किं तर्हि लोकमागत्य दश राक्षसान् हतः
सर्वेभ्यः च अनेकानि घटनानि प्रदर्शितवान् अन्येषां च तं ब्रह्म (ईश्वरः) इति आह्वयितुं प्रेरितवान्।1.
कथं स ईश्वरः संहारकः प्रजापतिः सर्वशक्तिमान् अनादिः इति कथ्यते।
को न शक्तवान् आत्मानं त्राणं व्रणकारकं खड्गात् महाबलस्य मृत्युः।2.
हे मूर्ख ! शृणु, कथं त्वां संसारस्य (लोकस्य) घोरं सागरं जनयति, यदा सः स्वयं महासागरे मग्नः अस्ति।
यदा त्वं जगतः प्रपञ्चं गृहीत्वा तस्य शरणं गच्छसि तदा एव मृत्युजालात् पलायितुं शक्नोषि।३।
दशमराजस्य ख्यालः
शिष्याणां स्थितिं प्रियमित्रं प्रति संप्रेषयतु,
त्वां विना रजतग्रहणं रोगवत् गृहवासः नागैः सह वसतिः इव
कुम्भः शूल इव, चषकः खड्ग इव च (वियोगः) कसाईनां चॉपरं सहनवत्,
प्रियमित्रस्य पलेट् परमप्रियं लौकिकाः भोगाः भट्टी इव।।1.1।
दशमराजस्य तिलङ काफि
परमो नाशकः एकः एव प्रजापतिः,
सः आदौ अन्ते च, सः अनन्तः सत्ता, प्रजापतिः, नाशकः च...विरामः।
निन्दनं स्तुतिश्च समं तस्य न मित्रं न शत्रुः ।
कस्य निर्णायकस्य आवश्यकतायाः सः सारथिः अभवत् ?1.
तस्य मोक्षदाता न पिता न माता न पुत्रः न पौत्रः
हे किं आवश्यकता परे देवकीपुत्र इति वदन् ?२.
देवासुराश्च दिग्विस्तारं च सृष्ट्वा ।
कस्मिन् उपमायां सः मुरार् इति उच्यते ? ३.