ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸੋਈ ਕਰਾਇ ਜੋ ਤੁਧੁ ਭਾਵੈ ॥
सोई कराइ जो तुधु भावै ॥

त्वं मां त्वत्प्रियं कर्तुं करोषि ।

ਮੋਹਿ ਸਿਆਣਪ ਕਛੂ ਨ ਆਵੈ ॥
मोहि सिआणप कछू न आवै ॥

मम चतुरता सर्वथा नास्ति।

ਹਮ ਬਾਰਿਕ ਤਉ ਸਰਣਾਈ ॥
हम बारिक तउ सरणाई ॥

अहं केवलं बालकः अस्मि - अहं भवतः रक्षणं अन्वेषयामि।

ਪ੍ਰਭਿ ਆਪੇ ਪੈਜ ਰਖਾਈ ॥੧॥
प्रभि आपे पैज रखाई ॥१॥

ईश्वरः एव मम मानं रक्षति। ||१||

ਮੇਰਾ ਮਾਤ ਪਿਤਾ ਹਰਿ ਰਾਇਆ ॥
मेरा मात पिता हरि राइआ ॥

भगवान् मम राजा; सः मम माता पिता च अस्ति।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਤਿਪਾਲਣ ਲਾਗਾ ਕਰਂੀ ਤੇਰਾ ਕਰਾਇਆ ॥ ਰਹਾਉ ॥
करि किरपा प्रतिपालण लागा करीं तेरा कराइआ ॥ रहाउ ॥

दयने त्वं मां पोषयसि; यत् त्वं मां करोषि तत् करोमि। ||विरामः||

ਜੀਅ ਜੰਤ ਤੇਰੇ ਧਾਰੇ ॥
जीअ जंत तेरे धारे ॥

भूतानि प्राणिश्च तव सृष्टिः।

ਪ੍ਰਭ ਡੋਰੀ ਹਾਥਿ ਤੁਮਾਰੇ ॥
प्रभ डोरी हाथि तुमारे ॥

हे देव तेषां लज्जा तव हस्ते एव सन्ति।

ਜਿ ਕਰਾਵੈ ਸੋ ਕਰਣਾ ॥
जि करावै सो करणा ॥

यत् त्वं अस्मान् कर्तुं प्रेरयसि तत् वयं कुर्मः ।

ਨਾਨਕ ਦਾਸ ਤੇਰੀ ਸਰਣਾ ॥੨॥੭॥੭੧॥
नानक दास तेरी सरणा ॥२॥७॥७१॥

नानकः तव दासः तव रक्षणं याचते। ||२||७||७१||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग सोरठ
लेखकः: गुरु अर्जन देव जी
पुटः: 626 - 627
पङ्क्तिसङ्ख्या: 17 - 1

राग सोरठ

सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।