सुखमनी साहिब

(पुटः: 80)


ਨਿਰਮਲ ਹੋਇ ਤੁਮੑਾਰੋ ਚੀਤ ॥
निरमल होइ तुमारो चीत ॥

तव चैतन्यं शुद्धं भविष्यति।

ਚਰਨ ਕਮਲ ਰਾਖਹੁ ਮਨ ਮਾਹਿ ॥
चरन कमल राखहु मन माहि ॥

भगवतः चरणकमलं मनसि निषेधय;

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਬਿਖ ਜਾਹਿ ॥
जनम जनम के किलबिख जाहि ॥

असंख्यजीवनपापानि गमिष्यन्ति।

ਆਪਿ ਜਪਹੁ ਅਵਰਾ ਨਾਮੁ ਜਪਾਵਹੁ ॥
आपि जपहु अवरा नामु जपावहु ॥

स्वयं नाम जप, अन्येषां अपि जपं प्रेरयतु।

ਸੁਨਤ ਕਹਤ ਰਹਤ ਗਤਿ ਪਾਵਹੁ ॥
सुनत कहत रहत गति पावहु ॥

श्रुत्वा वदन् जीवित्वा मुक्तिः लभ्यते।

ਸਾਰ ਭੂਤ ਸਤਿ ਹਰਿ ਕੋ ਨਾਉ ॥
सार भूत सति हरि को नाउ ॥

अत्यावश्यकं यथार्थं भगवतः सत्यं नाम अस्ति।

ਸਹਜਿ ਸੁਭਾਇ ਨਾਨਕ ਗੁਨ ਗਾਉ ॥੬॥
सहजि सुभाइ नानक गुन गाउ ॥६॥

सहजतया सहजतया नानक तस्य गौरवं स्तुतिं गाय | ||६||

ਗੁਨ ਗਾਵਤ ਤੇਰੀ ਉਤਰਸਿ ਮੈਲੁ ॥
गुन गावत तेरी उतरसि मैलु ॥

तस्य महिमा जपन् तव मलं प्रक्षालितं भविष्यति।

ਬਿਨਸਿ ਜਾਇ ਹਉਮੈ ਬਿਖੁ ਫੈਲੁ ॥
बिनसि जाइ हउमै बिखु फैलु ॥

अहङ्कारस्य सर्वग्राही विषं गमिष्यति।

ਹੋਹਿ ਅਚਿੰਤੁ ਬਸੈ ਸੁਖ ਨਾਲਿ ॥
होहि अचिंतु बसै सुख नालि ॥

निश्चिन्ता भविष्यसि शान्तिं च वसिष्यसि ।

ਸਾਸਿ ਗ੍ਰਾਸਿ ਹਰਿ ਨਾਮੁ ਸਮਾਲਿ ॥
सासि ग्रासि हरि नामु समालि ॥

प्रत्येकं निःश्वासेन प्रत्येकं भोजनं च भगवतः नाम पोषयतु।

ਛਾਡਿ ਸਿਆਨਪ ਸਗਲੀ ਮਨਾ ॥
छाडि सिआनप सगली मना ॥

सर्वान् चतुराः युक्तीन् त्याजस्व मनसि |

ਸਾਧਸੰਗਿ ਪਾਵਹਿ ਸਚੁ ਧਨਾ ॥
साधसंगि पावहि सचु धना ॥

पवित्रसङ्गमे सत्यं धनं प्राप्स्यसि ।

ਹਰਿ ਪੂੰਜੀ ਸੰਚਿ ਕਰਹੁ ਬਿਉਹਾਰੁ ॥
हरि पूंजी संचि करहु बिउहारु ॥

अतः भगवतः नाम राजधानीरूपेण सङ्गृह्य तस्मिन् व्यापारं कुरुत।

ਈਹਾ ਸੁਖੁ ਦਰਗਹ ਜੈਕਾਰੁ ॥
ईहा सुखु दरगह जैकारु ॥

इह लोके शान्तिः भविष्यसि, भगवतः प्राङ्गणे च प्रशंसितः भविष्यसि ।

ਸਰਬ ਨਿਰੰਤਰਿ ਏਕੋ ਦੇਖੁ ॥
सरब निरंतरि एको देखु ॥

सर्वव्यापीं पश्यतु;

ਕਹੁ ਨਾਨਕ ਜਾ ਕੈ ਮਸਤਕਿ ਲੇਖੁ ॥੭॥
कहु नानक जा कै मसतकि लेखु ॥७॥

वदति नानकः तव दैवं पूर्वनिर्धारितम्। ||७||

ਏਕੋ ਜਪਿ ਏਕੋ ਸਾਲਾਹਿ ॥
एको जपि एको सालाहि ॥

एकं ध्याय, एकं पूजय च।

ਏਕੁ ਸਿਮਰਿ ਏਕੋ ਮਨ ਆਹਿ ॥
एकु सिमरि एको मन आहि ॥

एकं स्मर, मनसि एकं स्पृहय।

ਏਕਸ ਕੇ ਗੁਨ ਗਾਉ ਅਨੰਤ ॥
एकस के गुन गाउ अनंत ॥

एकस्य अनन्तं गौरवं स्तुतिं गायतु।