तलप्रदेशेषु बहवः कोटिजनाः निवसन्ति ।
स्वर्गे नरके च बहवः कोटिजनाः निवसन्ति।
अनेकाः कोटिजनाः जायन्ते, जीवन्ति, म्रियन्ते च।
अनेकाः कोटिजनाः पुनर्जन्म प्राप्नुवन्ति, पुनः पुनः।
अनेकाः कोटिजनाः आरामेन उपविश्य खादन्ति।
अनेकाः कोटिजनाः श्रमेण क्षीणाः भवन्ति।
अनेकाः कोटिः धनिनः सृष्टाः भवन्ति।
अनेकाः कोटिजनाः मायायां उद्विग्नाः सन्ति।
यत्र यत्र इच्छति तत्रैव अस्मान् रक्षति।
हे नानक सर्वं ईश्वरस्य हस्ते एव अस्ति। ||५||
गौरी एकं मनोभावं निर्माति यत्र श्रोता उद्देश्यं प्राप्तुं अधिकं प्रयत्नः कर्तुं प्रोत्साहितः भवति। तथापि रागेण दत्तं प्रोत्साहनं अहङ्कारस्य वृद्धिं न करोति । अतः एतेन एतादृशं वातावरणं निर्मीयते यत्र श्रोता चोदितः भवति, परन्तु तदपि अभिमानी आत्ममहत्त्वपूर्णः च भवितुं निवारितः भवति ।