शबद हज़ारे पातिशाही १०

(पुटः: 2)


ਪ੍ਰਾਨੀ ਪਰਮ ਪੁਰਖ ਪਗ ਲਾਗੋ ॥
प्रानी परम पुरख पग लागो ॥

हे मनुष्य ! परमपुरुषस्य पादयोः पतन्ति, २.

ਸੋਵਤ ਕਹਾ ਮੋਹ ਨਿੰਦ੍ਰਾ ਮੈ ਕਬਹੂੰ ਸੁਚਿਤ ਹ੍ਵੈ ਜਾਗੋ ॥੧॥ ਰਹਾਉ ॥
सोवत कहा मोह निंद्रा मै कबहूं सुचित ह्वै जागो ॥१॥ रहाउ ॥

किमर्थं लौकिकसङ्गेन सुप्तः, कदाचित् जागृतः सजगः च भूयः ?.....विरामः।

ਔਰਨ ਕਹਾ ਉਪਦੇਸਤ ਹੈ ਪਸੁ ਤੋਹਿ ਪ੍ਰਬੋਧ ਨ ਲਾਗੋ ॥
औरन कहा उपदेसत है पसु तोहि प्रबोध न लागो ॥

हे पशु ! किमर्थं परेभ्यः उपदेशं करोषि, यदा त्वं सर्वथा अज्ञानी असि

ਸਿੰਚਤ ਕਹਾ ਪਰੇ ਬਿਖਿਯਨ ਕਹ ਕਬਹੁ ਬਿਖੈ ਰਸ ਤ੍ਯਾਗੋ ॥੧॥
सिंचत कहा परे बिखियन कह कबहु बिखै रस त्यागो ॥१॥

किमर्थं पापानि सङ्गृहीषि ? विषभोगं कदाचित् परित्यजतु।1.

ਕੇਵਲ ਕਰਮ ਭਰਮ ਸੇ ਚੀਨਹੁ ਧਰਮ ਕਰਮ ਅਨੁਰਾਗੋ ॥
केवल करम भरम से चीनहु धरम करम अनुरागो ॥

एतानि कर्माणि माया इति मत्वा धर्मकर्मणि समर्पय ।

ਸੰਗ੍ਰਹ ਕਰੋ ਸਦਾ ਸਿਮਰਨ ਕੋ ਪਰਮ ਪਾਪ ਤਜਿ ਭਾਗੋ ॥੨॥
संग्रह करो सदा सिमरन को परम पाप तजि भागो ॥२॥

भगवन्नामस्मरणे लीनः पापान् त्यक्त्वा पलायनम्।।2।।

ਜਾ ਤੇ ਦੂਖ ਪਾਪ ਨਹਿ ਭੇਟੈ ਕਾਲ ਜਾਲ ਤੇ ਤਾਗੋ ॥
जा ते दूख पाप नहि भेटै काल जाल ते तागो ॥

येन त्वां दुःखानि पापानि च न पीडयन्ति, भवन्तः मृत्युजालात् मुक्ताः भवेयुः

ਜੌ ਸੁਖ ਚਾਹੋ ਸਦਾ ਸਭਨ ਕੌ ਤੌ ਹਰਿ ਕੇ ਰਸ ਪਾਗੋ ॥੩॥੩॥੩॥
जौ सुख चाहो सदा सभन कौ तौ हरि के रस पागो ॥३॥३॥३॥

यदि त्वं सर्वसुखानि भोक्तुं इच्छसि तर्हि भगवतः प्रेम्णि लीनः भव।३.३।

ਰਾਗੁ ਸੋਰਠਿ ਪਾਤਿਸਾਹੀ ੧੦ ॥
रागु सोरठि पातिसाही १० ॥

दशमराजस्य राग सोरथः

ਪ੍ਰਭ ਜੂ ਤੋ ਕਹ ਲਾਜ ਹਮਾਰੀ ॥
प्रभ जू तो कह लाज हमारी ॥

हे भगवन् ! त्वमेव मम गौरवस्य रक्षणं कर्तुं शक्नोषि! हे नीलकण्ठे नराधिप! हे नीलवेष्टधारि वनेश्वर ! विराम।

ਨੀਲ ਕੰਠ ਨਰਹਰਿ ਨਾਰਾਇਣ ਨੀਲ ਬਸਨ ਬਨਵਾਰੀ ॥੧॥ ਰਹਾਉ ॥
नील कंठ नरहरि नाराइण नील बसन बनवारी ॥१॥ रहाउ ॥

हे परम पुरुष ! परम ईश्वर ! सर्वेषां स्वामी ! पवित्रतम ईश्वरीयता ! वायुमार्गे निवसति

ਪਰਮ ਪੁਰਖ ਪਰਮੇਸਰ ਸੁਆਮੀ ਪਾਵਨ ਪਉਨ ਅਹਾਰੀ ॥
परम पुरख परमेसर सुआमी पावन पउन अहारी ॥

हे लक्ष्मीपते ! महान् प्रकाशः! , ९.

ਮਾਧਵ ਮਹਾ ਜੋਤਿ ਮਧੁ ਮਰਦਨ ਮਾਨ ਮੁਕੰਦ ਮੁਰਾਰੀ ॥੧॥
माधव महा जोति मधु मरदन मान मुकंद मुरारी ॥१॥

मधुमुसौ राक्षसानां नाशकः ! मोक्षदायश्च !१.

ਨਿਰਬਿਕਾਰ ਨਿਰਜੁਰ ਨਿੰਦ੍ਰਾ ਬਿਨੁ ਨਿਰਬਿਖ ਨਰਕ ਨਿਵਾਰੀ ॥
निरबिकार निरजुर निंद्रा बिनु निरबिख नरक निवारी ॥

अशुभं विना क्षयहीनं निद्रां विना विषं च नरकात् त्राता च भगवन्!

ਕ੍ਰਿਪਾ ਸਿੰਧ ਕਾਲ ਤ੍ਰੈ ਦਰਸੀ ਕੁਕ੍ਰਿਤ ਪ੍ਰਨਾਸਨਕਾਰੀ ॥੨॥
क्रिपा सिंध काल त्रै दरसी कुक्रित प्रनासनकारी ॥२॥

हे दयायाः सागराय ! सर्वकालस्य द्रष्टा ! तथा दुष्टकर्मनाशकम्!....2.

ਧਨੁਰਪਾਨਿ ਧ੍ਰਿਤਮਾਨ ਧਰਾਧਰ ਅਨਬਿਕਾਰ ਅਸਿਧਾਰੀ ॥
धनुरपानि ध्रितमान धराधर अनबिकार असिधारी ॥

हे धनुर्धारिणे ! रोगी ! the Prop of earth ! अशुभरहितः प्रभुः! खड्गस्य च धारकः!

ਹੌ ਮਤਿ ਮੰਦ ਚਰਨ ਸਰਨਾਗਤਿ ਕਰ ਗਹਿ ਲੇਹੁ ਉਬਾਰੀ ॥੩॥੧॥੪॥
हौ मति मंद चरन सरनागति कर गहि लेहु उबारी ॥३॥१॥४॥

अबुद्धिमहं तव पादमाश्रित्य हस्तं गृहीत्वा त्राहि मां।।3।।

ਰਾਗੁ ਕਲਿਆਣ ਪਾਤਿਸਾਹੀ ੧੦ ॥
रागु कलिआण पातिसाही १० ॥

दशमराजस्य राग कल्याणम्

ਬਿਨ ਕਰਤਾਰ ਨ ਕਿਰਤਮ ਮਾਨੋ ॥
बिन करतार न किरतम मानो ॥

ईश्वरं विहाय अन्यं कञ्चित् विश्वस्य प्रजापतिं मा स्वीकुरु

ਆਦਿ ਅਜੋਨਿ ਅਜੈ ਅਬਿਨਾਸੀ ਤਿਹ ਪਰਮੇਸਰ ਜਾਨੋ ॥੧॥ ਰਹਾਉ ॥
आदि अजोनि अजै अबिनासी तिह परमेसर जानो ॥१॥ रहाउ ॥

सः अजः अजेयः अमरः च आदौ आसीत्, तं परमेश्वरं मन्यताम्......विरामः।