हे मनुष्य ! परमपुरुषस्य पादयोः पतन्ति, २.
किमर्थं लौकिकसङ्गेन सुप्तः, कदाचित् जागृतः सजगः च भूयः ?.....विरामः।
हे पशु ! किमर्थं परेभ्यः उपदेशं करोषि, यदा त्वं सर्वथा अज्ञानी असि
किमर्थं पापानि सङ्गृहीषि ? विषभोगं कदाचित् परित्यजतु।1.
एतानि कर्माणि माया इति मत्वा धर्मकर्मणि समर्पय ।
भगवन्नामस्मरणे लीनः पापान् त्यक्त्वा पलायनम्।।2।।
येन त्वां दुःखानि पापानि च न पीडयन्ति, भवन्तः मृत्युजालात् मुक्ताः भवेयुः
यदि त्वं सर्वसुखानि भोक्तुं इच्छसि तर्हि भगवतः प्रेम्णि लीनः भव।३.३।
दशमराजस्य राग सोरथः
हे भगवन् ! त्वमेव मम गौरवस्य रक्षणं कर्तुं शक्नोषि! हे नीलकण्ठे नराधिप! हे नीलवेष्टधारि वनेश्वर ! विराम।
हे परम पुरुष ! परम ईश्वर ! सर्वेषां स्वामी ! पवित्रतम ईश्वरीयता ! वायुमार्गे निवसति
हे लक्ष्मीपते ! महान् प्रकाशः! , ९.
मधुमुसौ राक्षसानां नाशकः ! मोक्षदायश्च !१.
अशुभं विना क्षयहीनं निद्रां विना विषं च नरकात् त्राता च भगवन्!
हे दयायाः सागराय ! सर्वकालस्य द्रष्टा ! तथा दुष्टकर्मनाशकम्!....2.
हे धनुर्धारिणे ! रोगी ! the Prop of earth ! अशुभरहितः प्रभुः! खड्गस्य च धारकः!
अबुद्धिमहं तव पादमाश्रित्य हस्तं गृहीत्वा त्राहि मां।।3।।
दशमराजस्य राग कल्याणम्
ईश्वरं विहाय अन्यं कञ्चित् विश्वस्य प्रजापतिं मा स्वीकुरु
सः अजः अजेयः अमरः च आदौ आसीत्, तं परमेश्वरं मन्यताम्......विरामः।