शबद हज़ारे पातिशाही १०

(पुटः: 4)


ਰਾਗ ਬਿਲਾਵਲ ਪਾਤਿਸਾਹੀ ੧੦ ॥
राग बिलावल पातिसाही १० ॥

दशमराज का राग बिलवाल

ਸੋ ਕਿਮ ਮਾਨਸ ਰੂਪ ਕਹਾਏ ॥
सो किम मानस रूप कहाए ॥

कथं मानुषरूपेण आगतः इति वक्तुं शक्यते।

ਸਿਧ ਸਮਾਧ ਸਾਧ ਕਰ ਹਾਰੇ ਕ੍ਯੋਹੂੰ ਨ ਦੇਖਨ ਪਾਏ ॥੧॥ ਰਹਾਉ ॥
सिध समाध साध कर हारे क्योहूं न देखन पाए ॥१॥ रहाउ ॥

गहनध्याने सिद्धः (निपुणः) तं कथमपि न दृष्ट्वा अनुशासनेन श्रान्तः अभवत्.....विरामः।

ਨਾਰਦ ਬਿਆਸ ਪਰਾਸਰ ਧ੍ਰੂਅ ਸੇ ਧਿਆਵਤ ਧਿਆਨ ਲਗਾਏ ॥
नारद बिआस परासर ध्रूअ से धिआवत धिआन लगाए ॥

नारदः व्यासः प्रशरः ध्रुवः सर्वे तं ध्यात्वा ।

ਬੇਦ ਪੁਰਾਨ ਹਾਰ ਹਠ ਛਾਡਿਓ ਤਦਪਿ ਧਿਆਨ ਨ ਆਏ ॥੧॥
बेद पुरान हार हठ छाडिओ तदपि धिआन न आए ॥१॥

वेदपुराणाः, श्रान्ताः भूत्वा आग्रहं त्यक्तवन्तः, तस्य दृश्यमानत्वात्।१।

ਦਾਨਵ ਦੇਵ ਪਿਸਾਚ ਪ੍ਰੇਤ ਤੇ ਨੇਤਹ ਨੇਤ ਕਹਾਏ ॥
दानव देव पिसाच प्रेत ते नेतह नेत कहाए ॥

दैत्यैर्देवैर्भूतैर्भूतैर्निर्वचनीय उच्यते स्म ।

ਸੂਛਮ ਤੇ ਸੂਛਮ ਕਰ ਚੀਨੇ ਬ੍ਰਿਧਨ ਬ੍ਰਿਧ ਬਤਾਏ ॥੨॥
सूछम ते सूछम कर चीने ब्रिधन ब्रिध बताए ॥२॥

सः दण्डेषु उत्तमः बृहत्तमः च इति मन्यते स्म।2.

ਭੂਮ ਅਕਾਸ ਪਤਾਲ ਸਭੈ ਸਜਿ ਏਕ ਅਨੇਕ ਸਦਾਏ ॥
भूम अकास पताल सभै सजि एक अनेक सदाए ॥

पृथिवीं स्वर्गं पातालं च सृजन् स एको “बहुः” इति उच्यते ।

ਸੋ ਨਰ ਕਾਲ ਫਾਸ ਤੇ ਬਾਚੇ ਜੋ ਹਰਿ ਸਰਣਿ ਸਿਧਾਏ ॥੩॥੧॥੮॥
सो नर काल फास ते बाचे जो हरि सरणि सिधाए ॥३॥१॥८॥

मृत्योः पाशात् त्रायते स पुरुषः भगवन्तं शरणं गच्छति।3.

ਰਾਗ ਦੇਵਗੰਧਾਰੀ ਪਾਤਿਸਾਹੀ ੧੦ ॥
राग देवगंधारी पातिसाही १० ॥

दशमराजस्य रागदेवगन्धरी

ਇਕ ਬਿਨ ਦੂਸਰ ਸੋ ਨ ਚਿਨਾਰ ॥
इक बिन दूसर सो न चिनार ॥

एकं विहाय कञ्चित् मा परिचिनोतु

ਭੰਜਨ ਗੜਨ ਸਮਰਥ ਸਦਾ ਪ੍ਰਭ ਜਾਨਤ ਹੈ ਕਰਤਾਰ ॥੧॥ ਰਹਾਉ ॥
भंजन गड़न समरथ सदा प्रभ जानत है करतार ॥१॥ रहाउ ॥

सः सदा विनाशकः, प्रजापतिः च सर्वशक्तिमान् सः प्रजापतिः सर्वज्ञः.....विरामः।

ਕਹਾ ਭਇਓ ਜੋ ਅਤ ਹਿਤ ਚਿਤ ਕਰ ਬਹੁ ਬਿਧ ਸਿਲਾ ਪੁਜਾਈ ॥
कहा भइओ जो अत हित चित कर बहु बिध सिला पुजाई ॥

भक्त्या निष्कपटतया च शिलापूजनं नानाविधेन किं प्रयोजनम्।

ਪ੍ਰਾਨ ਥਕਿਓ ਪਾਹਿਨ ਕਹ ਪਰਸਤ ਕਛੁ ਕਰਿ ਸਿਧ ਨ ਆਈ ॥੧॥
प्रान थकिओ पाहिन कह परसत कछु करि सिध न आई ॥१॥

हस्तः शिलास्पृश्य श्रान्तः अभवत्, यतः आध्यात्मिकशक्तिः न सञ्चितः।1.

ਅਛਤ ਧੂਪ ਦੀਪ ਅਰਪਤ ਹੈ ਪਾਹਨ ਕਛੂ ਨ ਖੈਹੈ ॥
अछत धूप दीप अरपत है पाहन कछू न खैहै ॥

तण्डुलधूपदीपाः तु न खादन्ति किञ्चन शिलाः ।

ਤਾ ਮੈਂ ਕਹਾਂ ਸਿਧ ਹੈ ਰੇ ਜੜ ਤੋਹਿ ਕਛੂ ਬਰ ਦੈਹੈ ॥੨॥
ता मैं कहां सिध है रे जड़ तोहि कछू बर दैहै ॥२॥

हे मूर्ख ! कुत्र तेषु आध्यात्मिकशक्तिः, येन ते भवन्तं केनचित् वरेण आशीर्वादं दद्युः।2.

ਜੌ ਜੀਯ ਹੋਤ ਤੌ ਦੇਤ ਕਛੂ ਤੁਹਿ ਕਰ ਮਨ ਬਚ ਕਰਮ ਬਿਚਾਰ ॥
जौ जीय होत तौ देत कछू तुहि कर मन बच करम बिचार ॥

मनसि, वाक्, कर्म च चिन्तयतु यदि तेषां किमपि जीवनं आसीत् तर्हि ते भवन्तं किमपि दातुं शक्नुवन्ति स्म,

ਕੇਵਲ ਏਕ ਸਰਣਿ ਸੁਆਮੀ ਬਿਨ ਯੌ ਨਹਿ ਕਤਹਿ ਉਧਾਰ ॥੩॥੧॥੯॥
केवल एक सरणि सुआमी बिन यौ नहि कतहि उधार ॥३॥१॥९॥

न कश्चित् मोक्षं लभते कथञ्चन एकेश्वरमाश्रित्य।।3.1।।

ਰਾਗ ਦੇਵਗੰਧਾਰੀ ਪਾਤਿਸਾਹੀ ੧੦ ॥
राग देवगंधारी पातिसाही १० ॥

दशमराजस्य रागदेवगन्धरी

ਬਿਨ ਹਰਿ ਨਾਮ ਨ ਬਾਚਨ ਪੈਹੈ ॥
बिन हरि नाम न बाचन पैहै ॥

न कश्चित् त्रातुं शक्नोति भगवतः नाम विना,