गौरी, पंचम मेहल, माझ: १.
शोकनाशनं तव नाम भगवन्; दुःखनाशकं तव नाम।
चतुर्विंशतिघण्टाः दिने, सिद्धसत्यगुरुस्य प्रज्ञायां निवसन्ति। ||१||विराम||
यस्मिन् हृदये भगवान् देवः तिष्ठति, तत् रम्यतमं स्थानम् ।
जिह्वाया भगवतः महिमा स्तुतिं जपन्तोऽपि मृत्युदूतोऽपि न उपसृत्य गच्छति। ||१||
तस्य सेवनस्य प्रज्ञा न मया ज्ञाता न च ध्यानेन पूजितः ।
त्वं मम समर्थकः असि, हे जगतः जीवनम्; अगम्यमबोधाय च भगवन् गुरो मम | ||२||
दयालुः भूत्वा जगदीश्वरः शोकदुःखं जगाम ।
उष्णवाता अपि न स्पृशन्ति सत्यगुरुणा रक्षितान् | ||३||
गुरुः सर्वव्यापी भगवान्, गुरुः दयालुः गुरुः; गुरुः सत्यः प्रजापतिः प्रभुः अस्ति।
यदा गुरुः सर्वथा तृप्तः अभवत् तदा अहं सर्वं लब्धवान्। सेवकः नानकः तस्य सदा यज्ञः अस्ति। ||४||२||१७०||
गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।