ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਜਨਮ ਜਨਮ ਕੇ ਦੂਖ ਨਿਵਾਰੈ ਸੂਕਾ ਮਨੁ ਸਾਧਾਰੈ ॥
जनम जनम के दूख निवारै सूका मनु साधारै ॥

सः असंख्यावतारानाम् वेदनां निवारयति, शुष्कं संकुचितं च मनः आश्रयं ददाति।

ਦਰਸਨੁ ਭੇਟਤ ਹੋਤ ਨਿਹਾਲਾ ਹਰਿ ਕਾ ਨਾਮੁ ਬੀਚਾਰੈ ॥੧॥
दरसनु भेटत होत निहाला हरि का नामु बीचारै ॥१॥

तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मुग्धः, भगवतः नाम चिन्तयन्। ||१||

ਮੇਰਾ ਬੈਦੁ ਗੁਰੂ ਗੋਵਿੰਦਾ ॥
मेरा बैदु गुरू गोविंदा ॥

मम वैद्यः गुरुः विश्वेश्वरः।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਉਖਧੁ ਮੁਖਿ ਦੇਵੈ ਕਾਟੈ ਜਮ ਕੀ ਫੰਧਾ ॥੧॥ ਰਹਾਉ ॥
हरि हरि नामु अउखधु मुखि देवै काटै जम की फंधा ॥१॥ रहाउ ॥

नाम औषधं मम मुखं स्थापयति, मृत्युपाशं च छिनत्ति। ||१||विराम||

ਸਮਰਥ ਪੁਰਖ ਪੂਰਨ ਬਿਧਾਤੇ ਆਪੇ ਕਰਣੈਹਾਰਾ ॥
समरथ पुरख पूरन बिधाते आपे करणैहारा ॥

सः सर्वशक्तिमान्, सिद्धः प्रभुः, दैवस्य शिल्पकारः अस्ति; स एव कर्म कर्ता।

ਅਪੁਨਾ ਦਾਸੁ ਹਰਿ ਆਪਿ ਉਬਾਰਿਆ ਨਾਨਕ ਨਾਮ ਅਧਾਰਾ ॥੨॥੬॥੩੪॥
अपुना दासु हरि आपि उबारिआ नानक नाम अधारा ॥२॥६॥३४॥

प्रभुः एव स्वस्य दासस्य त्राणं करोति; नानकः नामस्य समर्थनं गृह्णाति। ||२||६||३४||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग सोरठ
लेखकः: गुरु अर्जन देव जी
पुटः: 618
पङ्क्तिसङ्ख्या: 2 - 4

राग सोरठ

सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।