शबद हज़ारे पातिशाही १०

(पुटः: 1)


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

भगवान् एकः एव सः सच्चिदानन्दगुरुप्रसादेन प्राप्तुं शक्यते।

ਰਾਮਕਲੀ ਪਾਤਿਸਾਹੀ ੧੦ ॥
रामकली पातिसाही १० ॥

दशमराजस्य रामकाली

ਰੇ ਮਨ ਐਸੋ ਕਰ ਸੰਨਿਆਸਾ ॥
रे मन ऐसो कर संनिआसा ॥

हे मनः ! तपः एवं अभ्यासः करणीयः : १.

ਬਨ ਸੇ ਸਦਨ ਸਬੈ ਕਰ ਸਮਝਹੁ ਮਨ ਹੀ ਮਾਹਿ ਉਦਾਸਾ ॥੧॥ ਰਹਾਉ ॥
बन से सदन सबै कर समझहु मन ही माहि उदासा ॥१॥ रहाउ ॥

गृहं वनम् इति मत्वा स्वस्य अन्तः असक्तः तिष्ठतु.....विरामं कुरुत।

ਜਤ ਕੀ ਜਟਾ ਜੋਗ ਕੋ ਮਜਨੁ ਨੇਮ ਕੇ ਨਖਨ ਬਢਾਓ ॥
जत की जटा जोग को मजनु नेम के नखन बढाओ ॥

संयमं जटां, योगं आचमं नित्यं च नखं मन्यताम्,

ਗਿਆਨ ਗੁਰੂ ਆਤਮ ਉਪਦੇਸਹੁ ਨਾਮ ਬਿਭੂਤ ਲਗਾਓ ॥੧॥
गिआन गुरू आतम उपदेसहु नाम बिभूत लगाओ ॥१॥

ज्ञानं त्वां पाठं गुरुं मत्वा भगवतः नाम भस्म इति प्रयोजयन्तु।1.

ਅਲਪ ਅਹਾਰ ਸੁਲਪ ਸੀ ਨਿੰਦ੍ਰਾ ਦਯਾ ਛਿਮਾ ਤਨ ਪ੍ਰੀਤਿ ॥
अलप अहार सुलप सी निंद्रा दया छिमा तन प्रीति ॥

न्यूनं खादन्तु न्यूनं निद्रां कुर्वन्तु, दयां क्षमां च पोषयन्तु

ਸੀਲ ਸੰਤੋਖ ਸਦਾ ਨਿਰਬਾਹਿਬੋ ਹ੍ਵੈਬੋ ਤ੍ਰਿਗੁਣ ਅਤੀਤਿ ॥੨॥
सील संतोख सदा निरबाहिबो ह्वैबो त्रिगुण अतीति ॥२॥

सौम्यतां सन्तोषं च अभ्यासं कृत्वा त्रिगुणविहीनाः तिष्ठन्तु।2.

ਕਾਮ ਕ੍ਰੋਧ ਹੰਕਾਰ ਲੋਭ ਹਠ ਮੋਹ ਨ ਮਨ ਸਿਉ ਲ੍ਯਾਵੈ ॥
काम क्रोध हंकार लोभ हठ मोह न मन सिउ ल्यावै ॥

कामक्रोधलोभानुरोधमोहात्मनः असक्तं कुरु ।

ਤਬ ਹੀ ਆਤਮ ਤਤ ਕੋ ਦਰਸੇ ਪਰਮ ਪੁਰਖ ਕਹ ਪਾਵੈ ॥੩॥੧॥੧॥
तब ही आतम तत को दरसे परम पुरख कह पावै ॥३॥१॥१॥

ततः परं तत्त्वं कल्पयिष्यसि परं पुरुषं च साक्षात्करोषि।।3.1।।

ਰਾਮਕਲੀ ਪਾਤਿਸਾਹੀ ੧੦ ॥
रामकली पातिसाही १० ॥

दशमराजस्य रामकाली

ਰੇ ਮਨ ਇਹ ਬਿਧਿ ਜੋਗੁ ਕਮਾਓ ॥
रे मन इह बिधि जोगु कमाओ ॥

हे मनः ! योगः एवं अभ्यासः भवतु :

ਸਿੰਙੀ ਸਾਚ ਅਕਪਟ ਕੰਠਲਾ ਧਿਆਨ ਬਿਭੂਤ ਚੜਾਓ ॥੧॥ ਰਹਾਉ ॥
सिंङी साच अकपट कंठला धिआन बिभूत चड़ाओ ॥१॥ रहाउ ॥

सत्यं शृङ्गं, निष्कपटतां हारं ध्यानं च स्वशरीरे प्रयोक्तव्यं भस्म इति मन्यताम्......विरामं कुरुत।

ਤਾਤੀ ਗਹੁ ਆਤਮ ਬਸਿ ਕਰ ਕੀ ਭਿਛਾ ਨਾਮੁ ਅਧਾਰੰ ॥
ताती गहु आतम बसि कर की भिछा नामु अधारं ॥

आत्मसंयमं वीर्यं नामप्रोपं च भिक्षां कुरु ।

ਬਾਜੇ ਪਰਮ ਤਾਰ ਤਤੁ ਹਰਿ ਕੋ ਉਪਜੈ ਰਾਗ ਰਸਾਰੰ ॥੧॥
बाजे परम तार ततु हरि को उपजै राग रसारं ॥१॥

ततः परं तत्त्वं मुख्यतारवत् वाद्यते रुचिकरं दिव्यसङ्गीतं सृजति।१।

ਉਘਟੈ ਤਾਨ ਤਰੰਗ ਰੰਗਿ ਅਤਿ ਗਿਆਨ ਗੀਤ ਬੰਧਾਨੰ ॥
उघटै तान तरंग रंगि अति गिआन गीत बंधानं ॥

विद्यागीतं प्रकटयन्ती रङ्गसुरतरङ्गो उत्पद्येत।

ਚਕਿ ਚਕਿ ਰਹੇ ਦੇਵ ਦਾਨਵ ਮੁਨਿ ਛਕਿ ਛਕਿ ਬ੍ਯੋਮ ਬਿਵਾਨੰ ॥੨॥
चकि चकि रहे देव दानव मुनि छकि छकि ब्योम बिवानं ॥२॥

देवा राक्षसा मुनयः स्वर्गरथयानं भुक्त्वा विस्मयन्ते स्म।।2।।

ਆਤਮ ਉਪਦੇਸ ਭੇਸੁ ਸੰਜਮ ਕੋ ਜਾਪ ਸੁ ਅਜਪਾ ਜਾਪੈ ॥
आतम उपदेस भेसु संजम को जाप सु अजपा जापै ॥

आत्मसंयमवेषेण आत्मनः उपदेशं दत्त्वा अन्तः ईश्वरस्य नाम पाठयन् ।

ਸਦਾ ਰਹੈ ਕੰਚਨ ਸੀ ਕਾਯਾ ਕਾਲ ਨ ਕਬਹੂੰ ਬ੍ਯਾਪੈ ॥੩॥੨॥੨॥
सदा रहै कंचन सी काया काल न कबहूं ब्यापै ॥३॥२॥२॥

शरीरं हिरण्यमिव सदा तिष्ठति अमरः भविष्यति ।।3.2।।

ਰਾਮਕਲੀ ਪਾਤਿਸਾਹੀ ੧੦ ॥
रामकली पातिसाही १० ॥

दशमराजस्य रामकाली