लावां (अनंद कारज)

(पुटः: 2)


ਗੁਰਮੁਖਿ ਮਿਲਿਆ ਸੁਭਾਇ ਹਰਿ ਮਨਿ ਤਨਿ ਮੀਠਾ ਲਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
गुरमुखि मिलिआ सुभाइ हरि मनि तनि मीठा लाइआ बलि राम जीउ ॥

गुरमुखत्वेन अहं तं मिलितवान्, सहजतया; भगवान् मम मनसि शरीरे च एतावत् मधुरः इव दृश्यते।

ਹਰਿ ਮੀਠਾ ਲਾਇਆ ਮੇਰੇ ਪ੍ਰਭ ਭਾਇਆ ਅਨਦਿਨੁ ਹਰਿ ਲਿਵ ਲਾਈ ॥
हरि मीठा लाइआ मेरे प्रभ भाइआ अनदिनु हरि लिव लाई ॥

प्रभुः एतावत् मधुरः इव दृश्यते; अहं मम ईश्वरस्य प्रीतिकरः अस्मि। रात्रौ दिवा अहं प्रेम्णा भगवते मम चैतन्यं केन्द्रीक्रियते।

ਮਨ ਚਿੰਦਿਆ ਫਲੁ ਪਾਇਆ ਸੁਆਮੀ ਹਰਿ ਨਾਮਿ ਵਜੀ ਵਾਧਾਈ ॥
मन चिंदिआ फलु पाइआ सुआमी हरि नामि वजी वाधाई ॥

लब्धं मे प्रभुं गुरुं मनःकामफलम् | भगवतः नाम प्रतिध्वन्यते, प्रतिध्वनितुं च।

ਹਰਿ ਪ੍ਰਭਿ ਠਾਕੁਰਿ ਕਾਜੁ ਰਚਾਇਆ ਧਨ ਹਿਰਦੈ ਨਾਮਿ ਵਿਗਾਸੀ ॥
हरि प्रभि ठाकुरि काजु रचाइआ धन हिरदै नामि विगासी ॥

भगवान् ईश्वरः मम प्रभुः गुरुः च स्ववधूना सह सम्मिलितः भवति, तस्याः हृदयं नाम प्रफुल्लितं भवति।

ਜਨੁ ਨਾਨਕੁ ਬੋਲੇ ਚਉਥੀ ਲਾਵੈ ਹਰਿ ਪਾਇਆ ਪ੍ਰਭੁ ਅਵਿਨਾਸੀ ॥੪॥੨॥
जनु नानकु बोले चउथी लावै हरि पाइआ प्रभु अविनासी ॥४॥२॥

सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य चतुर्थे चक्रं वयं शाश्वतं भगवन्तं परमेश्वरं प्राप्तवन्तः। ||४||२||