शबद हज़ारे पातिशाही १०

(पुटः: 3)


ਕਹਾ ਭਯੋ ਜੋ ਆਨ ਜਗਤ ਮੈ ਦਸਕ ਅਸੁਰ ਹਰਿ ਘਾਏ ॥
कहा भयो जो आन जगत मै दसक असुर हरि घाए ॥

किं तर्हि लोकमागत्य दश राक्षसान् हतः

ਅਧਿਕ ਪ੍ਰਪੰਚ ਦਿਖਾਇ ਸਭਨ ਕਹ ਆਪਹਿ ਬ੍ਰਹਮ ਕਹਾਏ ॥੧॥
अधिक प्रपंच दिखाइ सभन कह आपहि ब्रहम कहाए ॥१॥

सर्वेभ्यः च अनेकानि घटनानि प्रदर्शितवान् अन्येषां च तं ब्रह्म (ईश्वरः) इति आह्वयितुं प्रेरितवान्।1.

ਭੰਜਨ ਗੜ੍ਹਨ ਸਮਰਥ ਸਦਾ ਪ੍ਰਭੁ ਸੋ ਕਿਮ ਜਾਤਿ ਗਿਨਾਯੋ ॥
भंजन गढ़न समरथ सदा प्रभु सो किम जाति गिनायो ॥

कथं स ईश्वरः संहारकः प्रजापतिः सर्वशक्तिमान् अनादिः इति कथ्यते।

ਤਾਂ ਤੇ ਸਰਬ ਕਾਲ ਕੇ ਅਸਿ ਕੋ ਘਾਇ ਬਚਾਇ ਨ ਆਯੋ ॥੨॥
तां ते सरब काल के असि को घाइ बचाइ न आयो ॥२॥

को न शक्तवान् आत्मानं त्राणं व्रणकारकं खड्गात् महाबलस्य मृत्युः।2.

ਕੈਸੇ ਤੋਹਿ ਤਾਰਿ ਹੈ ਸੁਨਿ ਜੜ ਆਪ ਡੁਬਿਯੋ ਭਵ ਸਾਗਰ ॥
कैसे तोहि तारि है सुनि जड़ आप डुबियो भव सागर ॥

हे मूर्ख ! शृणु, कथं त्वां संसारस्य (लोकस्य) घोरं सागरं जनयति, यदा सः स्वयं महासागरे मग्नः अस्ति।

ਛੁਟਿਹੋ ਕਾਲ ਫਾਸ ਤੇ ਤਬ ਹੀ ਗਹੋ ਸਰਨਿ ਜਗਤਾਗਰ ॥੩॥੧॥੫॥
छुटिहो काल फास ते तब ही गहो सरनि जगतागर ॥३॥१॥५॥

यदा त्वं जगतः प्रपञ्चं गृहीत्वा तस्य शरणं गच्छसि तदा एव मृत्युजालात् पलायितुं शक्नोषि।३।

ਖਿਆਲ ਪਾਤਿਸਾਹੀ ੧੦ ॥
खिआल पातिसाही १० ॥

दशमराजस्य ख्यालः

ਮਿਤ੍ਰ ਪਿਆਰੇ ਨੂੰ ਹਾਲੁ ਮੁਰੀਦਾਂ ਦਾ ਕਹਣਾ ॥
मित्र पिआरे नूं हालु मुरीदां दा कहणा ॥

शिष्याणां स्थितिं प्रियमित्रं प्रति संप्रेषयतु,

ਤੁਧ ਬਿਨੁ ਰੋਗੁ ਰਜਾਈਆਂ ਦਾ ਓਢਣੁ ਨਾਗ ਨਿਵਾਸਾਂ ਦੇ ਰਹਣਾ ॥
तुध बिनु रोगु रजाईआं दा ओढणु नाग निवासां दे रहणा ॥

त्वां विना रजतग्रहणं रोगवत् गृहवासः नागैः सह वसतिः इव

ਸੂਲ ਸੁਰਾਹੀ ਖੰਜਰੁ ਪਿਯਾਲਾ ਬਿੰਗ ਕਸਾਈਯਾਂ ਦਾ ਸਹਣਾ ॥
सूल सुराही खंजरु पियाला बिंग कसाईयां दा सहणा ॥

कुम्भः शूल इव, चषकः खड्ग इव च (वियोगः) कसाईनां चॉपरं सहनवत्,

ਯਾਰੜੇ ਦਾ ਸਾਨੂੰ ਸਥਰੁ ਚੰਗਾ ਭਠ ਖੇੜਿਆ ਦਾ ਰਹਣਾ ॥੧॥੧॥੬॥
यारड़े दा सानूं सथरु चंगा भठ खेड़िआ दा रहणा ॥१॥१॥६॥

प्रियमित्रस्य पलेट् परमप्रियं लौकिकाः भोगाः भट्टी इव।।1.1।

ਤਿਲੰਗ ਕਾਫੀ ਪਾਤਿਸਾਹੀ ੧੦ ॥
तिलंग काफी पातिसाही १० ॥

दशमराजस्य तिलङ काफि

ਕੇਵਲ ਕਾਲਈ ਕਰਤਾਰ ॥
केवल कालई करतार ॥

परमो नाशकः एकः एव प्रजापतिः,

ਆਦਿ ਅੰਤ ਅਨੰਤ ਮੂਰਤਿ ਗੜ੍ਹਨ ਭੰਜਨਹਾਰ ॥੧॥ ਰਹਾਉ ॥
आदि अंत अनंत मूरति गढ़न भंजनहार ॥१॥ रहाउ ॥

सः आदौ अन्ते च, सः अनन्तः सत्ता, प्रजापतिः, नाशकः च...विरामः।

ਨਿੰਦ ਉਸਤਤ ਜਉਨ ਕੇ ਸਮ ਸਤ੍ਰ ਮਿਤ੍ਰ ਨ ਕੋਇ ॥
निंद उसतत जउन के सम सत्र मित्र न कोइ ॥

निन्दनं स्तुतिश्च समं तस्य न मित्रं न शत्रुः ।

ਕਉਨ ਬਾਟ ਪਰੀ ਤਿਸੈ ਪਥ ਸਾਰਥੀ ਰਥ ਹੋਇ ॥੧॥
कउन बाट परी तिसै पथ सारथी रथ होइ ॥१॥

कस्य निर्णायकस्य आवश्यकतायाः सः सारथिः अभवत् ?1.

ਤਾਤ ਮਾਤ ਨ ਜਾਤਿ ਜਾਕਰ ਪੁਤ੍ਰ ਪੌਤ੍ਰ ਮੁਕੰਦ ॥
तात मात न जाति जाकर पुत्र पौत्र मुकंद ॥

तस्य मोक्षदाता न पिता न माता न पुत्रः न पौत्रः

ਕਉਨ ਕਾਜ ਕਹਾਹਿਂਗੇ ਆਨ ਦੇਵਕਿ ਨੰਦ ॥੨॥
कउन काज कहाहिंगे आन देवकि नंद ॥२॥

हे किं आवश्यकता परे देवकीपुत्र इति वदन् ?२.

ਦੇਵ ਦੈਤ ਦਿਸਾ ਵਿਸਾ ਜਿਹ ਕੀਨ ਸਰਬ ਪਸਾਰ ॥
देव दैत दिसा विसा जिह कीन सरब पसार ॥

देवासुराश्च दिग्विस्तारं च सृष्ट्वा ।

ਕਉਨ ਉਪਮਾ ਤੌਨ ਕੋ ਮੁਖ ਲੇਤ ਨਾਮੁ ਮੁਰਾਰ ॥੩॥੧॥੭॥
कउन उपमा तौन को मुख लेत नामु मुरार ॥३॥१॥७॥

कस्मिन् उपमायां सः मुरार् इति उच्यते ? ३.