सः, यः अल चतुर्दश लोकान् नियन्त्रयति, कथं त्वं तस्मात् पलायितुं शक्नोषि?...विरामः।
राम-रहीमयोः नाम पुनरुत्थानेन त्वं न त्रातुं शक्नोषि,
ब्रह्मा विष्णुशिवः सूर्यचन्द्रमाः सर्वे मृत्युशक्त्याधीनाः ॥१॥
वेदाः पुराणाः च पवित्राः कुरानाः सर्वाः धर्मव्यवस्थाः च तं अवर्णनीयं घोषयन्ति,२.
इन्द्रः शेषनागश्च परमुनिः युगान् ध्यात्वा तं कल्पयितुं न शक्तवन्तः।2.
यस्य रूपं वर्णं च नास्ति, सः कथं कृष्णः इति कथ्यते।
मृत्युपाशात् एव मुक्तुं शक्नोषि, यदा त्वं तस्य पादेषु लससि।३.२।