सोरत्'ह, पञ्चम मेहल: १.
त्वं मां त्वत्प्रियं कर्तुं करोषि ।
मम चतुरता सर्वथा नास्ति।
अहं केवलं बालकः अस्मि - अहं भवतः रक्षणं अन्वेषयामि।
ईश्वरः एव मम मानं रक्षति। ||१||
भगवान् मम राजा; सः मम माता पिता च अस्ति।
दयने त्वं मां पोषयसि; यत् त्वं मां करोषि तत् करोमि। ||विरामः||
भूतानि प्राणिश्च तव सृष्टिः।
हे देव तेषां लज्जा तव हस्ते एव सन्ति।
यत् त्वं अस्मान् कर्तुं प्रेरयसि तत् वयं कुर्मः ।
नानकः तव दासः तव रक्षणं याचते। ||२||७||७१||
सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।