अकाल उसतत

(पुटः: 49)


ਕਹਿ ਬਾਸ ਤਾਸ ਕਹਿ ਕਉਨ ਭੇਖ ॥
कहि बास तास कहि कउन भेख ॥

सः कुत्र निवसति ? तस्य च वेषः किम् ?

ਕਹਿ ਨਾਮ ਤਾਸ ਹੈ ਕਵਨ ਜਾਤ ॥
कहि नाम तास है कवन जात ॥

तस्य नाम किम् ? तस्य च जातिः का?

ਜਿਹ ਸਤ੍ਰ ਮਿਤ੍ਰ ਨਹੀ ਪੁਤ੍ਰ ਭ੍ਰਾਤ ॥੮॥੨੩੮॥
जिह सत्र मित्र नही पुत्र भ्रात ॥८॥२३८॥

शत्रुमित्रपुत्रभ्रातृविहीनः सः!८. २३८

ਕਰੁਣਾ ਨਿਧਾਨ ਕਾਰਣ ਸਰੂਪ ॥
करुणा निधान कारण सरूप ॥

स दयायाः निधिः सर्वकारणानां च कारणम् !

ਜਿਹ ਚਕ੍ਰ ਚਿਹਨ ਨਹੀ ਰੰਗ ਰੂਪ ॥
जिह चक्र चिहन नही रंग रूप ॥

तस्य चिह्नं चिह्नं वर्णं रूपं च नास्ति

ਜਿਹ ਖੇਦ ਭੇਦ ਨਹੀ ਕਰਮ ਕਾਲ ॥
जिह खेद भेद नही करम काल ॥

सः दुःखकर्ममृत्युरहितः अस्ति!

ਸਭ ਜੀਵ ਜੰਤ ਕੀ ਕਰਤ ਪਾਲ ॥੯॥੨੩੯॥
सभ जीव जंत की करत पाल ॥९॥२३९॥

स एव भूतानां प्राणिनां च धारकः!९। २३९

ਉਰਧੰ ਬਿਰਹਤ ਸੁਧੰ ਸਰੂਪ ॥
उरधं बिरहत सुधं सरूप ॥

सः सर्वाधिकः, बृहत्तमः, परिपूर्णः च सत्ता अस्ति!

ਬੁਧੰ ਅਪਾਲ ਜੁਧੰ ਅਨੂਪ ॥
बुधं अपाल जुधं अनूप ॥

तस्य बुद्धिः असीमा, युद्धे अद्वितीया च

ਜਿਹ ਰੂਪ ਰੇਖ ਨਹੀ ਰੰਗ ਰਾਗ ॥
जिह रूप रेख नही रंग राग ॥

सः रूपरेखावर्णस्नेहरहितः अस्ति!

ਅਨਛਿਜ ਤੇਜ ਅਨਭਿਜ ਅਦਾਗ ॥੧੦॥੨੪੦॥
अनछिज तेज अनभिज अदाग ॥१०॥२४०॥

तस्य महिमा अप्रशंसनीयः, अशान्तः, निर्मलः च अस्ति!10. २४० इति

ਜਲ ਥਲ ਮਹੀਪ ਬਨ ਤਨ ਦੁਰੰਤ ॥
जल थल महीप बन तन दुरंत ॥

स जलभूमिराजः; स, अनन्तेश्वरः वनानि तृणखण्डानि च व्याप्नोति!;

ਜਿਹ ਨੇਤਿ ਨੇਤਿ ਨਿਸ ਦਿਨ ਉਚਰੰਤ ॥
जिह नेति नेति निस दिन उचरंत ॥

स नेति, नेति (न इदम्, न इदम् अनन्तम्) रात्रौ दिवा च उच्यते

ਪਾਇਓ ਨ ਜਾਇ ਜਿਹ ਪੈਰ ਪਾਰ ॥
पाइओ न जाइ जिह पैर पार ॥

तस्य सीमाः ज्ञातुं न शक्यन्ते!

ਦੀਨਾਨ ਦੋਖ ਦਹਿਤਾ ਉਦਾਰ ॥੧੧॥੨੪੧॥
दीनान दोख दहिता उदार ॥११॥२४१॥

स उदारेश्वरः नीचानां कलङ्कान् दहति!११। २४१

ਕਈ ਕੋਟ ਇੰਦ੍ਰ ਜਿਹ ਪਾਨਿਹਾਰ ॥
कई कोट इंद्र जिह पानिहार ॥

कोटिकोटि इन्द्राः तस्य सेवायां सन्ति!

ਕਈ ਕੋਟ ਰੁਦ੍ਰ ਜੁਗੀਆ ਦੁਆਰ ॥
कई कोट रुद्र जुगीआ दुआर ॥

कोटिशो योगीरुद्राः (तस्य द्वारे स्थिताः शिवाः)।

ਕਈ ਬੇਦ ਬਿਆਸ ਬ੍ਰਹਮਾ ਅਨੰਤ ॥
कई बेद बिआस ब्रहमा अनंत ॥

अनेक वेद व्यासः असंख्यब्रह्माश्च !

ਜਿਹ ਨੇਤ ਨੇਤ ਨਿਸ ਦਿਨ ਉਚਰੰਤ ॥੧੨॥੨੪੨॥
जिह नेत नेत निस दिन उचरंत ॥१२॥२४२॥

तस्य विषये नेति, नेति इति वचनं रात्रौ दिवा च उच्चारयतु!12. २४२

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਸ੍ਵਯੇ ॥
त्व प्रसादि ॥ स्वये ॥

तव अनुग्रहेण। स्वय्यः