दशमराज का राग बिलवाल
कथं मानुषरूपेण आगतः इति वक्तुं शक्यते।
गहनध्याने सिद्धः (निपुणः) तं कथमपि न दृष्ट्वा अनुशासनेन श्रान्तः अभवत्.....विरामः।
नारदः व्यासः प्रशरः ध्रुवः सर्वे तं ध्यात्वा ।
वेदपुराणाः, श्रान्ताः भूत्वा आग्रहं त्यक्तवन्तः, तस्य दृश्यमानत्वात्।१।
दैत्यैर्देवैर्भूतैर्भूतैर्निर्वचनीय उच्यते स्म ।
सः दण्डेषु उत्तमः बृहत्तमः च इति मन्यते स्म।2.
पृथिवीं स्वर्गं पातालं च सृजन् स एको “बहुः” इति उच्यते ।
मृत्योः पाशात् त्रायते स पुरुषः भगवन्तं शरणं गच्छति।3.
दशमराजस्य रागदेवगन्धरी
एकं विहाय कञ्चित् मा परिचिनोतु
सः सदा विनाशकः, प्रजापतिः च सर्वशक्तिमान् सः प्रजापतिः सर्वज्ञः.....विरामः।
भक्त्या निष्कपटतया च शिलापूजनं नानाविधेन किं प्रयोजनम्।
हस्तः शिलास्पृश्य श्रान्तः अभवत्, यतः आध्यात्मिकशक्तिः न सञ्चितः।1.
तण्डुलधूपदीपाः तु न खादन्ति किञ्चन शिलाः ।
हे मूर्ख ! कुत्र तेषु आध्यात्मिकशक्तिः, येन ते भवन्तं केनचित् वरेण आशीर्वादं दद्युः।2.
मनसि, वाक्, कर्म च चिन्तयतु यदि तेषां किमपि जीवनं आसीत् तर्हि ते भवन्तं किमपि दातुं शक्नुवन्ति स्म,
न कश्चित् मोक्षं लभते कथञ्चन एकेश्वरमाश्रित्य।।3.1।।
दशमराजस्य रागदेवगन्धरी
न कश्चित् त्रातुं शक्नोति भगवतः नाम विना,