सोरत्'ह, पञ्चम मेहल: १.
सः असंख्यावतारानाम् वेदनां निवारयति, शुष्कं संकुचितं च मनः आश्रयं ददाति।
तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मुग्धः, भगवतः नाम चिन्तयन्। ||१||
मम वैद्यः गुरुः विश्वेश्वरः।
नाम औषधं मम मुखं स्थापयति, मृत्युपाशं च छिनत्ति। ||१||विराम||
सः सर्वशक्तिमान्, सिद्धः प्रभुः, दैवस्य शिल्पकारः अस्ति; स एव कर्म कर्ता।
प्रभुः एव स्वस्य दासस्य त्राणं करोति; नानकः नामस्य समर्थनं गृह्णाति। ||२||६||३४||
सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।