॥२३३॥

किमर्थं तं न स्मरसि ? ३.२३३ इति ।

ਕਈ ਮੂੜ੍ਹ ਪਾਤ੍ਰ ਪੂਜਾ ਕਰੰਤ ॥
कई मूढ़ पात्र पूजा करंत ॥

बहवः मूर्खाः पत्राणि (तुलसीवनस्पतिस्य) पूजयन्ति। !

ਕਈ ਸਿਧ ਸਾਧ ਸੂਰਜ ਸਿਵੰਤ ॥
कई सिध साध सूरज सिवंत ॥

सूर्यं पूजयन्ति बहवः निपुणाः साधवः च।

ਕਈ ਪਲਟ ਸੂਰਜ ਸਿਜਦਾ ਕਰਾਇ ॥
कई पलट सूरज सिजदा कराइ ॥

पश्चिमं प्रति (सूर्योदयस्य विपरीतभागे) बहवः प्रणामं कुर्वन्ति!

ਪ੍ਰਭ ਏਕ ਰੂਪ ਦ੍ਵੈ ਕੈ ਲਖਾਇ ॥੪॥੨੩੪॥
प्रभ एक रूप द्वै कै लखाइ ॥४॥२३४॥

ते भगवन्तं द्वन्द्वं मन्यन्ते, यः वस्तुतः एक एव!४. २३४ इति

ਅਨਛਿਜ ਤੇਜ ਅਨਭੈ ਪ੍ਰਕਾਸ ॥
अनछिज तेज अनभै प्रकास ॥

तस्य महिमा अप्रशंसनीयः प्रकाशः च भयरहितः अस्ति!

ਦਾਤਾ ਦੁਰੰਤ ਅਦ੍ਵੈ ਅਨਾਸ ॥
दाता दुरंत अद्वै अनास ॥

अनन्तदाता अद्वैतोऽविनाशी च सः

ਸਭ ਰੋਗ ਸੋਗ ਤੇ ਰਹਤ ਰੂਪ ॥
सभ रोग सोग ते रहत रूप ॥

सः सर्वव्याधिदुःखविहीनः सत्ता अस्ति!

ਅਨਭੈ ਅਕਾਲ ਅਛੈ ਸਰੂਪ ॥੫॥੨੩੫॥
अनभै अकाल अछै सरूप ॥५॥२३५॥

सः निर्भयः अमरः अजेयः च सत्ता अस्ति!5. २३५ इति

ਕਰੁਣਾ ਨਿਧਾਨ ਕਾਮਲ ਕ੍ਰਿਪਾਲ ॥
करुणा निधान कामल क्रिपाल ॥

सहानुभूतिनिधिः सम्यक् दयालुः!

ਦੁਖ ਦੋਖ ਹਰਤ ਦਾਤਾ ਦਿਆਲ ॥
दुख दोख हरत दाता दिआल ॥

स दाता दयालुः सर्वदुःखानि कलङ्कानि च हरति

ਅੰਜਨ ਬਿਹੀਨ ਅਨਭੰਜ ਨਾਥ ॥
अंजन बिहीन अनभंज नाथ ॥

सः मायाप्रभावरहितः अस्ति, अभेद्यः च अस्ति!

ਜਲ ਥਲ ਪ੍ਰਭਾਉ ਸਰਬਤ੍ਰ ਸਾਥ ॥੬॥੨੩੬॥
जल थल प्रभाउ सरबत्र साथ ॥६॥२३६॥

जले स्थले च व्याप्तं महिमा भगवन् सर्वेषां सहचरः!६. २३६

ਜਿਹ ਜਾਤ ਪਾਤ ਨਹੀ ਭੇਦ ਭਰਮ ॥
जिह जात पात नही भेद भरम ॥

सः जाति-वंश-विपरीत-माया-रहितः,!

ਜਿਹ ਰੰਗ ਰੂਪ ਨਹੀ ਏਕ ਧਰਮ ॥
जिह रंग रूप नही एक धरम ॥

वर्णरूपविशेषधर्मविहीनः

ਜਿਹ ਸਤ੍ਰ ਮਿਤ੍ਰ ਦੋਊ ਏਕ ਸਾਰ ॥
जिह सत्र मित्र दोऊ एक सार ॥

तस्य कृते शत्रवः मित्राणि च समानाः!

ਅਛੈ ਸਰੂਪ ਅਬਿਚਲ ਅਪਾਰ ॥੭॥੨੩੭॥
अछै सरूप अबिचल अपार ॥७॥२३७॥

तस्य अजेयरूपं शाश्वतं अनन्तं च!7. २३७ इति

ਜਾਨੀ ਨ ਜਾਇ ਜਿਹ ਰੂਪ ਰੇਖ ॥
जानी न जाइ जिह रूप रेख ॥

तस्य रूपं चिह्नं च ज्ञातुं न शक्यते !