रामकली सदु

(पुटः: 1)


ਰਾਮਕਲੀ ਸਦੁ ॥
रामकली सदु ॥

रामकली, सद्द ~ मृत्योः आह्वानः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਗਿ ਦਾਤਾ ਸੋਇ ਭਗਤਿ ਵਛਲੁ ਤਿਹੁ ਲੋਇ ਜੀਉ ॥
जगि दाता सोइ भगति वछलु तिहु लोइ जीउ ॥

सः विश्वस्य महान् दाता, स्वभक्तानां कान्तः, सर्वत्र त्रिषु लोकेषु।

ਗੁਰ ਸਬਦਿ ਸਮਾਵਏ ਅਵਰੁ ਨ ਜਾਣੈ ਕੋਇ ਜੀਉ ॥
गुर सबदि समावए अवरु न जाणै कोइ जीउ ॥

गुरुशब्दवाचने विलीनः अन्यं न जानाति।

ਅਵਰੋ ਨ ਜਾਣਹਿ ਸਬਦਿ ਗੁਰ ਕੈ ਏਕੁ ਨਾਮੁ ਧਿਆਵਹੇ ॥
अवरो न जाणहि सबदि गुर कै एकु नामु धिआवहे ॥

गुरुशब्दवचने निवसन् अन्यं न जानाति; सः भगवतः एकं नाम ध्यायति।

ਪਰਸਾਦਿ ਨਾਨਕ ਗੁਰੂ ਅੰਗਦ ਪਰਮ ਪਦਵੀ ਪਾਵਹੇ ॥
परसादि नानक गुरू अंगद परम पदवी पावहे ॥

गुरुनानक-गुरु-अङ्गदयोः प्रसादेन गुरु अमरदासः परमं पदं प्राप्तवान् ।

ਆਇਆ ਹਕਾਰਾ ਚਲਣਵਾਰਾ ਹਰਿ ਰਾਮ ਨਾਮਿ ਸਮਾਇਆ ॥
आइआ हकारा चलणवारा हरि राम नामि समाइआ ॥

यदा च तस्य प्रस्थानस्य आह्वानम् आगतं तदा सः भगवतः नाम्ना विलीनः अभवत्।

ਜਗਿ ਅਮਰੁ ਅਟਲੁ ਅਤੋਲੁ ਠਾਕੁਰੁ ਭਗਤਿ ਤੇ ਹਰਿ ਪਾਇਆ ॥੧॥
जगि अमरु अटलु अतोलु ठाकुरु भगति ते हरि पाइआ ॥१॥

लोके भक्तिपूजाद्वारा अक्षरः स्थावरः अप्रमेयः भगवान् लभ्यते । ||१||

ਹਰਿ ਭਾਣਾ ਗੁਰ ਭਾਇਆ ਗੁਰੁ ਜਾਵੈ ਹਰਿ ਪ੍ਰਭ ਪਾਸਿ ਜੀਉ ॥
हरि भाणा गुर भाइआ गुरु जावै हरि प्रभ पासि जीउ ॥

गुरुः भगवतः इच्छां हर्षेण स्वीकृतवान्, अतः गुरुः सहजतया भगवतः ईश्वरस्य सान्निध्यं प्राप्तवान्।

ਸਤਿਗੁਰੁ ਕਰੇ ਹਰਿ ਪਹਿ ਬੇਨਤੀ ਮੇਰੀ ਪੈਜ ਰਖਹੁ ਅਰਦਾਸਿ ਜੀਉ ॥
सतिगुरु करे हरि पहि बेनती मेरी पैज रखहु अरदासि जीउ ॥

सच्चः गुरुः भगवन्तं प्रार्थयति, "कृपया, मम मानं रक्षतु। एषा मम प्रार्थना"।

ਪੈਜ ਰਾਖਹੁ ਹਰਿ ਜਨਹ ਕੇਰੀ ਹਰਿ ਦੇਹੁ ਨਾਮੁ ਨਿਰੰਜਨੋ ॥
पैज राखहु हरि जनह केरी हरि देहु नामु निरंजनो ॥

विनयसेवकस्य मानं त्राहि भगवन्; कृपया तं स्वस्य अमलनाम्ना आशीर्वादं ददातु।

ਅੰਤਿ ਚਲਦਿਆ ਹੋਇ ਬੇਲੀ ਜਮਦੂਤ ਕਾਲੁ ਨਿਖੰਜਨੋ ॥
अंति चलदिआ होइ बेली जमदूत कालु निखंजनो ॥

अन्तिमप्रस्थानस्य अस्मिन् समये अस्माकं एकमात्रं साहाय्यं समर्थनं च अस्ति; मृत्युं नाशयति, मृत्युदूतं च।

ਸਤਿਗੁਰੂ ਕੀ ਬੇਨਤੀ ਪਾਈ ਹਰਿ ਪ੍ਰਭਿ ਸੁਣੀ ਅਰਦਾਸਿ ਜੀਉ ॥
सतिगुरू की बेनती पाई हरि प्रभि सुणी अरदासि जीउ ॥

भगवान् ईश्वरः सत्यगुरुस्य प्रार्थनां श्रुत्वा, तस्य आग्रहं स्वीकृतवान्।

ਹਰਿ ਧਾਰਿ ਕਿਰਪਾ ਸਤਿਗੁਰੁ ਮਿਲਾਇਆ ਧਨੁ ਧਨੁ ਕਹੈ ਸਾਬਾਸਿ ਜੀਉ ॥੨॥
हरि धारि किरपा सतिगुरु मिलाइआ धनु धनु कहै साबासि जीउ ॥२॥

भगवान् स्वस्य दयां वर्षितवान्, सच्चिदानन्दगुरुं च स्वयमेव मिश्रितवान्; सः अवदत्, "धन्यः! धन्यः! अद्भुतः!" ||२||

ਮੇਰੇ ਸਿਖ ਸੁਣਹੁ ਪੁਤ ਭਾਈਹੋ ਮੇਰੈ ਹਰਿ ਭਾਣਾ ਆਉ ਮੈ ਪਾਸਿ ਜੀਉ ॥
मेरे सिख सुणहु पुत भाईहो मेरै हरि भाणा आउ मै पासि जीउ ॥

शृणुत हे मम सिक्खाः, मम बालकाः, दैवस्य भ्रातरः च; मम भगवतः इच्छा अस्ति यत् इदानीं मया तस्य समीपं गन्तव्यम्।

ਹਰਿ ਭਾਣਾ ਗੁਰ ਭਾਇਆ ਮੇਰਾ ਹਰਿ ਪ੍ਰਭੁ ਕਰੇ ਸਾਬਾਸਿ ਜੀਉ ॥
हरि भाणा गुर भाइआ मेरा हरि प्रभु करे साबासि जीउ ॥

गुरुः हर्षेण भगवतः इच्छां स्वीकृतवान्, मम भगवान् ईश्वरः तस्मै ताडितवान्।

ਭਗਤੁ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਸੋਈ ਜਿਸੁ ਹਰਿ ਪ੍ਰਭ ਭਾਣਾ ਭਾਵਏ ॥
भगतु सतिगुरु पुरखु सोई जिसु हरि प्रभ भाणा भावए ॥

भगवतः ईश्वरस्य इच्छायां यः प्रसन्नः भवति सः भक्तः, सच्चः गुरुः, प्राथमिकः प्रभुः।

ਆਨੰਦ ਅਨਹਦ ਵਜਹਿ ਵਾਜੇ ਹਰਿ ਆਪਿ ਗਲਿ ਮੇਲਾਵਏ ॥
आनंद अनहद वजहि वाजे हरि आपि गलि मेलावए ॥

आनन्दस्य अप्रहारः ध्वनिप्रवाहः प्रतिध्वनितुं स्पन्दते च; भगवान् तं आलिंगने निकटतया आलिंगयति।

ਤੁਸੀ ਪੁਤ ਭਾਈ ਪਰਵਾਰੁ ਮੇਰਾ ਮਨਿ ਵੇਖਹੁ ਕਰਿ ਨਿਰਜਾਸਿ ਜੀਉ ॥
तुसी पुत भाई परवारु मेरा मनि वेखहु करि निरजासि जीउ ॥

हे मम बालकाः भ्रातरः कुटुम्बाः मनसि सम्यक् पश्यन्तु, पश्यन्तु च।

ਧੁਰਿ ਲਿਖਿਆ ਪਰਵਾਣਾ ਫਿਰੈ ਨਾਹੀ ਗੁਰੁ ਜਾਇ ਹਰਿ ਪ੍ਰਭ ਪਾਸਿ ਜੀਉ ॥੩॥
धुरि लिखिआ परवाणा फिरै नाही गुरु जाइ हरि प्रभ पासि जीउ ॥३॥

पूर्वं निर्धारितं मृत्युपत्रं परिहर्तुं न शक्यते; गुरुः भगवता ईश्वरेण सह भवितुं गच्छति। ||३||