सः कुत्र निवसति ? तस्य च वेषः किम् ?
तस्य नाम किम् ? तस्य च जातिः का?
शत्रुमित्रपुत्रभ्रातृविहीनः सः!८. २३८
स दयायाः निधिः सर्वकारणानां च कारणम् !
तस्य चिह्नं चिह्नं वर्णं रूपं च नास्ति
सः दुःखकर्ममृत्युरहितः अस्ति!
स एव भूतानां प्राणिनां च धारकः!९। २३९
सः सर्वाधिकः, बृहत्तमः, परिपूर्णः च सत्ता अस्ति!
तस्य बुद्धिः असीमा, युद्धे अद्वितीया च
सः रूपरेखावर्णस्नेहरहितः अस्ति!
तस्य महिमा अप्रशंसनीयः, अशान्तः, निर्मलः च अस्ति!10. २४० इति
स जलभूमिराजः; स, अनन्तेश्वरः वनानि तृणखण्डानि च व्याप्नोति!;
स नेति, नेति (न इदम्, न इदम् अनन्तम्) रात्रौ दिवा च उच्यते
तस्य सीमाः ज्ञातुं न शक्यन्ते!
स उदारेश्वरः नीचानां कलङ्कान् दहति!११। २४१
कोटिकोटि इन्द्राः तस्य सेवायां सन्ति!
कोटिशो योगीरुद्राः (तस्य द्वारे स्थिताः शिवाः)।
अनेक वेद व्यासः असंख्यब्रह्माश्च !
तस्य विषये नेति, नेति इति वचनं रात्रौ दिवा च उच्चारयतु!12. २४२
तव अनुग्रहेण। स्वय्यः