रामकली सदु

(पुटः: 2)


ਸਤਿਗੁਰਿ ਭਾਣੈ ਆਪਣੈ ਬਹਿ ਪਰਵਾਰੁ ਸਦਾਇਆ ॥
सतिगुरि भाणै आपणै बहि परवारु सदाइआ ॥

सच्चः गुरुः स्वस्य मधुर इच्छायां उत्थाय उपविश्य स्वपरिवारं आहूतवान्।

ਮਤ ਮੈ ਪਿਛੈ ਕੋਈ ਰੋਵਸੀ ਸੋ ਮੈ ਮੂਲਿ ਨ ਭਾਇਆ ॥
मत मै पिछै कोई रोवसी सो मै मूलि न भाइआ ॥

मम गमनानन्तरं कोऽपि मम कृते न रोदितु। तत् मां सर्वथा न प्रीणयिष्यति स्म।

ਮਿਤੁ ਪੈਝੈ ਮਿਤੁ ਬਿਗਸੈ ਜਿਸੁ ਮਿਤ ਕੀ ਪੈਜ ਭਾਵਏ ॥
मितु पैझै मितु बिगसै जिसु मित की पैज भावए ॥

यदा मित्रं मानवस्त्रं प्राप्नोति तदा तस्य मित्राणि तस्य मानेन प्रसन्नाः भवन्ति।

ਤੁਸੀ ਵੀਚਾਰਿ ਦੇਖਹੁ ਪੁਤ ਭਾਈ ਹਰਿ ਸਤਿਗੁਰੂ ਪੈਨਾਵਏ ॥
तुसी वीचारि देखहु पुत भाई हरि सतिगुरू पैनावए ॥

एतत् विचार्य पश्यन्तु हे मम बालकाः भ्रातरः च; भगवता सत्यगुरुं परमगौरववस्त्रं दत्तम्।

ਸਤਿਗੁਰੂ ਪਰਤਖਿ ਹੋਦੈ ਬਹਿ ਰਾਜੁ ਆਪਿ ਟਿਕਾਇਆ ॥
सतिगुरू परतखि होदै बहि राजु आपि टिकाइआ ॥

सच्चः गुरुः एव उपविश्य, राजयोगस्य सिंहासनस्य उत्तराधिकारीं, ध्यानसफलतायोगं नियुक्तवान्।

ਸਭਿ ਸਿਖ ਬੰਧਪ ਪੁਤ ਭਾਈ ਰਾਮਦਾਸ ਪੈਰੀ ਪਾਇਆ ॥੪॥
सभि सिख बंधप पुत भाई रामदास पैरी पाइआ ॥४॥

सर्वे सिक्खाः, बान्धवाः, बालकाः, भ्रातरः च गुरुरामदासस्य पादयोः पतिताः सन्ति। ||४||

ਅੰਤੇ ਸਤਿਗੁਰੁ ਬੋਲਿਆ ਮੈ ਪਿਛੈ ਕੀਰਤਨੁ ਕਰਿਅਹੁ ਨਿਰਬਾਣੁ ਜੀਉ ॥
अंते सतिगुरु बोलिआ मै पिछै कीरतनु करिअहु निरबाणु जीउ ॥

अन्ते सच्चः गुरुः अवदत्- "यदा अहं गतः तदा भगवतः स्तुते, निर्वाणे कीर्तनं गायतु।"

ਕੇਸੋ ਗੋਪਾਲ ਪੰਡਿਤ ਸਦਿਅਹੁ ਹਰਿ ਹਰਿ ਕਥਾ ਪੜਹਿ ਪੁਰਾਣੁ ਜੀਉ ॥
केसो गोपाल पंडित सदिअहु हरि हरि कथा पड़हि पुराणु जीउ ॥

दीर्घकेशान् विद्वान् भगवतः सन्तान् आहूय, भगवतः प्रवचनं पठितुं हर, हर।

ਹਰਿ ਕਥਾ ਪੜੀਐ ਹਰਿ ਨਾਮੁ ਸੁਣੀਐ ਬੇਬਾਣੁ ਹਰਿ ਰੰਗੁ ਗੁਰ ਭਾਵਏ ॥
हरि कथा पड़ीऐ हरि नामु सुणीऐ बेबाणु हरि रंगु गुर भावए ॥

भगवतः प्रवचनं पठन्तु, भगवतः नाम शृणुत; गुरुः भगवतः प्रेम्णा प्रसन्नः भवति।

ਪਿੰਡੁ ਪਤਲਿ ਕਿਰਿਆ ਦੀਵਾ ਫੁਲ ਹਰਿ ਸਰਿ ਪਾਵਏ ॥
पिंडु पतलि किरिआ दीवा फुल हरि सरि पावए ॥

पत्रेषु तण्डुलकन्दुकं अर्पणं, दीपप्रज्वलनं, गङ्गायाः उपरि शरीरस्य बहिः प्लवनादिषु संस्कारेषु मा कष्टं कुर्वन्तु; अपि तु मम अवशेषाः भगवतः कुण्डे समर्पयन्तु।

ਹਰਿ ਭਾਇਆ ਸਤਿਗੁਰੁ ਬੋਲਿਆ ਹਰਿ ਮਿਲਿਆ ਪੁਰਖੁ ਸੁਜਾਣੁ ਜੀਉ ॥
हरि भाइआ सतिगुरु बोलिआ हरि मिलिआ पुरखु सुजाणु जीउ ॥

सत्यगुरुः यथा उक्तवान् तथा भगवान् प्रसन्नः अभवत्; सः तदा सर्वज्ञेन प्राइमल भगवान् ईश्वरेण सह मिश्रितः आसीत्।

ਰਾਮਦਾਸ ਸੋਢੀ ਤਿਲਕੁ ਦੀਆ ਗੁਰਸਬਦੁ ਸਚੁ ਨੀਸਾਣੁ ਜੀਉ ॥੫॥
रामदास सोढी तिलकु दीआ गुरसबदु सचु नीसाणु जीउ ॥५॥

ततः गुरुः सोधिराम दासं शबादस्य सत्यवचनस्य चिह्नं अनुष्ठानात्मकतिलकचिह्नेन आशीर्वादं दत्तवान्। ||५||

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਜਿ ਬੋਲਿਆ ਗੁਰਸਿਖਾ ਮੰਨਿ ਲਈ ਰਜਾਇ ਜੀਉ ॥
सतिगुरु पुरखु जि बोलिआ गुरसिखा मंनि लई रजाइ जीउ ॥

यथा च सच्चः गुरुः, प्राइमलेश्वरः उक्तवान्, गुरसिखाः च तस्य इच्छां पालयन्ति स्म।

ਮੋਹਰੀ ਪੁਤੁ ਸਨਮੁਖੁ ਹੋਇਆ ਰਾਮਦਾਸੈ ਪੈਰੀ ਪਾਇ ਜੀਉ ॥
मोहरी पुतु सनमुखु होइआ रामदासै पैरी पाइ जीउ ॥

तस्य पुत्रः मोहरी सूर्यमुखं कृत्वा, तस्य आज्ञाकारी भवति; सः प्रणम्य, रामदासस्य पादौ स्पृष्टवान्।

ਸਭ ਪਵੈ ਪੈਰੀ ਸਤਿਗੁਰੂ ਕੇਰੀ ਜਿਥੈ ਗੁਰੂ ਆਪੁ ਰਖਿਆ ॥
सभ पवै पैरी सतिगुरू केरी जिथै गुरू आपु रखिआ ॥

ततः सर्वे प्रणामं कृत्वा रामदासस्य चरणान् स्पृशन्ति स्म, यस्मिन् गुरुः स्वस्य तत्त्वं प्रविष्टवान्।

ਕੋਈ ਕਰਿ ਬਖੀਲੀ ਨਿਵੈ ਨਾਹੀ ਫਿਰਿ ਸਤਿਗੁਰੂ ਆਣਿ ਨਿਵਾਇਆ ॥
कोई करि बखीली निवै नाही फिरि सतिगुरू आणि निवाइआ ॥

यः कश्चित् च तदा ईर्ष्यायाः कारणात् न नमति स्म - पश्चात्, सच्चः गुरुः तान् विनयेन प्रणामं कर्तुं परितः आनयत्।

ਹਰਿ ਗੁਰਹਿ ਭਾਣਾ ਦੀਈ ਵਡਿਆਈ ਧੁਰਿ ਲਿਖਿਆ ਲੇਖੁ ਰਜਾਇ ਜੀਉ ॥
हरि गुरहि भाणा दीई वडिआई धुरि लिखिआ लेखु रजाइ जीउ ॥

गुरुं भगवन्तं तस्मै गौरवपूर्णं महत्त्वं दातुं प्रीतिमान् अकरोत्; तादृशं भगवतः इच्छायाः पूर्वनिर्धारितं दैवम् आसीत्।

ਕਹੈ ਸੁੰਦਰੁ ਸੁਣਹੁ ਸੰਤਹੁ ਸਭੁ ਜਗਤੁ ਪੈਰੀ ਪਾਇ ਜੀਉ ॥੬॥੧॥
कहै सुंदरु सुणहु संतहु सभु जगतु पैरी पाइ जीउ ॥६॥१॥

कथयति सुन्दरः शृणु सन्ताः तस्य पादयोः सर्वं जगत् पतितम्। ||६||१||