लावां (अनंद कारज)

(पुटः: 1)


ਸੂਹੀ ਮਹਲਾ ੪ ॥
सूही महला ४ ॥

सूही, चतुर्थ मेहलः : १.

ਹਰਿ ਪਹਿਲੜੀ ਲਾਵ ਪਰਵਿਰਤੀ ਕਰਮ ਦ੍ਰਿੜਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
हरि पहिलड़ी लाव परविरती करम द्रिड़ाइआ बलि राम जीउ ॥

विवाहस्य प्रथमपरिक्रमे भगवान् वैवाहिकजीवनस्य दैनन्दिनकार्यनिर्वाहार्थं स्वस्य निर्देशान् निर्धारयति ।

ਬਾਣੀ ਬ੍ਰਹਮਾ ਵੇਦੁ ਧਰਮੁ ਦ੍ਰਿੜਹੁ ਪਾਪ ਤਜਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
बाणी ब्रहमा वेदु धरमु द्रिड़हु पाप तजाइआ बलि राम जीउ ॥

ब्रह्मणो वेदस्तोत्राणां स्थाने धर्माचरणं आलिंग्य पापकर्म परित्यागं कुरुत।

ਧਰਮੁ ਦ੍ਰਿੜਹੁ ਹਰਿ ਨਾਮੁ ਧਿਆਵਹੁ ਸਿਮ੍ਰਿਤਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ॥
धरमु द्रिड़हु हरि नामु धिआवहु सिम्रिति नामु द्रिड़ाइआ ॥

भगवतः नाम ध्याय; आलिंग्य नामस्य चिन्तनात्मकं स्मरणम्।

ਸਤਿਗੁਰੁ ਗੁਰੁ ਪੂਰਾ ਆਰਾਧਹੁ ਸਭਿ ਕਿਲਵਿਖ ਪਾਪ ਗਵਾਇਆ ॥
सतिगुरु गुरु पूरा आराधहु सभि किलविख पाप गवाइआ ॥

गुरुं सम्यक् सत्यगुरुं भजस्व पूजस्व सर्वाणि पापानि गमिष्यन्ति।

ਸਹਜ ਅਨੰਦੁ ਹੋਆ ਵਡਭਾਗੀ ਮਨਿ ਹਰਿ ਹਰਿ ਮੀਠਾ ਲਾਇਆ ॥
सहज अनंदु होआ वडभागी मनि हरि हरि मीठा लाइआ ॥

महासौभाग्येन आकाशानन्दः प्राप्यते हरः हरः भगवान् मनसि मधुरः इव भासते।

ਜਨੁ ਕਹੈ ਨਾਨਕੁ ਲਾਵ ਪਹਿਲੀ ਆਰੰਭੁ ਕਾਜੁ ਰਚਾਇਆ ॥੧॥
जनु कहै नानकु लाव पहिली आरंभु काजु रचाइआ ॥१॥

सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य प्रथमपरिक्रमे विवाहसमारोहः आरब्धः अस्ति। ||१||

ਹਰਿ ਦੂਜੜੀ ਲਾਵ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਮਿਲਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
हरि दूजड़ी लाव सतिगुरु पुरखु मिलाइआ बलि राम जीउ ॥

विवाहसमारोहस्य द्वितीयपरिक्रमे भगवान् भवन्तं सच्चिदानन्दगुरुं प्राथमिकजीवं मिलितुं नेति।

ਨਿਰਭਉ ਭੈ ਮਨੁ ਹੋਇ ਹਉਮੈ ਮੈਲੁ ਗਵਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
निरभउ भै मनु होइ हउमै मैलु गवाइआ बलि राम जीउ ॥

ईश्वरभयं निर्भयेश्वरं मनसि कृत्वा अहङ्कारस्य मलिनता निर्मूल्यते।

ਨਿਰਮਲੁ ਭਉ ਪਾਇਆ ਹਰਿ ਗੁਣ ਗਾਇਆ ਹਰਿ ਵੇਖੈ ਰਾਮੁ ਹਦੂਰੇ ॥
निरमलु भउ पाइआ हरि गुण गाइआ हरि वेखै रामु हदूरे ॥

ईश्वरभयेन अमलेश्वरः भगवतः गौरवपूर्णस्तुतिं गायतु, भवतः पुरतः भगवतः सान्निध्यं पश्यतु।

ਹਰਿ ਆਤਮ ਰਾਮੁ ਪਸਾਰਿਆ ਸੁਆਮੀ ਸਰਬ ਰਹਿਆ ਭਰਪੂਰੇ ॥
हरि आतम रामु पसारिआ सुआमी सरब रहिआ भरपूरे ॥

भगवान् परमात्मा जगतः प्रभुः स्वामी च; सर्वत्र व्याप्तः व्याप्तः च सर्वाकाशान् पूर्णतया पूरयन्।

ਅੰਤਰਿ ਬਾਹਰਿ ਹਰਿ ਪ੍ਰਭੁ ਏਕੋ ਮਿਲਿ ਹਰਿ ਜਨ ਮੰਗਲ ਗਾਏ ॥
अंतरि बाहरि हरि प्रभु एको मिलि हरि जन मंगल गाए ॥

अन्तः गहने, बहिश्च, एकः एव प्रभुः परमेश्वरः अस्ति। मिलित्वा भगवतः सेवकाः विनयशीलाः आनन्दगीतानि गायन्ति।

ਜਨ ਨਾਨਕ ਦੂਜੀ ਲਾਵ ਚਲਾਈ ਅਨਹਦ ਸਬਦ ਵਜਾਏ ॥੨॥
जन नानक दूजी लाव चलाई अनहद सबद वजाए ॥२॥

सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य द्वितीयपरिक्रमे शबादस्य अप्रहारः ध्वनिप्रवाहः प्रतिध्वन्यते। ||२||

ਹਰਿ ਤੀਜੜੀ ਲਾਵ ਮਨਿ ਚਾਉ ਭਇਆ ਬੈਰਾਗੀਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
हरि तीजड़ी लाव मनि चाउ भइआ बैरागीआ बलि राम जीउ ॥

विवाहसमारोहस्य तृतीयपरिक्रमे मनः दिव्यप्रेमेण पूरितः भवति।

ਸੰਤ ਜਨਾ ਹਰਿ ਮੇਲੁ ਹਰਿ ਪਾਇਆ ਵਡਭਾਗੀਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
संत जना हरि मेलु हरि पाइआ वडभागीआ बलि राम जीउ ॥

भगवतः विनयशीलसन्तैः सह मिलित्वा भगवन्तं मया लब्धं, महता सौभाग्येन।

ਨਿਰਮਲੁ ਹਰਿ ਪਾਇਆ ਹਰਿ ਗੁਣ ਗਾਇਆ ਮੁਖਿ ਬੋਲੀ ਹਰਿ ਬਾਣੀ ॥
निरमलु हरि पाइआ हरि गुण गाइआ मुखि बोली हरि बाणी ॥

लब्धममलं भगवतः महिमा स्तुतिं गायामि। अहं भगवतः बनिवचनं वदामि।

ਸੰਤ ਜਨਾ ਵਡਭਾਗੀ ਪਾਇਆ ਹਰਿ ਕਥੀਐ ਅਕਥ ਕਹਾਣੀ ॥
संत जना वडभागी पाइआ हरि कथीऐ अकथ कहाणी ॥

महता सौभाग्येन विनयान् सन्तान् लब्धाः, भगवतः अवाच्यवाणीं वदामि।

ਹਿਰਦੈ ਹਰਿ ਹਰਿ ਹਰਿ ਧੁਨਿ ਉਪਜੀ ਹਰਿ ਜਪੀਐ ਮਸਤਕਿ ਭਾਗੁ ਜੀਉ ॥
हिरदै हरि हरि हरि धुनि उपजी हरि जपीऐ मसतकि भागु जीउ ॥

भगवतः नाम हरः हरः हरः मम हृदये स्पन्दते, प्रतिध्वनितुं च; ध्यात्वा ललाटलिखितं दैवं मया ।

ਜਨੁ ਨਾਨਕੁ ਬੋਲੇ ਤੀਜੀ ਲਾਵੈ ਹਰਿ ਉਪਜੈ ਮਨਿ ਬੈਰਾਗੁ ਜੀਉ ॥੩॥
जनु नानकु बोले तीजी लावै हरि उपजै मनि बैरागु जीउ ॥३॥

सेवकः नानकः घोषयति यत्, अस्मिन् विवाहसमारोहस्य तृतीयपरिक्रमे मनः भगवतः प्रति दिव्यप्रेमेण पूरितम् अस्ति। ||३||

ਹਰਿ ਚਉਥੜੀ ਲਾਵ ਮਨਿ ਸਹਜੁ ਭਇਆ ਹਰਿ ਪਾਇਆ ਬਲਿ ਰਾਮ ਜੀਉ ॥
हरि चउथड़ी लाव मनि सहजु भइआ हरि पाइआ बलि राम जीउ ॥

विवाहस्य चतुर्थपरिक्रमे मम मनः शान्तं जातम्; अहं भगवन्तं प्राप्नोमि।