सच्चः गुरुः स्वस्य मधुर इच्छायां उत्थाय उपविश्य स्वपरिवारं आहूतवान्।
मम गमनानन्तरं कोऽपि मम कृते न रोदितु। तत् मां सर्वथा न प्रीणयिष्यति स्म।
यदा मित्रं मानवस्त्रं प्राप्नोति तदा तस्य मित्राणि तस्य मानेन प्रसन्नाः भवन्ति।
एतत् विचार्य पश्यन्तु हे मम बालकाः भ्रातरः च; भगवता सत्यगुरुं परमगौरववस्त्रं दत्तम्।
सच्चः गुरुः एव उपविश्य, राजयोगस्य सिंहासनस्य उत्तराधिकारीं, ध्यानसफलतायोगं नियुक्तवान्।
सर्वे सिक्खाः, बान्धवाः, बालकाः, भ्रातरः च गुरुरामदासस्य पादयोः पतिताः सन्ति। ||४||
अन्ते सच्चः गुरुः अवदत्- "यदा अहं गतः तदा भगवतः स्तुते, निर्वाणे कीर्तनं गायतु।"
दीर्घकेशान् विद्वान् भगवतः सन्तान् आहूय, भगवतः प्रवचनं पठितुं हर, हर।
भगवतः प्रवचनं पठन्तु, भगवतः नाम शृणुत; गुरुः भगवतः प्रेम्णा प्रसन्नः भवति।
पत्रेषु तण्डुलकन्दुकं अर्पणं, दीपप्रज्वलनं, गङ्गायाः उपरि शरीरस्य बहिः प्लवनादिषु संस्कारेषु मा कष्टं कुर्वन्तु; अपि तु मम अवशेषाः भगवतः कुण्डे समर्पयन्तु।
सत्यगुरुः यथा उक्तवान् तथा भगवान् प्रसन्नः अभवत्; सः तदा सर्वज्ञेन प्राइमल भगवान् ईश्वरेण सह मिश्रितः आसीत्।
ततः गुरुः सोधिराम दासं शबादस्य सत्यवचनस्य चिह्नं अनुष्ठानात्मकतिलकचिह्नेन आशीर्वादं दत्तवान्। ||५||
यथा च सच्चः गुरुः, प्राइमलेश्वरः उक्तवान्, गुरसिखाः च तस्य इच्छां पालयन्ति स्म।
तस्य पुत्रः मोहरी सूर्यमुखं कृत्वा, तस्य आज्ञाकारी भवति; सः प्रणम्य, रामदासस्य पादौ स्पृष्टवान्।
ततः सर्वे प्रणामं कृत्वा रामदासस्य चरणान् स्पृशन्ति स्म, यस्मिन् गुरुः स्वस्य तत्त्वं प्रविष्टवान्।
यः कश्चित् च तदा ईर्ष्यायाः कारणात् न नमति स्म - पश्चात्, सच्चः गुरुः तान् विनयेन प्रणामं कर्तुं परितः आनयत्।
गुरुं भगवन्तं तस्मै गौरवपूर्णं महत्त्वं दातुं प्रीतिमान् अकरोत्; तादृशं भगवतः इच्छायाः पूर्वनिर्धारितं दैवम् आसीत्।
कथयति सुन्दरः शृणु सन्ताः तस्य पादयोः सर्वं जगत् पतितम्। ||६||१||