तस्य महिमा सर्वत्र तत्र तत्र प्रसरति।
सर्वे भूताः प्राणिनः च तं विदुः। हे मूर्खचित्त !
किमर्थं तं न स्मरसि ? ३.२३३ इति ।
बहवः मूर्खाः पत्राणि (तुलसीवनस्पतिस्य) पूजयन्ति। !
सूर्यं पूजयन्ति बहवः निपुणाः साधवः च।
पश्चिमं प्रति (सूर्योदयस्य विपरीतभागे) बहवः प्रणामं कुर्वन्ति!
ते भगवन्तं द्वन्द्वं मन्यन्ते, यः वस्तुतः एक एव!४. २३४ इति
तस्य महिमा अप्रशंसनीयः प्रकाशः च भयरहितः अस्ति!
अनन्तदाता अद्वैतोऽविनाशी च सः
सः सर्वव्याधिदुःखविहीनः सत्ता अस्ति!
सः निर्भयः अमरः अजेयः च सत्ता अस्ति!5. २३५ इति
सहानुभूतिनिधिः सम्यक् दयालुः!
स दाता दयालुः सर्वदुःखानि कलङ्कानि च हरति
सः मायाप्रभावरहितः अस्ति, अभेद्यः च अस्ति!
जले स्थले च व्याप्तं महिमा भगवन् सर्वेषां सहचरः!६. २३६
सः जाति-वंश-विपरीत-माया-रहितः,!
वर्णरूपविशेषधर्मविहीनः
तस्य कृते शत्रवः मित्राणि च समानाः!
तस्य अजेयरूपं शाश्वतं अनन्तं च!7. २३७ इति
तस्य रूपं चिह्नं च ज्ञातुं न शक्यते !