शबद हज़ारे पातिशाही १०

(पुटः: 5)


ਚੌਦਹਿ ਲੋਕ ਜਾਹਿ ਬਸ ਕੀਨੇ ਤਾ ਤੇ ਕਹਾਂ ਪਲੈ ਹੈ ॥੧॥ ਰਹਾਉ ॥
चौदहि लोक जाहि बस कीने ता ते कहां पलै है ॥१॥ रहाउ ॥

सः, यः अल चतुर्दश लोकान् नियन्त्रयति, कथं त्वं तस्मात् पलायितुं शक्नोषि?...विरामः।

ਰਾਮ ਰਹੀਮ ਉਬਾਰ ਨ ਸਕਹੈ ਜਾ ਕਰ ਨਾਮ ਰਟੈ ਹੈ ॥
राम रहीम उबार न सकहै जा कर नाम रटै है ॥

राम-रहीमयोः नाम पुनरुत्थानेन त्वं न त्रातुं शक्नोषि,

ਬ੍ਰਹਮਾ ਬਿਸਨ ਰੁਦ੍ਰ ਸੂਰਜ ਸਸਿ ਤੇ ਬਸਿ ਕਾਲ ਸਬੈ ਹੈ ॥੧॥
ब्रहमा बिसन रुद्र सूरज ससि ते बसि काल सबै है ॥१॥

ब्रह्मा विष्णुशिवः सूर्यचन्द्रमाः सर्वे मृत्युशक्त्याधीनाः ॥१॥

ਬੇਦ ਪੁਰਾਨ ਕੁਰਾਨ ਸਬੈ ਮਤ ਜਾ ਕਹ ਨੇਤ ਕਹੈ ਹੈ ॥
बेद पुरान कुरान सबै मत जा कह नेत कहै है ॥

वेदाः पुराणाः च पवित्राः कुरानाः सर्वाः धर्मव्यवस्थाः च तं अवर्णनीयं घोषयन्ति,२.

ਇੰਦ੍ਰ ਫਨਿੰਦ੍ਰ ਮੁਨਿੰਦ੍ਰ ਕਲਪ ਬਹੁ ਧਿਆਵਤ ਧਿਆਨ ਨ ਐਹੈ ॥੨॥
इंद्र फनिंद्र मुनिंद्र कलप बहु धिआवत धिआन न ऐहै ॥२॥

इन्द्रः शेषनागश्च परमुनिः युगान् ध्यात्वा तं कल्पयितुं न शक्तवन्तः।2.

ਜਾ ਕਰ ਰੂਪ ਰੰਗ ਨਹਿ ਜਨਿਯਤ ਸੋ ਕਿਮ ਸ੍ਯਾਮ ਕਹੈ ਹੈ ॥
जा कर रूप रंग नहि जनियत सो किम स्याम कहै है ॥

यस्य रूपं वर्णं च नास्ति, सः कथं कृष्णः इति कथ्यते।

ਛੁਟਹੋ ਕਾਲ ਜਾਲ ਤੇ ਤਬ ਹੀ ਤਾਂਹਿ ਚਰਨ ਲਪਟੈ ਹੈ ॥੩॥੨॥੧੦॥
छुटहो काल जाल ते तब ही तांहि चरन लपटै है ॥३॥२॥१०॥

मृत्युपाशात् एव मुक्तुं शक्नोषि, यदा त्वं तस्य पादेषु लससि।३.२।