ਗਉੜੀ ਮਹਲਾ ੫ ਮਾਂਝ ॥
गउड़ी महला ५ मांझ ॥

गौरी, पंचम मेहल, माझ: १.

ਦੁਖ ਭੰਜਨੁ ਤੇਰਾ ਨਾਮੁ ਜੀ ਦੁਖ ਭੰਜਨੁ ਤੇਰਾ ਨਾਮੁ ॥
दुख भंजनु तेरा नामु जी दुख भंजनु तेरा नामु ॥

शोकनाशनं तव नाम भगवन्; दुःखनाशकं तव नाम।

ਆਠ ਪਹਰ ਆਰਾਧੀਐ ਪੂਰਨ ਸਤਿਗੁਰ ਗਿਆਨੁ ॥੧॥ ਰਹਾਉ ॥
आठ पहर आराधीऐ पूरन सतिगुर गिआनु ॥१॥ रहाउ ॥

चतुर्विंशतिघण्टाः दिने, सिद्धसत्यगुरुस्य प्रज्ञायां निवसन्ति। ||१||विराम||

ਜਿਤੁ ਘਟਿ ਵਸੈ ਪਾਰਬ੍ਰਹਮੁ ਸੋਈ ਸੁਹਾਵਾ ਥਾਉ ॥
जितु घटि वसै पारब्रहमु सोई सुहावा थाउ ॥

यस्मिन् हृदये भगवान् देवः तिष्ठति, तत् रम्यतमं स्थानम् ।

ਜਮ ਕੰਕਰੁ ਨੇੜਿ ਨ ਆਵਈ ਰਸਨਾ ਹਰਿ ਗੁਣ ਗਾਉ ॥੧॥
जम कंकरु नेड़ि न आवई रसना हरि गुण गाउ ॥१॥

जिह्वाया भगवतः महिमा स्तुतिं जपन्तोऽपि मृत्युदूतोऽपि न उपसृत्य गच्छति। ||१||

ਸੇਵਾ ਸੁਰਤਿ ਨ ਜਾਣੀਆ ਨਾ ਜਾਪੈ ਆਰਾਧਿ ॥
सेवा सुरति न जाणीआ ना जापै आराधि ॥

तस्य सेवनस्य प्रज्ञा न मया ज्ञाता न च ध्यानेन पूजितः ।

ਓਟ ਤੇਰੀ ਜਗਜੀਵਨਾ ਮੇਰੇ ਠਾਕੁਰ ਅਗਮ ਅਗਾਧਿ ॥੨॥
ओट तेरी जगजीवना मेरे ठाकुर अगम अगाधि ॥२॥

त्वं मम समर्थकः असि, हे जगतः जीवनम्; अगम्यमबोधाय च भगवन् गुरो मम | ||२||

ਭਏ ਕ੍ਰਿਪਾਲ ਗੁਸਾਈਆ ਨਠੇ ਸੋਗ ਸੰਤਾਪ ॥
भए क्रिपाल गुसाईआ नठे सोग संताप ॥

दयालुः भूत्वा जगदीश्वरः शोकदुःखं जगाम ।

ਤਤੀ ਵਾਉ ਨ ਲਗਈ ਸਤਿਗੁਰਿ ਰਖੇ ਆਪਿ ॥੩॥
तती वाउ न लगई सतिगुरि रखे आपि ॥३॥

उष्णवाता अपि न स्पृशन्ति सत्यगुरुणा रक्षितान् | ||३||

ਗੁਰੁ ਨਾਰਾਇਣੁ ਦਯੁ ਗੁਰੁ ਗੁਰੁ ਸਚਾ ਸਿਰਜਣਹਾਰੁ ॥
गुरु नाराइणु दयु गुरु गुरु सचा सिरजणहारु ॥

गुरुः सर्वव्यापी भगवान्, गुरुः दयालुः गुरुः; गुरुः सत्यः प्रजापतिः प्रभुः अस्ति।

ਗੁਰਿ ਤੁਠੈ ਸਭ ਕਿਛੁ ਪਾਇਆ ਜਨ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰ ॥੪॥੨॥੧੭੦॥
गुरि तुठै सभ किछु पाइआ जन नानक सद बलिहार ॥४॥२॥१७०॥

यदा गुरुः सर्वथा तृप्तः अभवत् तदा अहं सर्वं लब्धवान्। सेवकः नानकः तस्य सदा यज्ञः अस्ति। ||४||२||१७०||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग गउड़ी
लेखकः: गुरु अर्जन देव जी
पुटः: 218
पङ्क्तिसङ्ख्या: 4 - 8

राग गउड़ी

गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।